Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 284-303

yadā ca kulaputra samudrareṇurbrāhmaṇo ratnagarbhasya tathāgatasyāgrato dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpayati / atha tāvadeva mahāpṛthivicālaḥ prādurbhūtaḥ samantācca daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu buddhakṣetreṣu pṛthivī calati pracalati saṃpracalati kṣubhati prakṣubhati saṃprakṣubhati vedhati pravedhati saṃpravedhati raṇati praraṇati saṃpraraṇati / punarapi mahān avabhāsaḥ prādurbhūtā, vividhā ca puṣpavṛṣṭiḥ pravarṣitāstadyathā māndāravamahāmāndāravaṃ yāvadanantaprabhā evaṃrūpā puṣpavṛṣṭiḥ pravarṣitavatī / yaddaśasu diśāsu buddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyanti yāpayanti pariśuddheṣu buddhakṣetreṣu apariśuddheṣu sattvānāṃ dharmaṃ deśayanti / ye ca tatra bodhisattvā mahāsattvāsteṣāṃ buddhānāṃ bhagavatāmantike niṣaṇṇā dharmaśravaṇāya te bodhisattvā mahāsattvāstaṃ pṛthivīcālaṃ dṛṣṭvā punaste bodhisattvāstāṃ buddhāṃ bhagavataḥ paripṛcchanti / "ko bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya (KpSū 285) loke prādurbhāvāya, mahatyāśca puṣpavṛṣṭerabhipravarṣatu?" /

tena khalu punaḥ samayena pūrvasyāṃ diśi ito buddhakṣetrādekagaṅgānadīvālikāsamāni buddhakṣetrāṇyatikramya ratnavicayā nāma lokadhātustatra ratnavicaye buddhakṣetre ratnacandro nāma tathāgato'rhan samyaksaṃbuddho bhagavāṃstiṣṭhati yāpayati aprameyebhyo'saṃkhyeyebhyo bodhisattvebhyaḥ puraskṛtaḥ parivṛto dharmaṃ deśayati sma yaduta buddhakṣetre mahāyānakathā / tatra buddhakṣetre ratnaketurnāma bodhisattvo mahāsattvāścandraketuśca; tau dvau bodhisattvau yena ratnacandrastathāgatastenāñjaliṃ praṇamya ratnacandraṃ tathāgatametadavocatāṃ - "ko bhadanta bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvāya, mahatyāśca puṣpavṛṣṭeḥ pravarṣaṇatāyai?" / ratnacandrastathāgata āha - "asti kulaputra paścimāyāṃ diśīto buddhakṣetrādekagaṅgānadīvālikāsamān buddhakṣetrānatikramya tatra santīraṇo nāma lokadhātuḥ / tatra santīraṇe buddhakṣetre (KpSū 286) ratnagarbhastathāgato yāvadbuddho bhagavāṃstiṣṭhati yāpayati bahubodhisattvakoṭirvyākarotyanuttarāyāṃ samyaksaṃbodhau bodhisattvaviṣayasaṃdarśanapraṇidhānavyūhasamādhiviṣayadhāraṇīmukhavyūhaṃ dharmaparyāyaṃ bhāṣamāṇa; ekaścātra mahākāruṇiko bodhisattvo mahāsattvastenaivaṃrūpaṃ praṇidhānaṃ kṛtaṃ mahākaruṇāparibhāvitā vāgbhāṣitā anuttarāyāṃ samyaksaṃbodhau vyākaraṇanirdeśaṃ bodhisattvānāṃ tathārūpā praṇidhānā udbhāṣitā yadbahubhiḥ prāṇakoṭibhirbodhau praṇidhānaṃ kṛtaṃ, buddhakṣetraguṇavyūhāśca parigṛhītā vaineyasattvāśca parigṛhītāḥ, sarvataśca sa eko mahākaruṇāsamanvāgato mahābodhisattvo yaḥ sarvāvatīṃ tāṃ parṣadamabhibhūya kliṣṭaṃ pañcakaṣāyaṃ kleśaraṇikaliyugaṃ buddhakṣetraṃ sarva ānantaryakārakā yāvadakuśalamūlasamavadhānagatā dagdhasantānā vaineyāḥ parigṛhītāḥ; sarvāvatī ca parṣat sadevagandharvamāṇuṣāsuraśca lokastaṃ ratnagarbhaṃ tathāgatamapahāya tasya mahākāruṇikasya paścimakasya pūjāyodyuktāḥ pañcamaṇḍalena ca vanditvā prāñjalībhūtāḥ sthitāstasya varṇaṃ bhāṣate / sa ca (KpSū 287) mahāsattvastasya bhagavato ratnagarbhasya tathāgatasya purato niṣaṇṇo vyākaraṇaṃ śṛṇvānaḥ / yadā ca sa mahāsattvastasya bhagavataḥ purato dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ nikṣiptavāṃstadā sa bhagavāṃstathārūpaṃ smitaṃ prādurakārṣidyathā daśasu dikṣu buddhakṣetraparamāṇurajaḥsamā lokadhātavaścalitāḥ puṣpavarṣaṃ cābhipravarṣitaṃ / sarvatra ca teṣu buddhakṣetreṣu te bodhisattvā mahāsattvāḥ prabodhanārthaṃ mahākaruṇābodhisattvapraṇidhānacaryānidarśanārthaṃ bodhisattvānāṃ ca mahāsattvānāṃ buddhakṣetraparamāṇurajaḥsamebhyo digbhyo buddhakṣetrebhyaḥ sannipatanārthaṃ bodhisattvānāṃ ca mahāsattvānāṃ samādhānamukhanirdeśacaryāvaiśāradyadharmaparyāyāṃ bhāṣaṇārthaṃ tena tathāgatena evaṃrūpāṇi prātihāryāṇi darśitāni" /

tau ca kulaputra dvau bodhisattvau taṃ ratnacandraṃ tathāgataṃ paripṛcchate sma / kiyaccirotpāditaṃ bhadanta bhagavāṃstena mahākāruṇikena bodhisattvena mahāsattvena bodhicittaṃ?; kiyacciraṃ bodhicārikāṃ cīrṇavān, yena pañcakaṣāye loke tīvrakleśaraṇe kaliyuge vartamāne kālaḥ (KpSū 288) parigṛhīta ānantaryakārakā yāvadakuśalamūlasamavadhānagatā dagdhasantānāḥ sattvā vaineyāḥ parigṛhītāḥ?" / ratnacandrastathāgata āha - "sāṃprataṃ kulaputra tena mahākāruṇikena prathamacittamutpāditaṃ anuttarāyāṃ samyaksaṃbodhau / gacchata kulaputra yūyaṃ tat santīraṇaṃ buddhakṣetraṃ tasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryupāsanāya / taṃ ca samādhānamukhanirdeśaṃ caryāvaiśāradyadharmaparyāyaṃ śroṣyatha / taṃ ca mahākāruṇikaṃ bodhisattvaṃ mahāsattvaṃ madvacanān pṛcchatha; evaṃ ca vadatha, "ratnacandrastathāgatastvāṃ satpuruṣaṃ pṛcchati / idaṃ ca candrarocavimalaṃ puṣpaṃ preṣitavān, sādhukāraścānupradatta / evaṃ ca prathamacittotpādena tvaṃ satpuruṣa mahākāruṇikavyāhāreṇa daśasu dikṣu buddhakṣetraparamāṇurajaḥsamāsu lokadhātuṣu buddhakṣetrāṇi śabdenāpūritāni, tena tvayā sarvatra mahākāruṇika nāma pratilabdhaṃ / tena tvaṃ satpuruṣa sādhu bhūyaḥ paścimakānāṃ mahākāruṇikānāṃ bodhisattvānāṃ mahāsattvānāṃ mahākaruṇāvyāhāreṇa praṇidhānanetrīdhvajamucchrayaṇaṃ / tena tvaṃ satpuruṣa (KpSū 289) bhūyo buddhakṣetraparamāṇurajaḥsamān anāgatānasaṃkhyeyān kalpān buddhakṣetraparamāṇurajaḥsamān daśadiśi lokadhātuṣu yaśaḥkīrtiśabdenāpūraya / yena tvayā bahvasaṃkhyeyasattvakoṭīnayutaśatasahasrāṇyanuttarāyāṃ samyaksaṃbodhau samādāpitāni niveśitāni pratiṣṭhāpitāni bhagavataḥ sakāśamupanītāni, avaivartikāni sthāpitānyanuttarāyāṃ samyaksaṃbodhau / bhaviṣyanti kecittatra praṇidhānena buddhakṣetraguṇavyūhāṃ parigṛhīṣyanti, ye paścād vyākaraṇaṃ lapsyante, ye tvayā bodhau samādāpitāḥ sarve te paścād yāvad buddhakṣetraparamāṇurajaḥsamāsaṃkhyeyakalpairdaśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu anyeṣu lokadhātuṣu buddhatvaṃ prāpya dharmacakraṃ pravartayitvā tvāṃ ārabhya varṇaṃ bhāṣiṣyante / anena tṛtīyena kāraṇena te sādhu satpuruṣa" /

tena khalu punaḥ samayena dvānavatibodhisattvakoṭya ekakaṇṭhena vadanti / "vayamapi bhadanta bhagavan santīraṇaṃ buddhakṣetraṃ gacchemaḥ tasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntikaṃ darśanāya vandanāya paryupāsanāya, taṃ ca satpuruṣaṃ darśanāya (KpSū 290) vandanāya, yasya tathāgatena tribhiraṅgaiḥ sādhukāraḥ preṣita, imaṃ ca candrarocavimalaṃ puṣpaṃ preṣitaṃ" / sa ca kulaputra ratnacandrastathāgata āha - "gacchata kulaputrā yasyaitarhi kālaṃ manyadhve, tatra ca ratnagarbhasya tathāgatasya sakāśāt samādhānamukhanirdeśaṃ caryāvaiśāradyadharmaparyāyaṃ śroṣyadhve" /

atha tau dvau kulaputrau ratnaketuścandraketuśca ratnacandrasya tathāgatasya sakāśāccandrarocavimalaṃ puṣpaṃ gṛhītvā sārdhaṃ dvānavatibhirbodhisattvakoṭībhī ratnavicayāyāṃ lokadhātau saṃprasthitau / tadyathāpi nāma vidyutā evameva tato bodhisattvaparṣād ratnavicaye buddhakṣetre'ntarhitau, iha saṃtīraṇe buddhakṣetre jambūvanodyāne ca sthitau / yena ratnagarbhastathāgatastenopasaṃkrāme taṃ upetya ratnagarbhasya tathāgatasya pādau śirasā vanditvā vividhābhirbodhisattvavikurvaṇābhiḥ pūjāṃ kṛtvā ratnagarbhasya tathāgatasyāgrato brāhmaṇaṃ dṛṣṭvā sarvāvatīṃ ca bodhisattvaparṣāṃ prāñjalībhūtāṃ varṇaṃ bhāṣamāṇāṃ tayorbodhisattvayoretadabhavad / "ayaṃ sa mahākaruṇāsamanvāgato yasya ratnacandreṇa tathāgateneme (KpSū 291) candrarocavimalāḥ puṣpāḥ preṣitāḥ" / atha tau dvau bodhisattvau bhagavataḥ sakāśāt parivartitvā brāhmaṇasya puṣpaṃ upanāmayitvā etadavocatāṃ - "imaṃ te satpuruṣa ratnacandreṇa tathāgatena candrarocavimalaṃ puṣpaṃ preṣitaṃ, sādhukāraśca te satpuruṣaḥ preṣitaḥ; yāvadyathoktaṃ pūrvaṃ / peyālaṃ, aprameyāsaṃkhyeyebhyaḥ pūrvāyāṃ diśāyāṃ buddhakṣetrebhyo bodhisattvā mahāsattvāḥ santīraṇaṃ buddhakṣetraṃ saṃprāptāḥ, candrarocavimalapuṣpāṃ gṛhītvā brāhmaṇasya puṣpāḥ preṣitāḥ, tribhiścāṅgaiḥ sādhukāraḥ preṣito; yathā pūrvoktaṃ /

evaṃ dakṣiṇāyāṃ diśāyāmito buddhakṣetrāt saptanavatibuddhakṣetrakoṭīnayutaśatasahasrānatikramitvā tatra niryūhavijṛṃbhito nāma lokadhātustatra niryūhavijṛṃbhite buddhakṣetre siṃhavijṛṃbhiteśvararājā nāma tathāgato'rhan samyaksaṃbuddhastiṣṭhati yāpayati śuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ śuddhāṃ mahāyānakathāṃ dharmaṃ deśayati sma / tasmiṃśca parṣadi dvau bodhisattvau mahāsattvau, eko jñānavajraketurnāma dvitīyaḥ (KpSū 292) siṃhavajraketustau dvau bodhisattvau siṃhavijṛṃbhiteśvararājaṃ tathāgataṃ paripṛcchataḥ sma - "ko bhadanta bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvāya mahataśca puṣpavarṣasya?"; yāvad yathā pūrvoktaṃ / peyālaṃ, yāvad aprameyāsaṃkhyeyā dakṣiṇasyāṃ diśyanyebhyo buddhakṣetrebhyo'prameyāsaṃkhyeyā bodhisattvakoṭīnayutaśatasahasrāḥ saṃtīraṇaṃ buddhakṣetramanuprāptāḥ, yāvad yathā pūrvoktaṃ / tena khalu punaḥ samayena paścimāyāṃ diśīto buddhakṣetrādekonanavatibuddhakṣetrakoṭīnayutaśatasahasrabuddhakṣetrānatikramitvā tatra jayāvatirnāma buddhakṣetraṃ, tatra jitendriyaviśālanetro nāma tathāgatastiṣṭhati yāpayati, caturṇāṃ parṣadāṃ tribhiryānairdharmaṃ deśayati sma / tatra bhadravairocano nāma bodhisattvo mahāsattvaḥ siṃhavijṛṃbhitakāyaśca nāma dvitīyo bodhisattvo mahāsattvastau dvau satpuruṣau jitendriyaviśālanetraṃ (KpSū 293) tathāgatametamarthaṃ paripṛcchataḥ - "kuto'yaṃ mahāpṛthivīcālaprādurbhāvo, mahātaśca puṣpavṛṣṭipravarṣaṇasya?"; yāvad yathā pūrvoktaṃ /

tena khalu punaḥ samayenottarasyāṃ diśīto buddhakṣetrādbuddhakṣetrakoṭīnayutaśatasahasrāṇyatikramya tatra jamburnāma lokadhātustatra lokeśvararāja nāma tathāgato yāvadbuddho bhagavān śuddhānāṃ mahāyānasaṃprasthitānāṃ bodhisattvānāṃ śuddhāṃ mahāyānakathāṃ dharmaṃ deśayati sma / tatra dvau bodhisattvau, eko'calasthāvaro nāma dvitīyaḥ prajñādharo nāma, tau lokeśvararājaṃ tathāgataṃ paripṛcchataḥ sma - "ko bhadanta bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvasya, mahatyāśca puspavṛṣṭer[?"];yāvad yathā pūrvoktaṃ /

tena khalu punaḥ samayenādho diśīto buddhakṣetrādaṣṭānavatibuddhakṣetranayutānatikramya tatra vigatatamo'ndhakārā nāma lokadhātustatra vigatabhayaparyutthānaghoṣo nāma tathāgatastiṣṭhati yāpayati, caturṇāṃ parṣadāṃ (KpSū 294) tribhiryānairdharmaṃ deśayati sma / tatra buddhakṣetre dvau bodhisattvau mahāsattvāveko'rajavairocano nāma dvitīyaḥ svargavairocano nāma, yāvadyathā pūrvoktaṃ /

tena khalu punaḥ samayenopariṣṭhāyāṃ diśīto buddhakṣetrāddve śatasahasre buddhakṣetrāṇāmatikramitvā tatra saṃkusumitā nāma lokadhātustatra saṃkusumite buddhakṣetre prasphulitakusumavairocano nāma tathāgata yāvad buddho bhagavāṃstiṣṭhati yāpayati, caturṇāṃ parṣadāṃ tribhiryānairdharmaṃ deśayati sma / tatra buddhakṣetre dvau bodhisattvau mahāsattvau prativasata, ekaḥ svaviṣayasaṃkopitaviṣayo nāma dvitīyo dhāraṇīsaṃpraharṣaṇavikopito nāma bodhisattvastau dvau satpuruṣau prasphulitakusumavairocanaṃ tathāgataṃ pṛṣṭavantau / "ko bhadanta bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvāya (KpSū 295) mahatyāśca puṣpavṛṣṭeḥ?" / prasphulitakusumavairocanastathāgata āha - "asti kulaputrādho diśīto buddhakṣetrāt dve śatasahasre buddhakṣetrāṇāmatikramya tatra saṃtīraṇo nāma lokadhātustatra ratnagarbho nāma tathāgato yāvadbuddho bhagavāṃstiṣṭhati dharmaṃ ca deśayati sma / bahusattvakoṭyo vyākarotyanuttarāyāṃ samyaksaṃbodhau bodhisattvaviṣayakṣetrasandarśanapraṇidhānaviṣayavyūhasamādhiviṣayadhāraṇīmukhaniryūhaṃ dharmaparyāyaṃ bhāṣamāṇa ; ekaśca tatra mahākāruṇiko bodhisattvo mahāsattvaḥ sa evaṃrūpaṃ praṇidhānaṃ kṛtavān, mahākaruṇāparibhāvitā vācā bhāṣitā, anuttarāyāṃ samyaksaṃbodhau vyākaraṇanirdeśaṃ bodhisattvānāṃ mahāsattvānāṃ, yathārūpā praṇidhānanetryudbhāvitā yathā bahubodhisattvakoṭībhirbuddhakṣetrapraṇidhānaṃ kṛtaṃ, buddhakṣetraguṇavyūhā vaineyasattvāśca parigṛhītāḥ; sa caiko mahākaruṇāsamanvāgato bodhisattvaḥ sarvāvatiṃ parṣadamabhibhūya kliṣṭaṃ pañcakaṣāyaṃ kleśāraṇikaliyugaṃ buddhakṣetraṃ (KpSū 296) parigṛhītaṃ, sarve cānantaryakārakā yāvad akuśalamūlasamavadhānagatā dagdhasaṃtānā vaineyāḥ parigṛhītāḥ / sarvāvatīrca parṣā sadevagandharvāsuramānuṣaśca loko ratnagarbhasya tathāgatasya pūjāmapahāya tasya mahākāruṇikasya pūjākarmaṇe udyuktāḥ pañcamaṇḍalena vanditvā prāñjalibhūtāḥ sthitvā varṇaṃ bhāṣante sma / sa ca mahāsattvo ratnagarbhasya tathāgatasya purato niṣaṇṇo vyākaraṇaṃ śṛṇvānaḥ / yadā ca tena mahāsattvena tasya bhagavataḥ purato dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ nikṣiptaṃ tadā tena bhagavatā tathārūpaṃ smitaṃ prāviṣkṛtaṃ, yadā daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu mahāpṛthivī ṣaḍvikāraṃ calitā pracalitā saṃpracalitā kaṃpitā yāvat puṣpavṛṣṭiḥ pravarṣitā / sarvebhyaśca tebhyo buddhakṣetrebhyo bodhisattvā mahāsattvāḥ prabodhanārthaṃ, mahākāruṇyā bodhisattvapraṇidhānacaryā nidarśanārthaṃ, bodhisattvā mahāsattvā buddhakṣetraparamāṇurajaḥsamebhyo lokadhātubhyo daśabhyo digbhyastatra buddhakṣetre sannipatanārthaṃ, bodhisattvānāṃ ca mahāsattvānāṃ samādhānamukhanirdeśacaryāvaiśāradyaṃ dharmaparyāyaṃ bhāṣaṇārthaṃ tena tathāgatenaivaṃrūpāṇi (KpSū 297) prātihāryāṇi darśitāni" /

tau ca kulaputra dvau bodhisattvau mahāsattvau svaviṣayasaṃkopitaviṣayaśca dhāraṇīsaṃpraharṣaṇavikopitaśca taṃ prasphulitakusumavairocanaṃ tathāgataṃ paripṛcchataḥ sma / "kiyaccirotpāditaṃ bhadanta bhagavaṃstena mahākāruṇikena bodhisattvena mahāsattvena bodhāya cittaṃ?; kiyacciraṃ sa mahākāruṇiko bodhisattvo mahāsattvo bodhicārikāṃ cīrṇaṃ, yena pañcakaṣāye loke tīvrakleśaraṇike kaliyuge vartamāne kālaḥ parigṛhīta ānantaryakārakā yāvad akuśalamūlasamavadhānagatā dagdhasaṃtānā vaineyāḥ parigṛhītāḥ?" / prasphulitakusumavairocanastathāgata āha - "saṃprati kulaputra tena mahākāruṇikena prathamamanuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ / gacchata kulaputrā yūyaṃ santīraṇaṃ lokadhātuṃ tasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryupāsanāya taṃ ca samādhānamukhanirdeśaṃ caryāvaiśāradyaṃ dharmaparyāyaṃ śravaṇāya / taṃ ca mahākāruṇikaṃ bodhisattvaṃ mahāsattvaṃ mama vacanena pṛcchatha evaṃ ca vaktavyaḥ; prasphulitakusumavairocanastathāgatastvāṃ (KpSū 298) satpuruṣa pṛcchate candrarocavimalaṃ puṣpaṃ preṣitaṃ sādhukāraścānupradattaḥ / evaṃ ca tvayā satpuruṣa prathamacittotpādena mahākaruṇāvyāhāreṇa daśasu dikṣu buddhakṣetraparamāṇurajaḥsamā lokadhātavaḥ śabdenāpūritāḥ, mahākaruṇāśabdaśca pratilabdhastena tvaṃ satpuruṣa sādhu bhūyaḥ, paścimakānāṃ mahākaruṇāmahāyānasaṃprasthitānāṃ bodhisattvānāṃ mahāsattvānāṃ mahākaruṇāvyāhāreṇa praṇidhānanetrīdhvajāmucchrepayasi; tena tvaṃ satpuruṣa sādhu bhūyastvaṃ satpuruṣa buddhakṣetraparamāṇurajaḥsamānāgatā asaṃkhyeyakalpabuddhakṣetraparamāṇurajaḥsamā daśadiśa lokadhātavo yaśaḥkīrtiśabdenāpūritāstena tvaṃ satpuruṣa bahvasaṃkhyeyasattvakoṭīnayutaśatasahasrā anuttarāyāṃ samyaksaṃbodhau samādāpitā niveśitāḥ pratiṣṭhāpitā, bhagavataḥ sakāśamupanītā, avaivartikāśca sthāpitā anuttarāyāṃ samyaksaṃbodhau / kaiścittatraiva bhagavataḥ sakāśe praṇidhānena buddhakṣetraguṇavyūhāḥ parigṛhītā vaineyāḥ sattvāḥ svakaruṇāraśmibhirācchāditā; (KpSū 299) ye tvayānuttarāyāṃ samyaksaṃbodhau samādāpitā na ca vyākaraṇapratilabdhaṃ, te'pi paścādvyākaraṇaṃ pratilapsyante, sarve te paścādyāvadbuddhakṣetraparamāṇurajaḥsamairasaṃkhyeyaiḥ kalpairdaśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣvanyeṣu lokadhātuṣu buddhatvaṃ prāpya dhārmikaṃ dharmacakraṃ pravartayitvā tvāmevārabhya varṇaṃ bhāṣiṣyanti / etena tṛtīyena kāraṇena tvaṃ satpuruṣa sādhu" /

tena khalu punaḥ samayena bahubodhisattvakoṭya evamūcur["]vayamapi bhadanta bhagavaṃstatra saṃtīraṇe buddhakṣetre gacchema, tasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryupāsanāya, taṃ ca satpuruṣaṃ darśanāya vandanāya paryupāsanāya, yasya tathāgatena tribhiraṅgaiḥ sādhukāro'nupreṣita, ime ca candrarocavimalāḥ puṣpāḥ preṣitāḥ" / sa ca kulaputra prasphulitakusumavairocanastathāgatastānāha - "gacchata yūyaṃ kulaputrā yasyaitarhi kālaṃ manyadhve / tatra yūyaṃ kulaputrā ratnagarbhasya tathāgatasya sakāśāt samavadhānamukhanirdeśacaryāvaiśāradyaṃ dharmaparyāyaṃ (KpSū 300) śroṣyatha" /

atha khalu kulaputra tau dvau bodhisattvau svaviṣayasaṃkopitaviṣayaśca dhāraṇīsaṃpraharṣaṇavikopitaśca tasya prasphulitakusumavairocanasya tathāgatasya sakāśāccandrarocavimalāṃ puṣpāṃ gṛhītvā bahubodhisattvakoṭībhiḥ sārdhaṃ saṃkusumitādbuddhakṣetrāt prasthāpitā iha buddhakṣetra ekakṣaṇena saṃprāptā jambūvanodyāne tasthuryena ca ratnagarbhastathāgatastenopasaṃkrāntaḥ / tena khalu punaḥsamayena sarvāvantaṃ saṃtīraṇaṃ buddhakṣetraṃ evaṃrūpaṃ paripūrṇaṃ mahāyānikairbodhisattvaiḥ pratyekabuddhayānikaiḥ śrāvakayānikaiḥ kulaputrairdevairyāvan mahoragaistadyathāpi nāma ikṣuvanaṃ naḍavanaṃ tilavanaṃ śālivanaṃ saṃpannaṃ sphuṭaṃ bhavet / evameva tasmin samaye saṃtīraṇaṃ buddhakṣetraṃ paripūrṇaṃ sphuṭaṃ mahāyānikaiḥ kulaputrairyāvan mahoragaiste ca bodhisattvā ratnagarbhasya tathāgatasya pādau śirasā vanditvā vividhasamādhānabalena bodhisattvavikurvaṇena pūjāṃ kṛtvā ratnagarbhasya tathāgatasya purataḥ brāhmaṇaṃ dṛṣṭvā sarvāvatyaśca tāḥ parṣāḥ prāñjalibhūtāḥ sthitvā varṇaṃ bhāṣamāṇāḥ / teṣāṃ bodhisattvānāmetadabhavat - (KpSū 301) "ayaṃ mahākāruṇiko bodhisattvo mahāsattvo yasya prasphulitakusumavairocanena tathāgatena ime candrarocavimalāḥ puṣpā visarjitās[" / ]te ca bodhisattvā bhagavataḥ sakāśāt parāvṛtya tasya brāhmaṇasya te candrarocavimalāḥ puṣpā upanāmayitvāhuḥ / "ime te satpuruṣa prasphulitakusumavairocanena tathāgatena candrarocavimalāḥ puṣpāḥ preṣitāḥ, sādhukāraśca te satpuruṣānupradattaḥ" / yāvatpūrvoktaṃ tribhiraṅgaiḥ sādhukāraṃ niveditamiti / yāni ca tāni puṣpāṇi śūnyeṣu buddhakṣetreṣu pravarṣitāni, vividhaśca kuśalaśabdaistāvadbuddhakṣetrāṇyāpūritāni; tadyathā buddhaśabdena dharmaśabdena saṅghaśabdenāvabhāsaśabdena pāramitāśabdena balaśabdena vaiśāradyaśabdena abhijñāśabdenānabhisaṃskāraśabdenānutpādaśabdenānirodhaśabdena śāntaśabdenopaśāntaśabdena praśāntaśabdena mahāmaitrīśabdena mahākaruṇāśabdena / yaddaśasu diśāsu teṣu śūnyeṣu buddhakṣetreṣu tenāvabhāsenāvabhāsitāstatra (KpSū 302) ye kecit sattvā manuṣyā vāmanuṣyāste sarve ye kecit sattvā yamasadṛśāḥ kecidudakasadṛśāḥ kecicchikharasadṛśāḥ kecidbrahmasadṛśāḥ kecicchakrasadṛśāḥ kecit puṣpasadṛśāḥ kecidgaruḍasadṛśāḥ kecit siṃhasadṛśāḥ kecit sūryasadṛśāḥ keciccandrasadṛśāḥ kecit tārakasadṛśāḥ kecidgṛdhrasadṛśāḥ śṛgālakāyāḥ saṃdṛśyante; yathārūpeṇa kuśalapakṣamanaskāreṇa te sattvāḥ sanniṣaṇṇā dharmaśravaṇāya, tathārūpeṇa kāyena saṃdṛśyante / tathārūpāśca kulaputra tatra sattvāḥ svakaṃ kāyaṃ paśyanti; tathārūpāśca te sattvā ratnagarbhasya tathāgatasya kāyaṃ samanupaśyanti / sa ca kulaputra samudrareṇurbrāhmaṇo'grapurohito ratnagarbhaṃ tathāgataṃ purataḥ sahasrapatre saptaratnamayapadmakeśare niṣaṇṇaṃ samanupaśyati / sarve cātra kulaputra sattvā niṣaṇṇā sthitvā kṣitau ambare ekaikaḥ sattvo ratnagarbhaṃ tathāgatamevaṃ paśyanti; "agrato ratnagarbhastathāgato niṣaṇṇo'haṃ" sarvacetasā samanvāharanti, "māmekamārabhya dharmaṃ deśayati" /
Like what you read? Consider supporting this website: