Lotus Sutra (Saddharma-Pundarika) [sanskrit]

by H. Kern | 2013 | 16,351 words | ISBN-13: 9788120801226

The Lotus Sutra (Saddharma-pundarika) is an important Mahayana Buddhist scripture classified as one of the nine Dharmas. the Lotus Sutra deals with a wide range of important Buddhist teachings in twenty-seven chapters including the nature of the Buddhas and the inherent potentiality of becoming Buddha within all beings. This editions only contains the Sanskrit metrical text and the corresponding English translation. Alternative titles: Saddharma-puṇḍarīka-sūtra (सद्धर्म-पुण्डरीक-सूत्र).

Chapter 6 - Announcement of Future Destiny

paśyāmyahaṃ bhikṣava buddhacakṣuṣā sthaviro hyayaṃ kāśyapa buddha bheṣyati |
anāgate 'dhvāni asaṃkhyakalpe kṛtvāna pūjāṃ dvipadottamānām || 1 ||
[Analyze grammar]

triṃśatsahasrāḥ paripūrṇakoṭyo jinānayaṃ drakṣyati kāśyapo hyayam |
cariṣyatī tatra ca brahmacaryaṃ bauddhasya jñānasya kṛtena bhikṣavaḥ || 2 ||
[Analyze grammar]

kṛtvāna pūjāṃ dvipadottamānāṃ samudāniya jñānamidaṃ anuttaram |
sa paścime cocchrayi lokanātho bhaviṣyate apratimo maharṣiḥ || 3 ||
[Analyze grammar]

kṣetraṃ ca tasya pravaraṃ bhaviṣyati vicitra śuddhaṃ śubha darśanīyam |
manojñarūpaṃ sada premaṇīyaṃ suvarṇasūtraiḥ samalaṃkṛtaṃ ca || 4 ||
[Analyze grammar]

ratnāmayā vṛkṣa tahiṃ vicitrā aṣṭāpadasmiṃ tahi ekameke |
manojñagandhaṃ ca vimuñcamānā bheṣyanti kṣetrasmi imasmi bhikṣo || 5 ||
[Analyze grammar]

puṣpaprakāraiḥ samalaṃkṛtaṃ ca vicitrapuṣpairupaśobhitaṃ ca |
śvabhraprapātā na ca tatra santi samaṃ śivaṃ bheṣyati darśanīyam || 6 ||
[Analyze grammar]

tahi bodhisattvāna sahasrakoṭyaḥ sudāntacittāna maharddhikānām |
vaipulyasūtrāntadharāṇa tāyināṃ bahū bhaviṣyanti sahasra neke || 7 ||
[Analyze grammar]

anāsravā antimadehadhāriṇo bheṣyanti ye śrāvaka dharmarājñaḥ |
pramāṇu teṣāṃ na kadāci vidyate divyena jñānena gaṇitva kalpān || 8 ||
[Analyze grammar]

so dvādaśa antarakalpa sthāsyati saddharma viṃśāntarakalpa sthāsyati |
pratirūpakaścāntarakalpa viṃśatiṃ raśmiprabhāsasya viyūha bheṣyati || 9 ||
[Analyze grammar]

arhanta he mahāvīra śākyasiṃha narottama |
asmākamanukampāya buddhaśabdamudīraya || 10 ||
[Analyze grammar]

avaśyamavasaraṃ jñātvā asmākaṃ pi narottama |
amṛteneva siñcitvā vyākuruṣva vibhojana || 11 ||
[Analyze grammar]

durbhikṣādāgataḥ kaścinnaro labdhvā subhojanam |
pratīkṣa bhūya ucyeta hastaprāptasmi bhojane || 12 ||
[Analyze grammar]

evamevotsukā asmo hīnayānaṃ vicintaya |
duṣkālabhuktasattvā vā buddhajñānaṃ labhāmahe || 13 ||
[Analyze grammar]

na tāvadasmān saṃbuddho vyākaroti mahāmuniḥ |
yathā hastasmi prakṣiptaṃ na tadbhuñjīta bhojanam || 14 ||
[Analyze grammar]

evaṃ ca utsukā vīra śrutvā ghoṣamanuttaram |
vyākṛtā yada bheṣyāmastadā bheṣyāma nirvṛtāḥ || 15 ||
[Analyze grammar]

vyākarohi mahāvīra hitaiṣī anukampakaḥ |
api dāridryacittānāṃ bhavedanto mahāmune || 16 ||
[Analyze grammar]

ārocayāmi ahamadya bhikṣavaḥ prativedayāmyadya mamā śṛṇotha |
sthaviraḥ subhūtirmama śrāvako 'yaṃ bhaviṣyate buddha anāgate 'dhvani || 17 ||
[Analyze grammar]

buddhāṃśca paśyitva mahānubhāvān triṃśacca pūrṇānayutāna koṭīḥ |
cariṣyate carya tadānulomikīmimasya jñānasya kṛtena caiṣaḥ || 18 ||
[Analyze grammar]

sa paścime vīra samucchrayasmin dvātriṃśatīlakṣaṇarūpadhārī |
suvarṇayūpapratimo maharṣirbhaviṣyate lokahitānukampī || 19 ||
[Analyze grammar]

sudarśanīyaṃ ca sukṣetra bheṣyati iṣṭaṃ manojñaṃ ca mahājanasya |
vihariṣyate yatra sa lokabandhustāritva prāṇīnayutāna koṭīḥ || 20 ||
[Analyze grammar]

bahubodhisattvātra mahānubhāvā avivartyacakrasya pravartitāraḥ |
tīkṣṇendriyāstasya jinasya śāsane ye śobhayiṣyanti ta buddhakṣetram || 21 ||
[Analyze grammar]

bahuśrāvakāstasya na saṃkhya teṣāṃ pramāṇu naivāsti kadāci teṣām |
ṣaḍabhijña traividya maharddhikāśca aṣṭāvimokṣeṣu pratiṣṭhitāśca || 22 ||
[Analyze grammar]

acintiyaṃ ṛddhibalaṃ ca bheṣyati prakāśayantasyimamagrabodhim |
devā manuṣyā yatha gaṅgavālikā bheṣyanti tasyo satataṃ kṛtāñjalī || 23 ||
[Analyze grammar]

so dvādaśo antarakalpa sthāsyapi saddharmu viṃśāntarakalpa sthāsyati |
pratirūpako viṃśatimeva sthāsyati kalpāntarāṇi dvipadottamasya || 24 ||
[Analyze grammar]

śṛṇotha me bhikṣava adya sarve udāharantasya girāmananyathām |
kātyāyanaḥ sthaviru ayaṃ mi śrāvakaḥ kariṣyate pūja vināyakānām || 25 ||
[Analyze grammar]

satkāru teṣāṃ ca bahuprakāraṃ bahūvidhaṃ lokavināyakānām |
stūpāṃśca kārāpayi nirvṛtānāṃ puṣpehi gandhehi ca pūjayiṣyati || 26 ||
[Analyze grammar]

labhitva so paścimakaṃ samucchrayaṃ pariśuddhakṣetrasmi jino bhaviṣyati |
paripūrayitvā imameva jñānaṃ deśeṣyate prāṇisahasrakoṭinām || 27 ||
[Analyze grammar]

sa satkṛto loki sadevakasmin prabhākaro buddha vibhurbhaviṣyati |
jāmbūnadābhāsu sa cāpi nāmnā saṃtārako devamanuṣyakoṭinām || 28 ||
[Analyze grammar]

bahubodhisattvāstatha śrāvakāśca amitā asaṃkhyā pi ca tatra kṣetre |
upaśobhayiṣyanti ti buddhaśāsanaṃ bhavaprahīṇā vibhavāśca sarve || 29 ||
[Analyze grammar]

maudgalyagotro mama śrāvako 'yaṃ jahitva mānuṣyakamātmabhāvam |
viṃśatsahasrāṇi jināna tāyināmanyāṃśca aṣṭau virajāna drakṣyati || 30 ||
[Analyze grammar]

cariṣyate tatra ca brahmacaryaṃ bauddhaṃ imaṃ jñāna gaveṣamāṇaḥ |
satkāru teṣāṃ dvipadottamānāṃ vividhaṃ tadā kāhi vināyakānām || 31 ||
[Analyze grammar]

saddharmu teṣāṃ vipulaṃ praṇītaṃ dhāretva kalpāna sahasrakoṭyaḥ |
pūjāṃ ca stūpeṣu kariṣyate tadā parinirvṛtānāṃ sugatāna teṣām || 32 ||
[Analyze grammar]

ratnāmayān stūpa savaijayantān kariṣyate teṣa jinottamānām |
puṣpehi gandhehi ca pūjayanto vādyehi vā lokahitānukampinām || 33 ||
[Analyze grammar]

tatpaścime caiva samucchrayasmin priyadarśane tatra manojñakṣetre |
bhaviṣyate lokahitānukampī tamālapatracandanagandha nāmnā || 34 ||
[Analyze grammar]

caturviśapūrṇāntarakalpa tasya āyuṣpramāṇaṃ sugatasya bheṣyati |
prakāśayantasyima buddhanetrīṃ manujeṣu deveṣu ca nityakālam || 35 ||
[Analyze grammar]

bahuśrāvakātasya jinasya tatra koṭī sahasrā yatha gaṅgavālikāḥ |
ṣaḍabhijña traividya maharddhikāśca abhijñaprāptāḥ sugatasya śāsane || 36 ||
[Analyze grammar]

avaivartikāśco bahubodhisattvā ārabdhavīryāḥ sada saṃprajānāḥ |
abhiyuktarūpāḥ sugatasya śāsane teṣāṃ sahasrāṇi bahūni tatra || 37 ||
[Analyze grammar]

parinirvṛtasyāpi jinasya tasya saddharmu saṃsthāsyati tasmi kāle |
viṃśacca viṃśāntarakalpa pūrṇā etatpramāṇaṃ pratirūpakasya || 38 ||
[Analyze grammar]

maharddhikāḥ pañca mi śrāvakā ye nirdiṣṭa ye te maya agrabodhaye |
anāgate 'dhvāni jināḥ svayaṃbhuvasteṣāṃ ca caryāṃ śṛṇuthā mamāntikāt || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lotus Sutra Announcement of Future Destiny

Cover of edition (2013)

The Lotus Sutra (The Saddharma-Pundarika)
by H. Kern (2013)

Buy now!
Cover of edition (2001)

The Lotus Sutra (Text with Hindi Translation)
by Ram Mohan Das (2001)

Buy now!
Like what you read? Consider supporting this website: