Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.308

rājño kṛkisya antaḥpuraṃ praviśati // bhagavato nagaraṃ praviśantasya onatā bhūmir unnamati samaṃ bhūmitalaṃ jātaṃ saṃsthāti // aśucipāṣāṇaśarkarakaṭhallā bhūmiṃ praviśanti muktapuṣpāvakīrṇā mahī saṃsthāti // puṣpopagā vṛkṣā puṣpanti phalopagā vṛkṣā phalanti / ye tatra mārge vāmadakṣiṇena vāpīyo puṣkariṇīyo śītalasya vārisya bharitā bhavanti utpalapadumakumudapuṇḍarīkanalinīsaugandhikāpracchannā / udupānamukhā toyaṃ prasyandati / aśvā hīṣyanti ṛṣabhā nardanti hastikuṃjarā nardanaṃ muṃcanti // samanantaraṃ indrakīlaṃ pādena cokramati sarvaṃ ca nagaraṃ prakampati / andhā ālokenti badhirāḥ śabdaṃ śṛṇvanti unmattakāḥ smṛtiṃ pratilabhante vyādhitā vyādhito muṃcanti gurviṇīyo arogāḥ prasūyanti nagnānāṃ cailāḥ prādurbhavanti bandhanabaddhānāṃ bandhanāni sphuṭanti peḍākaraṇḍāvṛtāni ratanāni saṃghaṭṭanti bhājanāni raṇanti / ye bhavanti nagare parivādinīyo vallakīyo veṇuvīṇāmṛdaṃgabherīpaṇavā asaṃkhatāny api aghaṭṭitāni saṃpravādyanti / śukasārikakokilahaṃsamayūrāḥ svakasvakāni rutāni muṃcanti // caturaṅgulena ca bhūmiṃ asaṃspṛśanto gacchati dharaṇitale ca padacakrāṇi prādurbhavanti sahasrārāṇi sanābhikāni sarvākāraparipūrṇāni antarīkṣe ca devā divyāni tūryasahasrāṇi pravādayanti divyāni puṣpavarṣāṇi pravarṣanti // bhagavāṃ kāśyapo saśrāvakasaṃgho edṛśāye vidhīye edṛśāye vibhūṣāye edṛśena samudayena edṛśāye ṛddhīye edṛśena vibhavena devamanuṣyehi satkriyanto saśrāvakasaṃgho rājño kṛkisya antaḥpuraṃ praviṣṭo // bhagavāṃ mālinīye saśrāvakasaṃgho tahiṃ abhyantarime catuḥśāle mahāsatkāreṇa pariviṣṭo prabhūtena praṇītena svādanīyena bhojanīyena ṛjurasena agrarasena

Like what you read? Consider supporting this website: