Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 217-226

atha khalu kulaputra bhaiṣajyarājajyotirvimalo bodhisattva āha - "yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tathā me bhagavān satapuṇyalakṣaṇālaṅkṛtena pāṇinā mūrdhānāṃ sparśatu" / atha khalu kulaputra ratnagarbhastathāgataḥ śatapuṇyalakṣaṇālaṅkṛtena pāṇinā bhaiṣajyarājajyotirvimalasya bodhisattvasya mūrdhānaṃ parimārjayitvā tasthau / atha khalu kulaputra bhaiṣajyarājajyotirvimalo bodhisattvastuṣṭa udagra āttamanāḥ pramuditacitto ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditavaikānte'tikramya sthitaṃ / samudrareṇurbrāhmaṇo divyena kauśikavastreṇācchādayitvovāca / "sādhu sādhu satpuruṣa, śobhanaṃ praṇidhānaṃ kṛtaṃ / na bhūyastvayā mamopasthānaṃ kartavyaṃ / yathā sukhameva viharasva" //

atha khalu kulaputra samudrareṇorbrāhmaṇasyaitadabhavat - "mayā bahavaḥ prāṇakoṭīnayutaśatasahasrāṇyanuttarāyāṃ samyaksaṃbodhau samādāpitāni, yathedaṃ (KpSū 218) sarvāvantaṃ parṣadaṃ paśyāmi sarvaiścemairmahāsattvairudārodārāṇi praṇidhānāni kṛtāni prasannāni ca buddhakṣetrāṇi parigṛhītāni sthāpayitvā vāyuviṣṇunānyairbodhisattvaiḥ kaliyugaṃ parivarjitaṃ / mayāpi kaliyugakāle vartamāne sattvā dharmarasena tarpayitavyā, dṛdhaśca vyavasāyaḥ kartavyaḥ / tathārūpeṇa ca mayā praṇidhānena siṃhanādo naditavyaḥ / yatheyaṃ sarvā bodhisattvaparṣadāścaryaprāptā bhavet, sarvāvatī ceyaṃ parṣā sadevagandharvamāṇuṣāsuraśca loko'yaṃ māṃ prāñjalībhūto namasyeta pūjāṃ ca kuryād / ayaṃ ca me buddho bhagavān sādhukāramanuprayacchet vyākuryāt, tathā ye ca daśasu dikṣu buddhā bhagavantaḥ tiṣṭhanti yāpayanti sattvānāṃ dharmaṃ deśayanti te'pi buddhā bhagavanto mama siṃhanādaṃ nadataḥ sādhukāraṃ pradadyuḥ, vyākuryuścānutarāyāṃ samyaksaṃbodhau, dūtāṃśca preṣayeyuryat sarvāvatīyaṃ parṣat śṛṇuyāt tāṃśca dūtān paśyet / ye'pi ca tasyāṃ paścātkāle mahākaruṇāsamanvāgatā bodhisattvāste'pyevaṃrūpaṃ kliṣṭaṃ buddhakṣetraṃ mahākaliyugakāle bodhiṃ (KpSū 219) praṇidhānena pratigṛhṇīyurdharmadurbhikṣakāntāre kleśaughairuhyamānān sattvān paritrāyeyuḥ, buddhakāryaṃ ca kuryuḥ, sattvānāṃ dharmaṃ deśayeyuḥ / yāvat parinirvṛtasyāpi me'cintyāḥ kalpakoṭīnayutaśatasahasrātikrānte daśasu dikṣvatulyebhyo'parimāṇebhyaśca buddhakṣetrebhyo'parimāṇā buddhā bhagavanto mama parinirvṛtasya varṇaṃ bhāṣeran, yaśaśca ghoṣaṃ ca cārayeyuḥ, bodhisattvānāṃ cāgrato mama praṇidhānanetrīmudbhāvayeyuḥ / te ca bodhisattvā mama karuṇāparibhāvitādhiṣṭānaṃ praṇidhānaṃ śrutvā paramāścaryaprāptā bhaveyuḥ, te'pi sattvebhyo mahākaruṇāṃ sarjayeyuḥ; tataśca te evaṃrūpaṃ eva praṇidhānaṃ pratigṛhṇīyuryathāhametarhi pratigṛhṇāmi, te'pyevaṃrūpe kliṣṭe buddhakṣetre bodhimabhisaṃbudhyeyuḥ / caturbhiroghaiḥ sattvān pratyuhyamānānuttārayeyuḥ, tribhiśca yānairvinayeyuḥ, yāvannirvāṇapathe sthāpayeyuḥ" /

evaṃrūpaṃ kulaputra samudrareṇurbrāhmaṇo agrapurohito mahākaruṇāparibhāvaṃ praṇidhānaṃ sarjayitvā, ekāṃśaṃ cīvaraṃ prāvṛtya yena ratnagarbhastathāgatastenopasaṃkrāmati (KpSū 220) sma / tena khalu punaḥ samayena bahudevakoṭīniyutaśatasahasrāṇi gaganatale divyāni tūryakoṭīniyutaśatasahasrāṇi vādyanti puṣpavṛṣṭiśca pravarṣitā, ekakaṇṭhena codāharanti / "sādhu sādhu satpuruṣa, upasaṃkrama tvaṃ bhagavataḥ sakāśaṃ / gṛhṇa tvaṃ pravarapraṇidhānaṃ / kleśavyākule loke praśamayiṣyasi duḥkhaskandhaṃ sattvānāṃ jñānatoyena praśamayiṣyasi" / sarvāvatī parṣatprāñjalībhūtā abhimukhā ekakaṇṭhena vadati / "sādhu sādhu satpuruṣa, pravarapaṇḍitāsmākaṃ hitakara kuruṣva dṛḍhapraṇidhānaṃ pravarabuddhimayaṃ śṛṇomaḥ" / purohitaścopasaṃkrāmati yadā ca nikṣiptaṃ purohitena bhagavataḥ sakāśe jānumaṇḍalaṃ, tāvaccāyaṃ trisāhasramahāsāhasro lokadhātuḥ sarvāvatīdaṃ saṃtaraṇaṃ buddhakṣetraṃ kaṃpati prakaṃpati calati pracalati kṣubhyati prakṣubhyati vedhati pravedhati, aghaṭṭitāni tūryāni pravādyanti; ye ca mṛgapakṣiṇaste sarve manojñaṃ snigdhaṃ ca śabdamudīrayanti, vṛkṣāśca puṣpāṇi pramuñcanti / ye kecidasmiṃstrisāhasramahāsāhasre lokadhātau pṛthivīṃ niśritya bhūtāḥ prativasanti ye bodhau samādāpitā ye na ca samādāpitāḥ, sthāpayitvā nairāyikāṃ yāmalaukikāṃ ca, sarve (KpSū 221) hitacittāḥ kalyāṇacittā avairacittā akaluṣacittā maitricittā āścaryacittā babhūvuḥ / ye sattvāḥ svargacarāste khe sthā evaṃ paramaprītimanasaḥ, puṣpairmālyairgandhairvādyai ratnacchatrairdhvajaiḥ patākābhirvastraduṣyaiḥ snigdhamanojñaṃ śabdaṃ brāhmaṇasya praṇidhānaṃ śravaṇāyodyuktāḥ pūjākarmaṇe / caivaṃ yāvadakaniṣṭhabhavanaparyantā devā jambūdvīpaṃ avatīrya gaganatale sthitvā divyairgandhairyāvadduṣyairbrāhmaṇasya praṇidhānaṃ śravaṇārthamudyuktāḥ pūjākarmaṇe /

brāhmaṇaścāñjaliṃ pragṛhyābhirgāthābhī ratnagarbhaṃ tathāgatamabhituṣṭāva /

"dhyānebhirvikrīḍasi brahmarivā rūpeṇa prabhāvasi śakrarivā / dhanadhānya prayacchasi rājarivā ratanāgravaro muniśreṣṭhirivā / giri saumya vinardasi siṃharivā na ca kaṃpase dṛḍhamerurivā / na ca kṣobhyase udadhīṣarivā guṇadoṣavahī samudravāririvā / KpSū 222 mala sarva pravāhasi toyurivā dahi kleśvanaṃ muniragnirivā / na ca sajjase kvacidvāyurivā muni tattve nidarśaka devurivā / muni dharma pravarṣasi nāgurivā jaga sarvaṃ tarpayasi vṛṣṭirivā / anyatīrthaṃ pramardasi siṃharivā guṇagandha pramuñcasi puṣparivā / madhuragira bhāṣasi brahmarivā jaga duḥkhapramuñcaka vaidyarivā / samacittamupasthihi mātarivā jaga nityānugṛhṇasi mitrarivā / kira māna arī dṛḍha vajrarivā chindi tṛṣṇalatā muniśatrurivā / jaga tārayase naditārurivā dahi jñānatṛṇāṃ munināgarivā / dadi śītaprabhā municandrarivā nara padma vibodhayi sūryarivā / caturagraphalān dadhi vṛkṣarivā riṣisaṅghavṛto munipakṣirivā / KpSū 223 jinabuddha viṣāla samudrarivā samacitta jage tṛṇakāṣṭharivā / śūnyadharma nirīkṣasi svapnarivā samalokānuvartasi vāririvā /

muni bodhiya vyākṛta sattva tvayā varalakṣaṇadhāri sukāruṇikā /
tvayi sattva vinīta anantabahū mama vyākari bodhiya agravare /
varaprajñā mahāriṣi satyaruceḥ mama vyākari bodhiya chindi matīṃ /
bhavi buddha jage kalikleśaraṇiḥ sthapi sattvaśatāṃśi viśāntapathe" //

yadā kulaputra samudrareṇurbrāhmaṇo'grapurohito ratnagarbhaṃ tathāgatamābhirgāthābhiḥ stutvā tasthau, tāvadeva sarvāvatī parṣā sadevagandharvamāṇuṣā sādhukāramadāt //

purohita āha - "mayā bhadanta bhagavan bahuprāṇakoṭyo'nuttarāyāṃ samyaksaṃbodhau samādāpitāstaiśca (KpSū 224) svakasvakodārodārāṇi buddhakṣetrāṇi parigṛhītāni pariśuddhāśayāvaruptakuśalamūlāḥ suvinītāḥ sattvā vaineyāḥ parigṛhītāḥ / ime ca jyotipālapūrvaṃgamānāṃ caturuttarasahasraṃ vedapāṭhakāṇaṃ ye tathāgatena bhadrakalpikā vyākṛtāḥ, te'pi satpuruṣā rāgadveṣamohamānacaritāṃstribhiryānairvinayanti; tadapi taistīvrakleśāvaraṇakaliyugakaṣāyāḥ parivarjitāstairutsṛṣṭā ānantaryakārakāḥ saddharmapratikṣepakāḥ āryāpavādakā mithyādṛṣṭaya āryasaptadhanavirahitā amātṛjñā apitṛjñā aśrāmaṇyā abrāhmaṇyā akṛtyakārakā apuṇyakarāḥ paralokabhayādarśino viparītatattvabodhino'nāthakāstriṣu sucariteṣu, tathā devamānuṣikābhiḥ śrīsaṃpattibhirudyuktāḥ triṣu duścariteṣu saṃpratipannāḥ daśasu kuśaleṣu karmapatheṣu virahitāḥ sarvakalyāṇamitrai riñcitāḥ sarvapaṇḍitaiḥ prakṣiptā bhavacārake'nuśrotamuhyantaḥ kṣāranadyāṃ sīdantaḥ saṃsārapaṅkairmohāndhakārāvirahitā nirmuktāḥ sarvakuśalakriyāyāṃ sarve śūnyeṣu buddhakṣetreṣūjjhitāḥ sakuśalamūlasamavadhānagatāḥ kumārgavihanyanto mahāsaṅkaṭaprāptāstasmin (KpSū 225) kāle sahe buddhakṣetre daśavarṣāyuṣkā bhadrakalpe manuṣyā bhaviṣyanti, sarva ime satpuruṣaiḥ paṇḍitairutsṛṣṭā ujjhitāḥ / tatkālaṃ bhavāvartake saṃsāracakre'trāṇā aśaraṇā aparāyaṇā duḥkhabhājanabhūtāḥ sattvāstāṃ parivarjayitvā svakasvakā buddhakṣetrāḥ pradhānapradhānāḥ parigṛhītāḥ, suvinītāśca pariśuddhāśayāḥ avaruptakuśalamūlāḥ ārabdhavīryā bahubuddhakṛtādhikārā vaineyāḥ parigṛhītāḥ / na evaṃ, bhadanta bhagavan?" ratnagarbhastathāgata āha - "evaṃ, brāhmaṇa, yathābhiprāyāḥ sattvāḥ praṇidhānaṃ kurvanti buddhakṣetraguṇavyūhāśca parigṛhītāstatraiva ca mayā vyākṛtāḥ" /

brāhmaṇaḥ prāha - "mamāpi bhadanta bhagavan hṛdayaṃ kaṃpati tadyathāpi kiṃśukapatraṃ paramadīnamānaso'haṃ sarvaśarīraṃ ca me āyāsitaṃ, yadi me bhadanta bhagavan sattvāḥ karuṇāspadabhūtā bodhisattvaistatkālamutsṛṣṭā mahākaliyugāndhakāraprakṣiptāḥ sarvaparivarjitāḥ /
Like what you read? Consider supporting this website: