Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.120

brahmacaryaṃ care caraṃ ca punaḥ ārādhaye kuśalāṃ dharmān* // tasya bhikṣavaḥ etad abhūṣi // mahyaṃ pi khalu asti cchando asti balaṃ asti vīryaṃ / yaṃ nūnāhaṃ etasyaiva dharmasya prāptaye sākṣātkiyāyai eko apramatto ātāpī prahitātmā vyapakṛṣṭo vihareyaṃ // sa khalv ahaṃ bhikṣavaḥ tasyaiva dharmasya prāptaye sākṣātkriyāyai eko pramatto ātāpī prahitātmā vyapakṛṣṭo viharanto nacirasyaiva taṃ dharmaṃ adhigami sākṣīkari // sa khalv ahaṃ bhikṣavaḥ yena udrako rāmaputra etad avocat* // ettako yaṃ bho udrakena bhavatā rāmeṇa dharmo adhigato sākṣātkṛto deśito prajñapto yam idaṃ naivasaṃjñānāsaṃjñāyatanaṃ // evam ukte bhikṣavaḥ udrako rāmaputro etad avocat* // ettakam idaṃ bho gautama bhavatā rāmeṇa adhigato sākṣīkṛto prajñapto yam ihaiva saṃjñānāsaṃjñāyatanaṃ // sa khalv ahaṃ bhikṣavaḥ udrakaṃ rāmaputram etad avocat* // tena hi uddaka mayāpi ayaṃ dharmo dhigato sākṣātkṛto // etam ukte bhikṣavaḥ uddako rāmaputro etad avocat* // tena hi gautama yaṃ bhavāṃ rāmo dharmaṃ jānāpi taṃ bhavāṃ gautamo dharmaṃ jānāpi / tena hi bhavāṃ eva dāni gautamo śrāvakasaṃghaṃ pariharatu // iti sa khalu me bhikṣavo udrako rāmaputro paramayā pūjayā pūjayati paramayā praśaṃsayā praśaṃse tathādarśanaṃ ca samānam ācāryasthāne sthāpaye // tasya me bhikṣava etad abhūṣi // na cāyaṃ tasya rāmasya dharmo niryāti tatkarasya samyagduḥkhakṣayāya / yan nūnāhaṃ uttari paryeṣṭim āpadyehaṃ / sa cāhaṃ bhikṣavo tathādarśanato evaṃ va samāno yena gayānagaraṃ tadavasāri / tadanuprāptaḥ tatraiva viharāmi //

Like what you read? Consider supporting this website: