Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.302

upasaṃkramitvā pṛcchanti // kiṃ kṣemaṃ kiṃ avidhāvidhaṃ ti krandasi // grāmika āha // krandāmi yenaite na saṃvibhāgaratā na saṃvibhāgaśīlāḥ yatra nāma evaṃ mahantāto grāmāto eko bhikṣu yathādhautena pātreṇa nirdhāvati // te dāni grāme mahallakā tasya grāmikasya śrutvā taṃ pratyekabuddhaṃ satkartavyaṃ manyensu // grāmikena pratyekabuddhaṃ gṛhaṃ praveśetvā āhāreṇa pratimānetvā yāvajjīvam upanimantrito // aham āryasya nimantremi yāvajjīvaṃ sarvasukhopadhānena // svayaṃdhītā saṃveditā // evan tuvaṃ āryaṃ taṃ divasam āhāreṇa upasthihisi // dārikā prītā tuṣṭā saṃvṛttā // śobhanaṃ me kalyāṇaṃ karma sevitaṃ // dāni taṃ pratyekabuddhaṃ divasam āhāreṇa upasthihati prāsādikābhiprasannadevamanuṣyā // pratyekabuddho parijñātabhojano sarvāśuciparikṣīṇo mahābhāgo // tasya dāni grāmikasya dhītus tāṃ pratyekabuddhasya īryāṃ paśyitvā udāraṃ pasādaṃ jātaṃ // tathā anye pi janā prasannā // so dāni pratyekabuddho tasya grāmikasya prasādena tatraiva grāmakṣetre anupādāya parinirvṛto // tato grāmikena taṃ pratyekabuddhaṃ dhyāyetvā stūpaṃ kṛtaṃ na cātikhuḍḍākaṃ na cātimahantaṃ sudhāmṛttikālepanaṃ // dāni grāmikasya dhītā taṃ stūpaṃ daivasikaṃ kāṃsyapātreṇa pūjeti gandhena mālyena ca dhūpena ca // paścāt tato stūpāto taṃ nānāprakāraṃ mālyaṃ vātena apakarṣīyate // tāye dāni taṃ mālyaṃ saṃkaḍḍitvā ceṭīhi sārdhaṃ dīrghamālāguḍikā nicitopacitā nānāpuṣpāṇāṃ // tatra tāye mālāye taṃ pratyekabuddhasya stūpaṃ sarvaṃ pariveṭhitaṃ // tasyā tāṃ mālāṃ tahiṃ stūpe sthitāṃ ca mālā ca sarvā rūpeṇa ca tejena ca abhibhavitvā tiṣṭhantīṃ deveṣu divyam āyuḥpramāṇaṃ kṣapetvā śobhantīṃ dṛṣṭvā ati-r-iva cittaprasādam utpannaṃ // dāni prasannacittā praṇidhānam

Like what you read? Consider supporting this website: