Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 45 - Surendrābhā

45 surendrābhā|

atha khalu sudhanaḥ śreṣṭhidārako yena tridaśendrabhavanaṃ yena ca surendrābhā devakanyā smṛtimato devaputrasya duhitā, tenopajagāma| upetya surendrābhāyā devakanyāyāḥ pādau śirasābhivandya surendrābhāṃ devakanyāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya surendrābhāyā devakanyāyāḥ purataḥ prāñjaliḥ sthitva evamāha-mayā ārye anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryā bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadasva me devate kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||

evamukte surendrābhā nāma devakanyā sudhanaṃ śreṣṭhidārakametadavocat-ahaṃ kulaputra asaṅgasmṛtiviśuddhavyūhasya bodhisattvavimokṣasya lābhinī| ahaṃ kulaputra abhijānāmi-utpalako nāma kalpo'bhūt| tatra me gaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| abhiniṣkrāmatāṃ caiṣāmārakṣā kṛtā, pūjā kṛtā, ārāmāśca kṛtāḥ paribhogāya| yaśca tairbuddhairbhagavadbhirbodhisattvabhūtairmātuḥ kukṣigatairjāyamānaiḥ sapta padāni prakrāmadbhirmahāsiṃhanādaṃ nadadbhiḥ kumārabhūmisthitairantaḥpuramadhyagatairvā abhiniṣkrāmadbhirvā bodhimabhisaṃbudhyamānairvā dharmacakraṃ pravartayamānaiḥ sarvabuddhavikurvitaṃ saṃdarśayadbhiḥ sattvaparipākavinayaḥ kṛtaḥ, tatsarvaṃ prathamacittotpādāya yāvatsaddharmaparyantaniṣṭhaṃ prajānāmi smarāmi anusmarāmi dhārayāmi saṃdhārayāmi upadhārayāmi anusarāmi| subhūtirnāma kalpo'bhūt| tatra me daśa gaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| subhago nāma kalpo'bhūttatra me buddhakṣetraparamāṇurajaḥsamāstathāgatā ārāgitāḥ| anilambho nāma kalpo'bhūt, tatra me caturaśītirbuddhakoṭīniyutaśatasahasrāṇyārāgitāni| suprabho nāma kalpo'bhūt tatra me jambudvīpaparamāṇurajaḥsamāstathāgatā ārāgitāḥ| atulaprabho nāma kalpo'bhūt, tatra me viṃśatigaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| uttaptaśrīrnāma kalpobhūt, tatra me gaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| sūryodayo nāma kalpo'bhūt, tatra me'śītigaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| jayaṃgamo nāma kalpo'bhūt, tatra me ṣaṣṭigaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| sucandro nāma kalpo'bhūt, tatra me saptatirgaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| iti hi kulaputra anenopāyena gaṅgānadīvālukāsamān kalpānanusmarāmi, yadahaṃ satatasamitamavirahitābhūvaṃ tathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ| sarveṣāṃ ca me teṣāṃ tathāgatānāmantikādayamasaṅgasmṛtiviśuddhavyūho bodhisattvavimokṣaḥ śrutaḥ| śrutvā ca ārāgitaḥ yathoktaṃ ca pratipannaḥ| evaṃ cāhaṃ vimokṣaṃ satatasamitamanupraviṣṭā yacca teṣāṃ sarvatathāgatānāṃ bodhisattvabhūmimupādāya yāvatsaddharmasthitiparyantaniṣṭhaṃ buddhavikurvitaṃ tatsarvamanena asaṅgasmṛtiviśuddhavyūhena bodhisattvavimokṣeṇānusmarāmi dhārayāmi saṃdhārayāmi upadhārayāmi anusmarāmi| etamahaṃ kulaputra bodhisattvavimokṣaṃ jānāmi| kiṃ mayā śakyaṃ bodhisattvānāṃ vigatatamondhakārāṇāṃ saṃsārarātriprabhāvitānāṃ vigatanivaraṇānāmanidrāgamānāṃ vigatastyānamiddhānāṃ prasrabdhakāyasaṃskārāṇāṃ sarvadharmasvabhāvānubodhasuviśuddhānāṃ daśabalaviśuddhibodhayitṝṇāṃ caryāṃ jñātuṃ guṇān vaktum||

gaccha kulaputra, kapilavastuni mahānagare viśvāmitro nāma dārakācāryaḥ prativasati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||

atha khalu sudhanaḥ śreṣṭhidārakaḥ tuṣṭa udagra āttamanāḥ prītisaumanasyajāto'cintyakuśalamūlavegasaṃvardhitaḥ surendrābhāyā devakanyāyāḥ pādau śirasābhivandya surendrābhāṃ devakanyāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya surendrābhāyā devakanyāyā antikātprakrāntaḥ||43||
Like what you read? Consider supporting this website: