Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.180

asmākam edṛśaṃ tava pūrvopakārim apakṛtvāna jīvaṃ narake pateyā / sacandratārā pṛthivī pateyā nadyo ca pratiśrotaṃ vahensuḥ // na khalv evaṃ ahaṃ mṛṣāvādaṃ bhāṣeyā tava ca kṛtaṃ na jāneyā // rājā āha // yathā nāgarājasya iṣṭaṃ tathā bhavatu / paśyāmi te bhavanaṃ // rājñā ugrasenena amātyā āṇattā / yujyantu rathā hasti aśvā vividhāni ca yānāni nāgarājño bhavanaṃ drakṣyāmaḥ // vacanamātreṇa rājño amātyehi pratijāgṛtaṃ // rājā sāmātyaparijano sayugyabalavāhano campakena nāgarājñā sārdhaṃ ekayānam abhiruhitvā mahatā rājānubhāvena mahatā rāja-ṛddhīye mahato janakāyasya hakkārahikkāramarupaṭahaśaṃkhasanninādena vārāṇasīye nagarāto niryātvā yena campakasya nāgarājño bhavanaṃ tena prayāsi / yāvattāṃ yānānāṃ bhūmiṃ tāva yānehi yātvā padacāreṇa caṃpakasya nāgarājño bhavanaṃ praviṣṭo saparivāro // so dāni taṃ campakasya nāgarājño bhavanaṃ paśyati devabhavanasaṃnibhaṃ puṣpaphalopetehi vṛkṣasahasrehi upaśobhitaṃ nānāprakārehi ca mālyehi upavāsitaṃ puṣkariṇīhi ca ratnāmayīhi upaśobhitaṃ utpalapadumanalinikumudapuṇḍarīkasaugandhikasaṃchannāhi nānāvicitrehi ca ratnamayehi kūṭāgārehi prāsādehi ca vaiḍūryastambhehi musāragalvāstṛtatalehi // tatra kāśirājā campakena nāgarājena ratnāmaye paryaṅke upaviśāpitaḥ // tāni ṣoḍaśa nāgakanyāsahasrāṇi caṃpakaṃ nāgarājaṃ upakramya pṛcchanti / kathan te amitramadhye vāso āsi kathaṃ te kṣudhāpipāsā vinoditā kathaṃ tataḥ mokṣo āsi // nāgarājā āha // labdho me yathocitam annapānaṃ imena ca kāśirājñā mokṣito // dāni ṣoḍaśa nāgarājakanyāsahasrāṇi rājño ugrasenasya prītā tuṣṭā saṃvṛttā muktānāṃ paṃca vaiḍūryamiśrāṇi vāhaśatāni dinnāni // campakena nāgarājena sarvākāraṃ

Like what you read? Consider supporting this website: