Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.132

samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharāmi // sa prīter virāgād upekṣakaś ca viharāmi smṛtaś ca saṃprajānaṃ sukhaṃ ca kāyena pratisaṃvedayāmi yatra āryā ācikṣanti upekṣakaḥ smṛtimāṃ sukhavihārī tṛtīyaṃ dhyānam upasaṃpadya viharāmi // sa sukhasya ca prahāṇāṃ duḥkhasya ca prahāṇāt pūrve ca saumanasyadaurmanasyayor astaṃgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya viharāmi // sa khalv ahaṃ bhikṣavaḥ tathā samāhitena cittena . . . . . . . abhinirnāmayāmi / sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena satvāṃ paśyāmi cyavantāṃ upapadyantāṃ suvarṇāṃ durvarṇāṃ sugatāṃ durgatāṃ hīnāṃ praṇītāṃ yathākarmopagāṃ // satvāṃ prajānāmi ime bhavantaḥ satvāḥ kāyaduścaritena samanvāgatā āryāṇām apavādakāḥ mithyādṛṣṭikāḥ te mithyādṛṣṭikarmasamādānahetoḥ taddhetoḥ tatpratyayāt kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ narakeṣūpapannā // ime punar bhavantaḥ satvā kāyasucaritena samanvāgatāḥ manaḥsucaritena samanvāgatā āryāṇām anapavādakāḥ samyagdṛṣṭikā te samyagdṛṣṭikarmasamādānahetoḥ taddhetoḥ tatpratyayāt kāyasya bhedāt paraṃ maraṇāt sugatiṃ svargaṃ kāyaṃ deveṣūpapannāḥ // sa khalv ahaṃ bhikṣavaḥ tathā samāhitena cittena pariśuddhena paryavadātena anaṃgaṇena vigatakleśena mṛdunā karmaṇyena sthitenāniṃjyaprāptena rātryā yāme pūrvanivāsānusmṛtijñānidarśanapratilābhāye cittam abhinirharāmi abhinirnāmayāmi anekavidhaṃ pūrvanivāsaṃ samanusmarāmi / sayyathīdaṃ ekāṃ pi jātiṃ duve pi jātī trayo pi jātī catvāro pi jātīṃ paṃcāpi jātīṃ daśāpi jātīṃ viṃśati jātī triṃśati jātī

Like what you read? Consider supporting this website: