Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.330

utpadye // aho punar ahaṃ bhaveyam anāgatam adhvānaṃ tathāgato arhaṃ samyaksambuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca // so imaṃ ca lokam abhijñāya sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇaṃ prajāṃ sadevamanuṣyāṃ ihaiva vārāṇasyāṃ ṛṣivadane mṛgadāve dharmacakraṃ pravarteyaṃ dvādaśākāraṃ apravartiyaṃ śramaṇena brāhmaṇena devena māreṇa kenacid punar loke saha dharmeṇa // evaṃ ca sarvākārasaṃpannaṃ sarvākāraparipūrṇaṃ ca dharmaṃ deśayeyaṃ yathāpi bhagavāṃ kāśyapo etarahiṃ // evaṃ ca devamanuṣyā śrotavyaṃ śraddhātavyaṃ manyensu tathā bhagavato kāśyapasya etarahiṃ // taṃ bhaveyaṃ bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // hāyensu āsurā kāyā divyā kāyā abhivardhensu // atha khalv ānanda bhagavāṃ kāśyapo jyotipālasya bhikṣusya idam evarūpaṃ cetasā eva cetoparivitarkam ājñāya anyataraṃ bhikṣuṃ āmantrayasi // ehi tvaṃ bhikṣu yena jyotipālo bhikṣus tenopasaṃkramitvā jyotipālaṃ bhikṣum evaṃ vadehi // śāstā te āyuṣmaṃ āmantreti / upasaṃkrame yena tathāgato // bhagavato kāśyapasya pratiśrutvā yena jyotipālo bhikṣus tenopasaṃkramitvā jyotipālaṃ bhikṣum etad avocat* // śāstā āyuṣmaṃ jyotipāla āmantrayati upasaṃkrame yena bhagavāṃ // sādhv āyuṣmann iti āyuṣmāṃ jyotipālas tasya bhikṣusya pratiśrutvā yena bhagavān kāśyapas tenopasaṃkramitvā bhagavataḥ kāśyapasya pādau śirasā vanditvā ekānte niṣīdi // ekānte niṣaṇṇaṃ āyuṣmantaṃ jyotipālaṃ bhikṣuṃ bhagavāṃ kāśyapa etad avocat* // nanu jyotipāla ekasya jyotipālasya rahogatasya pratisaṃlīnasya ayam evaṃrūpaś cetaso parivitarka utpadye // aho punar ahaṃ bhaveyaṃ anāgatam adhvānaṃ tathāgato arhaṃ samyaksambuddho vidyācaraṇasampanno sugato

Like what you read? Consider supporting this website: