Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.31

lābhī divyasyāyuṣaḥ varṇasya sukhasya aiśvaryasya parivārasya lābhino divyānāṃ rūpāṇāṃ śabdānāṃ gandhānāṃ rasānāṃ praṣṭavyānāṃ divyānāṃ vastrāṇāṃ divyānāṃ ābharaṇānāṃ / agrato ābharaṇāni ābaddhāni pṛṣṭhito dṛśyante pṛṣṭhito ābaddhāni agrato dṛśyanti chāyā pi sānaṃ na dṛśyati svayaṃprabhā antarīkṣacarā yenakāmaṃgamā prabhūtabhakṣā pracurānnapānā divyeṣu ratanāmayeṣu vimāneṣu divyehi paṃcahi kāmaguṇehi samarpitā samaṃgībhūtā krīḍantā ramantā pravicārayantā // saṃpattiṃ sthaviro vipattiparyavasānaṃ paśyati // svayaṃprabhā tato cāturmahārājikeṣu cyavamānā narakeṣūpapadyanti tiraccheṣūpapadyante preteṣu asureṣu kāyeṣu upapadyanti // sthaviro dāni devānāṃ cāturmahārājikānāṃ tāṃ vipariṇāmaduḥkhatāṃ dṛṣṭvā aho kṛcchraṃ ti jetavanam āgatvā caturṇāṃ parṣāṇāṃ vistareṇārocayati // evaṃ satvā kuśalasya karmasya vipākena cāturmahārājikeṣu deveṣūpapadyanti // te tatra divyāni saṃpattī anubhavitvā tato cyavamānā narakatiricchapretāsureṣu kāyeṣu upapadyanti / devā pi anityāḥ adhruvāḥ vipariṇāmadharmāṇo // tasmāj jñātavyaṃ prāptavyaṃ boddhavyaṃ abhisaṃboddhavyaṃ kartavyaṃ kuśalaṃ ca kartavyaṃ brahmacaryaṃ na ca loke kiñcit pāpaṃ karma karaṇīyan ti vadāmi // sthavirasya śrutvā bahūni prāṇasahasrāṇi devamanuṣyāṇām amṛtaṃ prāpayanti //
___āyuṣmān mahāmaudgalyāyano abhīkṣṇaṃ trāyastriṃśeṣu deveṣu cārikāṃ gacchati // tatra paśyati trāyastriṃśāṃ devāṃ kṛtapuṇyāṃ maheśākhyāṃ dīrghāyuṣkāṃ balavantāṃ sukhabahulāṃ

Like what you read? Consider supporting this website: