Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 106-117

atha khalu kulaputra samudrareṇurbrāhmaṇo'grapurohitaḥ rājānamaraṇeminamāha - "tvaṃ tāvan mahārāja prathamaṃ buddhakṣetraguṇavyūhaṃ pratigṛhṇīṣva" / atha rājānaṇemī yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - "ahaṃ bhagavan bodhyarthikaḥ, yanmayā māsatrayaṃ bhagavato nānāvidhairupakaraṇairupasthānaṃ kṛtamaprameyasya ca bhikṣusaṅghasya tanmayā kuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmitaṃ / imāni ca bhagavan mayā saptavarṣāṇi buddhakṣetraguṇavyūhāścintitā; yatrāhaṃ bhagavan buddhakṣetre'nuttarāṃ samyaksaṃbodhimabhisaṃbuddho yatra na nirayā syurna tiryagyonirna yamalokāḥ / ye ca sattvāścyavayuste durgatāvupapadyeyuḥ / sarve tatra sattvāḥ suvarṇvarṇā bhaveyuḥ / sarveṣāṃ tatra devamanuṣyāṇāṃ nānātvaṃ na syāt / sarve tatra sattvā jātismarāḥ / sarvasattvāścaivaṃrūpeṇa divyena cakṣuṣā samanvāgatāḥ syuryad buddhakoṭīniyutaśatasahasrāṇi anyeṣu lokadhātuṣu tiṣṭhato yāpayato dharmaṃ ca deśayataḥ paśyeyuḥ / sarvasattvāścaivaṃrupeṇa divyena śrotreṇa samanvāgatāḥ syuḥ, yad buddhakoṭīniyutaśatasahasrāṇāṃ dharmaṃ deśayamānaṃ (KpSū 107) śṛṇuyuḥ / sarvasattvāścaivaṃrūpeṇa paracittajñānena samanvāgatāḥ syuḥ, teṣāṃ bahubuddhakṣetrakoṭīnayutaśatasahasrasthitānāṃ sattvānāṃ cittacaritānyājāneyuḥ / sarvasattvāḥ tathāvidhenarddhikauśalyena samanvāgatāḥ syuryadekacittotpādena buddhakṣetrakoṭīniyutaśatasahasrāṇi atikrameyuḥ / ca tatra sattvā bhaveyuḥ parigrahavanto'ntataḥ svaśarīre'pyanāgṛhītamānasāḥ / sarvasattvāścāvaivartikā bhaveyuranuttarāyāṃ samyaksaṃbodhau / sarvasattvāścopapādukāḥ syuḥ / na tatra mātṛgrāmasya prajñaptirbhavet / na tatra sattvānāṃ āyuḥ pramāṇaparyantaḥ syād, anyatra praṇidhānavaśena / na tatra sattvānāmakuśalasya nāmāpi syāt / na tatra buddhakṣetre durgandhaṃ syāt, divyātikrāntena bhagavadgandhena tadbuddhakṣetraṃ sphuṭaṃ syāt / sarvasattvāśca dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtāḥ syuḥ / sarvasattvāścaikajātipratibaddhāḥ syuḥ, sthāpayitvā praṇidhānaṃ / sarvasattvāstatraikapūrvāhṇena buddhānubhāvena gaṇanātikrāntān buddhān paryupāsīran, yāvad vividhena bodhisattvavikurvitenākāṅkṣeyuḥ buddhānāṃ pūjāṃ kartuṃ tathaiva teṣāṃ siddhyeyuḥ, tenaiva pūrvabhaktena vivarteyuḥ / (KpSū 108) sarvasattvāśca buddhapiṭakaṃ kathayeyuḥ / sarvasattvāśca nārāyaṇabalasamanvāgatā bhaveyuḥ / na kaścit sattvo buddhakṣetraguṇālaṅkārasya varṇaparyantaṃ śaktaḥ syādgṛhītumantaśo divyenāpi cakṣuṣā / sarvasattvāstatra pratisaṃvitprāptāḥ syuḥ, asaṃkhyeyapratibhānāḥ / ekaikasya ca bodhisattvasya yojanasahasrapramāṇaṃ syāt / prabhāsvaraṃ ca tadbuddhakṣetraṃ syāt, samantena ca gaṇanātikrāntā buddhakṣetraguṇavyuhāstatra dṛśyeyuḥ / ye cātra sattvā upapadyeyuryāvadbodhiparyantena brahmacāriṇaḥ syuḥ / sarvasattvāḥ sadevakasya lokasya namasyanīyāḥ syuḥ, yāvad bodhiparyantena nendriyavikalā bhaveyuḥ / sahopapannāśca tatra sattvā divyātikrāntamāryaprītisukhaṃ pratilabheyuḥ / sarvasattvāśca tatra kuśalamūlasamavadhānāḥ syuḥ / sarvasattvāśca tatra navāni vastrāṇi kāśāyāṇi dhārayeyuḥ / sahopapannāśca tatra sattvāḥ suvibhaktivatīṃ samādhiṃ pratilabheyuḥ, yasya samādheḥ pratilābhādgaṇanātikrānteṣu buddhakṣetreṣu gatvā buddhān paryupasīran yāvad bodhiparyantenānupaśyeyuḥ / ye ca tatra bodhisattvā upapadyeyuḥ te yādṛgjātīyāṃ buddhakṣetraguṇavyūhān ākāṅkṣeyuḥ tādṛgjātīyān buddhakṣetraguṇavyūhāḥ (KpSū 109) teṣu ratnavṛkṣeṣu paśyeyuḥ / sahopapannāśca sattvāḥ samādhiṃ pratilabheyuryasya samādheḥ pratilābhāt daśasu dikṣu gaṇanātikrānteṣu anyeṣu buddhakṣetreṣu buddhāstiṣṭhato yāpayato nityaṃ paśyeyurye tatra sattvāḥ pratyājāyeyuḥ te sarva evaṃrūpeṇa cīvaravimānālaṅkārābharaṇavarṇarūpeṇa syuryathā paranirmitavaśavartino devāḥ / na tatra buddhakṣetre pāṃśuśilā kālaparvatā bhaveyuḥ, na cakravāḍamahācakravāḍā na sumerurna mahāsamudrāḥ; na tatrāvareṇanivaraṇakleśaśabdāḥ sarveṇa sarvaṃ sarvataśca; tatra narakatiryagyoniyamalokaśabdo na syānnākṣaṇaśabdo na duḥkhaśabdaḥ /

evaṃrūpeṇāhaṃ bhagavan buddhakṣetreṇārthī; tāvadahaṃ bhadanta bhagavan bodhisattvaduṣkaracaryāṃ cariṣye yāvannaivaṃrūpairguṇairbuddhakṣetraṃ pariśodhayiṣye; evamahaṃ bhadanta bhagavan puruṣakāraṃ kariṣye, tataḥ paścādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsye / daśayojanasāhasrikaśca me bodhivṛkṣo bhavet, tatra niṣaṇṇaścāhamekakṣaṇenacittotpādenānuttarāṃ samyaksaṃbodhimabhisaṃbudhyeya / apramāṇā ca me prabhā syāt buddhakṣetrakoṭīnayutaśatasahasrāṇām (KpSū 110) avabhāsayanti / aparimāṇā ca mamāyurbhavedaprameyakalpakoṭīnayutaśatasahasrāṇāṃ na śakyaṃ kenacid gaṇayitumanyatra sārvajñena jñānena / aprameyaśca me bodhisattvasaṅghaḥ syāt śrāvakapratyekabuddhavarjito, yanna śakyaṃ gaṇayituṃ anyatra sārvajñena jñānena / bodhiprāptasya ca mamāprameyeṣvasaṃkhyeyeṣu anyeṣu buddhakṣetreṣu buddhā bhagavanto varṇabhāṣaṇaṃ kuryurghoṣaṃ cānuśrāvayeyuryaśa udīrayeyuḥ / bodhiprāptasya ca mamāprameyeṣvasaṃkhyeyeṣvanyeṣu buddhakṣetreṣu ye sattvā nāmadheyaṃ śṛṇuyuste sarve buddhakṣetre kuśalamūlapariṇāmanaṃ kṛtvā mama buddhakṣetra upapadyeyuḥ, sthāpayitvānantaryakārakān sattvān saddharmapratikṣepakān / bodhiprāptasya me'nyāsu gaṇanātikrāntāsu lokadhātuṣu sattvā bodhicittotpādaṃ kuryuḥ, mama buddhakṣetra upapattimākāṅkṣamāṇāḥ, tatra ca kuśalamūlapariṇāmanaṃ kuryuḥ; teṣāṃ cāhaṃ maraṇakālasamayeṣvagratastiṣṭheya bodhisattvagaṇaparivṛtaḥ; te ca māṃ dṛṣṭvā prītiṃ prasādaṃ ca mamāntika utpādayeyuḥ, sarvāvaraṇatāṃ (KpSū 111) ca nivartayeyuḥ, kālaṃ ca kṛtvāsmākaṃ buddhakṣetra upapadyeyuḥ / ye ca tatra bodhisattvāste'smākaṃ sakāśādaśrutapūrvāṃ dharmadeśanāmākāṅkṣeyuḥ śrotuṃ te yādṛśīmākāṅkṣeyustādṛśīṃ śṛṇuyuḥ / bodhiprāptasya ca mama gaṇanātikrānteṣu buddhakṣetreṣu bodhisattvā nāmadheyaṃ śṛṇuyuḥ te'vaivartikāḥ syuranuttarāyāṃ samyaksaṃbodhau, prathamāṃ kṣāntiṃ pratilabheyuḥ tathā dvitīyāṃ, yādṛśīṃ samādhiṃ dhāraṇīṃ cākāṅkṣeyuḥ tādṛśīṃ samādhiṃ dhāraṇīṃ ca pratilabheyuḥ / parinirvṛtasya ca mama gaṇanātikrānteṣu kalpeṣu paścād gaṇanātikrānteṣu buddhakṣetreṣu bodhisattvā mama nāmadheyaṃ śrutvā paramāṃ prītiṃ prasādaṃ prāmodyaṃ ca prāpnuyurmāmeva namasyamānā āścaryaprāptā yaśakīrtiṃ ca varṇayeyuḥ; bodhisattvabhūtena ca yadā mayā buddhakāryaṃ abhiniṣpāditaṃ tataḥ paścādanuttarāṃ samyaksaṃbodhimabhisaṃbuddhyeyaṃ, abhisaṃbuddhasya ca mama paramaprasādapratilabdhā bodhisattvāḥ prathamāyāḥ kṣāntyā lābhinaḥ syurdvitīyāyāḥ tṛtīyāyāḥ, yādṛśīṃ ca samādhiṃ dhāraṇīṃ ākāṅkṣeyustādṛśīṃ pratilabheyuḥ, yāvadbodhiparyantenānupaśyeyuḥ / bodhiprāptasya ca me gaṇanātikrānteṣu buddhakṣetreṣu yāḥ striyo mama nāmadheyaṃ (KpSū 112) śṛṇuyustāḥ paramaprītiprāmodyaṃ pratilabheyuḥ, anuttarāyāṃ samyaksaṃbodhau cittānyutpādayeyuḥ, yāvadbodhiparyantena na bhūyaḥ strītvaṃ pratilabheyuḥ / parinirvṛtasya ca me gaṇanātikrānteṣu kalpeṣu gaṇanātikrāntā yāḥ striyo mama nāmadheyaṃ śṛṇuyuḥ tāḥ paramaprītiprāmodyaṃ prasādaṃ ca prāpnuyuḥ, anuttarāyāṃ samyaksaṃbodhau cittānyutpādayeyuḥ, yāvadbodhiparyantena na bhūyaḥ strītvaṃ pratilabheyuḥ / īdṛśamahaṃ bhadanta bhagavan buddhakṣetramākāṅkṣāmi, īdṛśāśca pariśuddhāśayāḥ sattvā, īdṛśo'haṃ bhagavan buddhakṣetre'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ" /

atha khalu kulaputra ratnagarbhastathāgato'rhan samyaksaṃbuddho rājño'raṇeminaḥ sādhukāramadāt / "sādhu sādhu mahārāja, gambhīraste mahārāja praṇidhānaṃ pariśuddhaṃ te buddhakṣetraṃ parigṛhītaṃ / paśya mahārāja paścimāyāṃ diśi koṭīśatasahasrabuddhakṣetrāṇāṃ atikramya indrasuvirājitā nāma lokadhātuḥ, tatrendraghoṣeśvararājo nāma tathāgato'rhan samyaksaṃbuddhastiṣṭhati dhriyate yāpayati pariśuddhānāṃ sattvānāṃ dharmaṃ deśayati / na ca tatra buddhakṣetre śrāvakapratyekabuddhānāṃ (KpSū 113) prajñaptirapyasti, utpādāya na tatra śrāvakapratyekabuddhakathā kriyate, śuddhā ca tatra mahāyānakathā / sarva evopapādukāḥ sattvā, na ca tatra mātṛgrāmasya nāmāpi jñāyate / sarva ete guṇāstatra buddhakṣetre yathā mahārājenāparimitaṃ buddhakṣetraguṇavyūhapraṇidhānam kṛtamamitāśayāḥ sattvā vaineyāḥ parigṛhītāstena tvaṃ mahārāja indraghoṣeśvararājatathāgatasya parinirvṛtasya tasmin saddharme'ntarhite ṣaṣṭīnāmantarakalpānāmatyayena lokadhāturmeruprabhā nāma bhaviṣyati / tatrācintyamatiguṇarājo nāma tathāgato bhaviṣyatyarhan samyaksaṃbuddho / yathaivendraghoṣeśvararājasya tathāgatasyārhataḥ samyaksaṃbuddhasya indrasuvirājitāyāṃ lokadhātau buddhakṣetraguṇavyūhaḥ tathaivācintyamatiguṇarājasya tathāgatasya meruprabhāyāṃ lokadhātau guṇavyūho bhaviṣyati / tasya cācintyamatiguṇarājasya tathāgatasya ṣaṣṭyantarakalpāṇyāyuḥpramāṇaṃ bhaviṣyati / yadācintyamatiguṇarājastathāgataḥ parinirvāsyati tasya ṣoḍaśāntarakalpāḥ saddharmaḥ sthāsyati, tasya saddharme'ntarhite sahasrāntarakalpātyayena viratirnāma lokadhāturbhaviṣyati / (KpSū 114) tatra raśmirnāma tathāgato'rhan samyaksaṃbuddhaḥ, peyālaṃ pūrvavat, samāścaiṣāmāyuḥ samā lokadhātuḥ / evaṃ parinirvṛtānāṃ saddharme'ntarhite aparā nāma lokadhāturbhaviṣyati / tara ratneśvaraghoṣo nāma tathāgato'rhan samyaksaṃbuddha utpatsyate / samo buddhakṣetraguṇavyūhaḥ samaṃ cāntarakalpā sthāsyati yāpayiṣyati dharmaṃ ca deśayiṣyati / tasya parinirvṛtasya saptāntarakalpāṃ saddharmaḥ sthāsyati, tasmiṃśca saddharme'ntarhite, peyālaṃ pūrvavat / evaṃ cāprameyāparimāṇān tathāgatāṃstatra buddhakṣetra upapannān paśyāmi parinirvṛtāṃśca, naivāsau lokadhātussaṃvartate na nivartate / tatrānāgate'dhvani atikrānta ekasmin gaṅgāvālikāsame'saṃkhyeye pratiṣṭhe dvitīye nadīgaṅgāvālikāsame'saṃkhyeye lokadhātuḥ sukhāvatī nāma bhaviṣyati / tatra tvaṃ mahārājanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, amitāyurnāma tathāgato'rhan samyaksaṃbuddho bhaviṣyasi" /

rājāraṇemyāha - "kutra te bhadanta bhagavan bodhisattvā mahāsattvā ye'smākaṃ prathamataraṃ tatra buddhakṣetre (KpSū 115)'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante?" / bhagavān āha - "ime te mahārāja bodhisattvā mahāsattvā ye'prameyairasaṃkhyeyairatulyairaparimāṇairdaśabhyo digbhyaḥ tābhyastābhyo lokadhātubhya āgatā maṃ vandanāya paryupāsanāya dharmaśravaṇāya, ye mama purato niṣaṇṇā ete'tītairbuddhairvyākṛtā anuttarāyāṃ samyaksaṃbodhau, pratyutpannairapi buddhairbhagavadbhirete kulaputrā vyākṛtā anuttarāyāṃ samyaksaṃbodhau / ye tatra buddhakṣetre prathamataramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante, ekaikaścaiṣa mahārāja bodhisattvo'nekeṣāṃ buddhakoṭīnayutaśatasahasrāṇāṃ antike kṛtādhikāro'varuptakuśalamūlo bhāvitaprajñaḥ, ta ete mahārāja kulaputrā ye tatra prathamataraṃ buddhakṣetre buddhā bhaviṣyanti" / rājāraṇemyāha - "ayaṃ bhadanta bhagavan samudrareṇurbrāhmaṇo yenāhaṃ sapariṣatko'nuttarāyāṃ samyaksaṃbodhau samādāpitāḥ sa kiyatā kālenānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate?" / bhagavān āha - "mahākāruṇika eṣa brāhmaṇaḥ samudrareṇuḥ, śroṣyasi tvaṃ yathaiṣa siṃhanādaṃ nadiṣyati" /

rājā āha - "yadyeṣa me praṇidhiḥ samṛdhyati yathāhaṃ (KpSū 116) bhagavatā vyākṛtāḥ, tadyathāhaṃ bhagavataḥ pādavandanaṃ kuryāṃ pañcamaṇḍalena tadā gaṅgānadīvālikāsamā lokadhātavaḥ prakampantu pracalantu / ye ca teṣu buddhakṣetreṣu buddhāḥ tiṣṭhanti dhriyanti yāpayanti te ca māṃ vyākuryuḥ" /

atha khalu kulaputra rājāraṇemī ratnagarbhasya tathāgatasya pañcamaṇḍalakena pādayornipatitaḥ / yadaiva rājñaḥ śirasā pṛthivī spṛṣṭā tadā gaṅgānadīvālikāsamā buddhakṣetrāḥ kampitāḥ calitāḥ pracalitāḥ kṣubhitāḥ saṃprakṣubhitāḥ, gāṅgānadīvālikāsamā buddhā vyākurvanti / "santīraṇe buddhakṣetre dhāraṇe kalpe'śītivarṣasahasrāyuṣkāyāṃ prajāyāṃ ratnagarbhastathāgato'rhan samyaksaṃbuddho rājānamaraṇeminaṃ vyākaroti / bhaviṣyasi tvamanāgate'dhvani atikrānte gaṅgānadīvālikāsame'saṃkhyeye praviṣṭe dvitīye'saṃkhyeye sukhāvatyāṃ lokadhātāvamitaśuddhāyāṃ amitāyurnāma tathāgato'rhan samyaksaṃbuddhaḥ, samantato daśasu dikṣu gaṅgānadīvālikāsamān lokadhātūn avabhāsayiṣyasi" /

bhagavān āha -
Like what you read? Consider supporting this website: