Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.189

chandako bodhisatvena abhiniṣkramantena anomiyāto adhisthānāto nivartito / chandakaś ca kaṇṭhako ca kapilavastu āgatā // rājā śuddhodano śrutvā chandako āgato kaṇṭhakam ādāya chatraṃ ca ābharaṇāni ca rājakulāto bāhiradvāraśālāṃ nirdhāvito sāntaḥpuro yaśodharāpi kaṇṭhakaṃ grīvāyām upagṛhya prarīdantī āha // kahin te kaṇṭhaka kumāro nīto kiṃ mayā tava aparāddhaṃ chandakasya ca yaṃ yūyaṃ mama sukhaprasuptāye kumāram ādāya gatā ahaṃ ca ṣaṣṭisahasraṃ ca antaḥpuraṃ bhavati vidhavākṛtaṃ // chandako āha // kim asmākaṃ aparādhaṃ kṛtaṃ ahaṃ pi uccena svareṇa āravāmi / kumāreṇa abhiniṣkramantena kaṇṭhakena uccena svareṇa hīṣaṇaśabdaṃ na ca yuṣmākaṃ ko pi vibudhyati // devasahasrakoṭīyo antarīkṣe samāgatā // imāṃ mallabhūmiṃ anomiyaṃ nāma adhiṣṭhānaṃ nīto vaśiṣṭasya {vaśiṣṭhasya?} ṛṣisya āśramapadasya nātidūre // kumāreṇa lubdhakasya kāśikāni dattvā kāṣāyāṇi gṛhītāni svayaṃ cūḍā asipatreṇa cchinnā ca cūḍā śakreṇa devarājena praticchitā // tataḥ mo kumāreṇa ābharaṇāni dattvā nivartitā / evaṃ ca ahaṃ sandiṣṭo / pitaraṃ me kauśalyaṃ pṛcchesi mātusvasāye pi sarvasya jñātivargasya / kṛtakāryo pi paripūrṇasaṃkalpo āgamiṣyāmi // yaśodharā ca ṣaṣṭisahasraṃ ca antaḥpuraṃ sarvaṃ ca śākyarāṣṭraṃ roditvā paridevitvā svakasvakāni niveśanāni gatā //
___chandakasya rājakulaṃ praveśitvā rājārhaṃ praṇītaṃ annapānakhādyabhojyaṃ upanāmitaṃ / kaṇṭhakasyāpi madhumrakṣitāni modakāni upanāmitāni tathā anyam api rājārhaṃ khādyabhojyaṃ modakaprakārāṇi ca kaṇṭhakasya purato rāśīkṛtā na ca kaṇṭhako paribhuṃjati //

Like what you read? Consider supporting this website: