Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.338

catvāriṃśaṃ buddhasahasrāṇi nirvṛtā lokanāyakā buddhā /
yeṣu jino acari brahmacaryaṃ prārthayamāno bhavanirodhaṃ //
paṃcāśa buddhasahasrāṇi nirvṛtā lokanāyakā buddhā /
yehi jino akāsi kālaṃ prārthayamāno bhavanirodhaṃ //
ṣaṇṇavati pratyekabuddhakoṭīni nirvṛttāni svayaṃbhuno /
yeṣu jina akāsi kālaṃ prārthayamāno bhavanirodhaṃ //
aparimitā arhantakoṭī nirvṛtā yeṣu mahādhyāyīṣu /
jino akāsi kālaṃ prārthayamāno bhavanirodhaṃ //
eteṣu pūrvayogā prakīrtitā śāstuno daśabalasya //
___alpā bhaṇitā bahū abhaṇitā yeṣu jino akāsi kālaṃ prārthayamāno bhavanirodhaṃ //

_____iti śrīmahāvastu-avadāne jyotipālasya vyākaraṇaṃ samāptaṃ //

rājavaṃśe ādi // bhavati bhikṣavaḥ sa kālo bhavati sa samayo yad ayaṃ loko dīrghasyādhvano'tyayena saṃvartati // saṃvartamāne ca punar bhikṣavo loke yobhūyena satvā ābhāsvare devanikāye apapadyanti // bhavati bhikṣavaḥ sa kālo bhavati sa samayo yad ayaṃ loko dīrghasyādhvano atyayena vivartati // vivartamāne khalu punar bhikṣavo loke saṃsthite lokasanniveśe anyatarā satvā āyuḥkṣayāya ca karmakṣayāya ca ābhāsvarāto devanikāyāto cyavitvā icchatvam āgacchanti // te bhavanti satvā svayaṃprabhāḥ antarīkṣacarā manomayā prītibhakṣāḥ sukhasthāyino yenakāmaṃgatāḥ // dharmatā khalu punar bhikṣavo yaṃ teṣāṃ satvānāṃ svayaṃprabhāṇāṃ antarīkṣacarāṇāṃ manomayānāṃ prītibhakṣāṇāṃ

Like what you read? Consider supporting this website: