Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.110

evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // ye ime hi bho jinaputra bodhisatvāḥ prathamacittam utpādayanti te katibhir ākāraiś caturthyāṃ bhūmau vartamānāḥ pañcamāyāṃ bhūmau vivartante // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapam etad uvāca // ye ime bho dhutadharmadhara bodhisatvāḥ prathamacittotpādā saptabhir ākāraiś caturthyāṃ bhūmau vartamānāḥ paṃcamāyāṃ bhūmau vivartante // katamehi saptahi // bhikṣuṇīdūṣakāś ca bhavanti / puruṣadūṣakāś ca bhavanti / paṇḍakadūṣakāś ca bhavanti / mantrabalena cāpi parasya asantaṃ rogam utpādayanti / suśīlavantāṃś ca śīlāc cyāvayanti / ahirīkāś ca bhavanti / anotrāpiṇaś ca bhavanti // ye kecid bho dhutadharmadhara bodhisatvāḥ prathamaṃ cittam utpādayanti te imebhiḥ saptabhir ākāraiś caturthāyāṃ bhūmau vartamānāḥ paṃcamāyāṃ bhūmau vivartanti //
ity eṣā bhumir upadiṣṭā caturthī sugatātmaja /
ramaṇīyā bodhisatvānāṃ ye te bodhiparāyaṇā iti //

_____iti śrīmahāvastu-avadāne caturthī bhūmiḥ samāptā //

evam ukte āyuṣmān mahākāśyapo āyuṣmantaṃ mahākātyāyanam etad uvāca // bho jinaputra bodhisatvā avaivartikā caturthībhūmito ye paṃcamāṃ bhūmiṃ saṃkrāmanti teṣāṃ katamaṃ sandhicittaṃ bhavatīti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapam uvāca // ādīptāṃ sarvabhavāṃ paśyanti rāgadveṣamohebhyaḥ / aśaraṇyaṃ nirānandaṃ sandhicittaṃ catuḥpaṃcamānantaraṃ bhavatīti //
___evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // ye punar bho

Like what you read? Consider supporting this website: