Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.301

bhavatu gaṇavaro cirasthitiko
śiripravaro acalo yathā sumerū //
buddhānām anutpāde pratyekabuddhā loke utpadyanti // tūṣṇīkaśobhanā mahānubhāvā ekacarā khaḍgaviṣāṇakalpā ekam ātmānaṃ damenti parinirvāyanti // aparo dāni pratyekabuddho kāśibhūmiṣu pūrvāhṇe grāmaṃ piṇḍāya praviśati prāsādikena abhikrāntapratikrāntena ālokitavilokitena saṃmiñjitaprasāritena saṃghaṭīpātracīvaradhāraṇena nāgo viya kāritakāraṇo antargatehi indrayehi abahirgatena mānasena sthitena dharmatāprāptena yugamātraṃ prekṣamāṇaḥ // grāmiko ca grāmato araṇyaṃ nirdhāvati karmāntaṃ pratyavekṣaṇāye prāsādiko abhiprasannadevamanuṣyo // pratyekabuddho taṃ grāmaṃ sāvadānaṃ piṇḍāya caritvā yathādhautena pātreṇa tataḥ grāmāto nirdhāvati // prāyonnakālo vartati na ca kenacid bhikṣā dinnā // grāmiko karmāntā pratyavekṣayitvā punar grāmaṃ praviśati paśyati ca naṃ pratyekabuddhaṃ grāmato nirdhāvantaṃ // tasya bhavati // prāyonnakālo vartati // jānāmi tāvaṃ kiṃ imena pravrajitena bhaikṣaṃ labdham iti // grāmikaḥ pratyekabuddham upasaṃkramya pṛcchati // ārya labdhaṃ bhaikṣaṃ ti // pratyekabuddho tūṣṇīkaśobhano tucchakaṃ pātraṃ grāmikasya darśayati // grāmiko pratyekabuddhasya tucchakaṃ pātraṃ dṛṣṭvā nam āha // yāvad asaṃvibhāgaśīlo jano yatra nāma evarūpo dakṣiṇīyo evaṃ mahantāto grāmāto yathādhautena pātreṇa nirdhāvati // ime kiṃ uddīpayaṃ paribhuṃjanti // so āha // bhagavaṃ āgaccha ahaṃ te āhāraṃ dāsyāmi // so taṃ pratyekabuddhaṃ gṛhītvā taṃ grāmaṃ praviṣṭo // so catuḥmahāpathe sthitvā avidhāvidhā ti krandati // avasthitagrāmikasya avidhāvidhan ti śabdaṃ śrutvā sastrīmanuṣyo grāmo sannipatitaḥ // grāmikasya

Like what you read? Consider supporting this website: