Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 76 - Kāśikasundarī

kāśikasundarīti 76|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho vārāṇasyāṃ viharati ṛṣipatane mṛgadāve| vārāṇasyāṃ nagaryāṃ rājā brahmadatto rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannaṃ priyamivaikaputrakaṃ rājyaṃ pālayati|| yāvadasau rājā devyā saha krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa devī āpannasattvā saṃvṛttā| sāṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| dārikā jātā abhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā|| tasyā jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| yasmādiyaṃ kāśirājasya duhitā sunūpā ca tasmādbhavatu dārikāyāḥ kāśisundarīti nāmeti| kāśisundarī dārikā aṣṭābhyo dhātrībhyo dattā dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| sāṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||

yadā kāśisundarī dārikā krameṇa mahatī saṃvṛttā tadā prātisīmaiḥ ṣaḍbhī rājabhī rājño brahmadattasya dūtasaṃpreṣaṇaṃ kṛtam| śrutamasmābhiryathā tava duhitā jāteti tadarhasyasmākaṃ putrāṇāmanyatarasmai anupradātumiti|| tato rājā śokāgāraṃ praviśya kare kapolaṃ dattvā cittāparo vyavasthitaścittayati| yadyekasmai dāsyāmi apareṇa me saha virodho bhaviṣyatīti|| kāśisundarī dārikā sarvālaṅkāravibhūṣitā pituḥ sakāśamupasaṃkrāttā| tayā pitā śokārto dṛṣṭaḥ pṛṣṭaśca tāta kimarthaṃ śokaḥ kriyata iti| pitrāsyā yathābhūtaṃ samākhyātam|| tataḥ kāśisundarī pitaramuvāca| kriyatāṃ tāta prātisīmānāṃ rājñāṃ dūtasaṃpreṣaṇaṃ saptame divase kāśisundarī dārikā svayaṃvaramavatariṣyati yena vo yatkaraṇīyaṃ sa tatkarotviti|| yāvatsaptame divase ṣaṭ prātisīmā rājānassaṃnipatitāḥ| kāśisundaryapirathamabhiruhya kāṣāyaṃ dhvajamucchrāpya buddhapaṭaṃ hastena gṛhītvā rājasabhāṃ gatvovāca| śṛṇvattu bhavattaḥ prātisīmā rājāno nāhaṃ bhavatāṃ nūpayauvanakulabhogaiśvaryaṃ tulayāmi api tu nāhaṃ kāmairarthinī ya eṣa eva me bhagavānbuddhaḥ paṭe likhitastasyāhaṃ śrāvikā asya śāsane pravrajiṣyāmīti||

yāvadṛṣipatanaṃ gatvā bhagavataḥ pādābhivandanaṃ kṛtvā bhagavattamidamavocat| labheyāhaṃ bhadatta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvaṃ careyamahaṃ bhagavato 'ttike brahmacaryamiti| tato bhagavatā mahāprajāpatyāṃ saṃnyastā| tatastayā pravrājitā upasaṃpāditā ca|| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvasaṃnadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhattī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvṛttā|| tataste rājaputrāstasyā nūpayauvanaśobhāṃ samanusmṛtya rāgamadamattāḥ pravrajitāmapi prārthayituṃ pravṛttāḥ| taiḥ prārthyamānā vitatapakṣa iva haṃsarājo gagaṇatalamabhyudgamya vicitrāṇi prātihāryāṇi vidarśayitumārabdhā| āśu pṛthagjanasya ṛddhirāvarjanakarī| tataste rājaputrā atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā āhṛṣṭaromakūpāḥ pādayornipatya kṣamāpayitumārabdhāḥ| marṣaya bhagini yathaite tvayā dharmāḥ sākṣātkṛtā asthānametadyattvaṃ kāmānparibhuñjīthā iti| tataḥ kāśikāsundarī gagaṇatalādavatīrya janakāyasya purastātsthitvā tathāvidhāṃ dharmadeśanāṃ kṛtavatīśrutvānekaiḥ prāṇiśatasahasrairmahānviśeṣo 'dhigataḥ||

tato bhikṣavassaṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta kāśisundaryā karmāṇi kṛtāni yenaivamabhinūpā darśanīyā prāsādikā pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| kāśisundaryaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| kāśisundaryā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe triṃśadvarṣasahasrāyuṣi prajāyāṃ kanakamunirnāma tathāgato 'rhansamyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān|* * * * *| yāvattatrānyatarā rājaduhitā śrāddhā bhadrā kalyāṇāśayā ātmahitaparahitapratipannā| tayā vihāraṃ kārayitvā sarvopakaraṇaiḥ paripūrya bhagavate śrāvakasaṅghāya pratipāditaḥ kanakamunau ca samyaksaṃbuddhe pravrajya daśa varṣasahasrāṇi maitrī bhāvitā||

kiṃ manyadhve bhikṣavo rājaduhitā iyaṃ kāśisundarī dārikā| yadanayā vihāraḥ pratipāditastenābhinūpā darśanīyā prāsādikā saṃvṛttā| yatkanakamunau bhagavati pravrajya daśa varṣasahasrāṇi maitrī bhāvitā tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: