Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.339

sukhasthāyināṃ yenakāmaṃgatānāṃ // ime candramasūryā loke na prajñāyensuḥ // candramasūryehi loke aprajñāyantehi tārakarūpā loke na prajñāyensuḥ // tārakarūpehi loke aprajñāyantehi nakṣatrapathā loke na prajñāyensuḥ / nakṣatrapathehi loke na prajñāyantehi rātriṃdivā loke na prajñāyensuḥ / rātriṃdivehi loke na prajñāyantehi māsārdhamāsā loke na prajñāyensuḥ // māsārdhamāseṣu loke aprajñāyamāneṣu ṛtusaṃvatsarā loke na prajñāyante // dharmatā khalu bhikṣavo yaṃ teṣāṃ satvāṇāṃ svayaṃprabhāṇām antarīkṣacarāṇāṃ yāvad yenakāmaṃgatānāṃ // ayam api mahāpṛthivī udakahradaṃ viya samudāgacchet* // cābhūd varṇasampannā rasasampannā sayyathāpi nāma kṣudraṃ madhvaneḍakaṃ evam āsvādo sayyathāpi nāma kṣīrasantānaṃ sarpisantānaṃ evaṃ varṇapratibhāso // atha khalu bhikṣavo anyataraḥ satvaḥ capalo lolupajātīyo taṃ pṛthivīrasaṃ aṃgulīye āsvādesi // tasya taṃ svādayati varṇenāpi gandhenāpi rasenāpi // anye pi satvā tasya satvasya dṛṣṭvānukṛtim āpadyante // te pi pṛthivīrasam aṃgulyāsvādayensuḥ // teṣām api taṃ svādayati yāvat* rasenāpi // atha khalu bhikṣavaḥ so satvo aparakālena taṃ pṛthivīrasaṃ ālopakāram āhāraṃ āhāresi // anye pi satvā tasya satvasya dṛṣṭvānukṛtim āpadyante // te pi taṃ pṛthivīrasaṃ ālopakārakam āhāram āhārensuḥ // yato ca bhikṣavas te satvā taṃ pṛthivīrasam ālopakārakam āhāram āharensuḥ atha teṣāṃ kāye gurutvaṃ ca kharatvaṃ ca kakkhaṭatvaṃ ca upanipate // yāpi cābhūt pūrvaṃ sānaṃ svayaṃprabhatā antarīkṣacaratā manomayakāyatā prītibhakṣatā sukhasthāyitā yenakāmaṃgamatā antarahāye //

Like what you read? Consider supporting this website: