Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.119

yaṃ dharmaṃ jānāmi taṃ bhavāṃ gautamaḥ dharmaṃ jānāti yaṃ bhavāṃ gautamo dharmaṃ jānāti tam ahaṃ jānāmi / tena hi ubhaye evaṃ śrāvakasaṃghaṃ pariharāvaḥ // iti tasya me bhikṣavaḥ so ārāḍo kālāmo paramayā pūjayā pūjayet paramayā ca praśaṃsayā praśaṃse // evaṃdarśanaṃ ca samānaṃ samānārthatāye sthāpayet* // tasya me bhikṣavaḥ etad abhūṣi / nāyaṃ ārāḍasya dharmo niryāti tatkarasya samyagduḥkhakṣayāye / yan nūnāhaṃ uttari paryeṣayeyaṃ // sa khalv ahaṃ bhikṣavo tathādarśanāyaiva samāno yena rājagṛhaṃ nagaraṃ tadavasāriṃ tadanuprāptaḥ tatraiva viharāmi rājagṛhe nagare //
___tena khalu punas samayena udrako rāmaputro rājagṛhe prativasati / saptānāṃ śrāvakaśatānāṃ satkṛto gurukṛto mānito pūjito // so jinaśrāvakāṇāṃ naivasaṃjñānāsaṃjñāyatanasahavratāyai dharmaṃ deśayati // so jinaśrāvakāṇām evam āha // paśyatha paśyatha prajahatha prajahatha // te pi ca śrāvakā evam āhansuḥ // paśyāma paśyāmaḥ prajahāma prajahāmaḥ vayaṃ cānye ca // tasya me bhikṣavaḥ etad abhūṣi / yaṃ nūnāhaṃ udrake rāmaputre brahmacaryaṃ care // sa khalv ahaṃ bhikṣavo yena udrako rāmaputraḥ tenopasaṃkramitvā udrakaṃ rāmaputram etad avocat* // iccheyam ahaṃ bho udraka bhavato brahmacaryaṃ careyaṃ / sa ca me bhavāṃ udrako anujāneyā // evam ukte bhikṣavaḥ udrako rāmaputro etad avocat* // tena hi cara bho gautama vasa bho gautama tathārūpo ayaṃ dharmavinayo yatra śrāddho kulaputro

Like what you read? Consider supporting this website: