Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.48

rājño śuddhodanasya etad abhūṣi // yathā kumārasya śānteṣu dhyāneṣu cittaṃ ramati so khalv eva asitasya ṛṣisya satyo vyākaraṇo bhaviṣyati // tena rājñā kumārasya vistīrṇam antaḥpuram upasthāpitaṃ tathā kumāro gṛhe abhirameya // rājñā kanyānām arthāya vividhaṃ nānāprakāraṃ aśokabhāṇḍaṃ kārāpitaṃ // kapilavastusmiṃ ca nagare ghoṣaṇā kārāpitā / sarvāhi kanyāhi rājakyaṃ udyānaṃ nirdhāvitavyaṃ sarvārthasiddho kumāro kanyānām ābharaṇāni viśrāṇeṣyati // tahiṃ udyāne rājāṇattīye kapilavastuto bahūni kanyāsahasrāṇi nirdhāvitāni // mahānāmasya śākyasya yaśodharā nāma dhītā mahatīye samṛddhīye nirdhāvitā hriyāyantī kumāram allīnā // yadā bhagavān abhiniṣkrānto anuttarāṃ samyaksaṃbodhim abhisaṃbuddho pravṛttapravaradharmacakro taṃ bhikṣuhi śrutaṃ // bhagavato kumārabhūtasya udyānavanagatasya kanyānām ābharaṇāni viśrāṇentasya yaśodharā hriyāyantī kumārasya allīnā // bhikṣu bhagavantaṃ pṛcchati // kathaṃ bhagavaṃ yaśodharā bhagavato kumārabhūtasya hriyāyantī allīnā // bhagavān āha // na hi bhikṣavaḥ idānīm eva yaśodharā mama hriyāyāntī allīnā / anyadāpi eṣā mama hriyāyantī allīnā // bhikṣū āhansuḥ // anyadāpi bhagavaṃ // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrvaṃ bhikṣavo'tītam adhvānaṃ nagare vārāṇasī kāśijanapade brāhmaṇo kauśikasagotro / so kāmeṣu ādīnavaṃ dṛṣṭvā anuhimavantaṃ ṛṣipravrajyāṃ pravrajito // tena tahiṃ anuhimavante gaṃgākūle āśramaṃ māpetvā pūrvarātrāpararātraṃ jāgarikāyogam anuyuktena viharantena vāhitakena mārgeṇa catvāri dhyānāny utpāditāni paṃcābhijñā sākṣātkṛtā /

Like what you read? Consider supporting this website: