Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.101

tāṃ gamanāye // so kumāro manoharāye tṛṣṇājālena baddhako na tām anujānāti / pitare punaḥ punar uccati / putra visarjehi etāṃ kinnarīṃ anyāni te rājakanyāni yattakāni jalpasi tattakāni ānayiṣyāmi // so kumāro punar punaḥ tena pitunā ucyanto na vivarjayati // amātyā ca punaḥ punaḥ rājño subāhusya nivedenti // mahārāja sudhanukumāro manoharāye kinnarīye pramatto rājakāryāṇi na karoti bahūni rājakāryāṇi parihāyanti // rājñā ca amātyā āṇattā uparundhatha kumāraṃ // so amātyehi rājāṇattīye uparuddho // uparuddhena kumāreṇa gṛhaṃ niḥśreyaṃ saṃvṛttaṃ sarvā lakṣmī antarahitā / manoharā svayaṃ subāhunā anujñātā niratiṃ kinnaranagaraṃ gamanāya / manohare gaccha anujñātāsi yena sukhāni śītalāni vanāni mātāpitṝṇāṃ sakāśaṃ //
___ dāni sarvālaṃkāravibhūṣitā tataḥ prāsādato otaritā / tāye otarantīye bahūni strīsahasrāṇi sudhanusya rodanti manoharāye śokena / hastināpure janapadasya antaraṃ nāsti vāmadakṣiṇena hastena manoharāye hastināpurāto niṣkramantiye / vāmadakṣiṇāto aṃjalisahasrāṇi pratīcchamānā gandhamālyena pūjiyamānā strīsahasrehi bahunā ca janakāyena anugacchiyamānā dāni hastināpurāto niryātvā janakāyasya visarjanaṃ kṛtvā uttarāmukhaṃ yena himavāṃ parvatarājā tena praṇatā upagacchati ca uttarāmukhaṃ yena ca hastināpuraṃ tena sudhanuṃ avaloketi // tahiṃ ca anuhimavante śatadrunadīkūle duve lubdhakaputrā mṛgavyāṃ aṇvanti / eko lubdhakaputro

Like what you read? Consider supporting this website: