Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.167

nāma śreṣṭhiputro aśvavāṇijyena takṣaśilāto vārāṇasiṃ gacchati aśvapaṇyam ādāya // so dāni gacchanto anyaś ca vārāṇasīye sārtho corehi viprahato / vaṇijā hatavihatā kṛtā sarve aśvā hṛtā // so dāni sārthavāho mṛtakena puruṣakuṇapena ātmānaṃ praticchādetvā śayito evaṃ na hato // yadā te corā taṃ sārthavāhaṃ hataviprahataṃ kṛtvā grahaṇam ādāya gatā tadā so vajraseno aśvavāṇijo udakabhramena vārāṇasīṃ nagaraṃ praviśitvā śūnyāgāre śayito // tāṃ eva dāniṃ rātrīṃ vārāṇasīye nagare corehi rājakulāto sandhiṃ chittvā prabhūtaṃ dravyaṃ hṛtaṃ / prabhātāye rātrīye rājakule sandhiḥ chinnā amātyehi dṛṣṭā // tehi rājñe {Senart: rājñe} niveditaṃ // mahārāja rājakule sandhiḥ chinnā // rājñā āṇattā // pratyavekṣatha rājakulaṃ // amātyehi pratyavekṣantehi dṛṣṭaṃ prabhūtaṃ dravyaṃ hṛtaṃ // tehi rājña ārocitaṃ // mahārāja prabhūto rājakulāto dravyaṃ hṛtaṃ // rājñā amātyā āṇattā // mārgatha tāṃ corāṃ // te rāja-āṇattīye tanmuhūrtaṃ vārāṇasīye caurā mārgīyanti sarvagṛhāṇi lolīyanti devāgārāṇi śūnyāgārāṇi //
___te rājabhaṭṭā mārgantā tahiṃ śūnyāgāraṃ praviṣṭā yatra vajraseno aśvavāṇijako caurehi viprahato śayito // so dāni mārgaśrameṇa ca rātrījāgareṇa ca cintāye ca śrāntokānto prasupto sūrye pi udite na vibudhyati // so tehi rājabhaṭṭehi caurā mārgantehi dṛṣṭo rudhireṇa siktāvasiktagātravastro sadravyo śayito teṣāṃ rājabhaṭṭānāṃ ca dṛṣṭvā etad abhūṣi // ayaṃ cauro rājakulamoṣako // so dāni rājabhaṭṭena pādena

Like what you read? Consider supporting this website: