Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 75 - Kuvalaya

kuvalayeti 75|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe| tena khalu samaye rājagṛhe nagare girivalgusamāgamo nāma parva pratyupasthitam| tatra sarvebhyaḥ ṣaḍbhyo mahānagarebhyo janakāyassaṃnipatati|| yāvaddakṣiṇāpathānnaṭācārya āgataḥ| tasya duhitā kuvalayā nāmābhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā|
nūpayauvanārogyamadamattā| yadā raṅgamadhyamavatarati tadā sarvaprekṣakaiḥ sotkaṇṭhairudvīkṣyate ye cāpratisaṃkhyānabahulāsteṣāṃ manāṃsyākarṣati|| tatra yadā parva pratyupasthitaṃ bhavati tadā pūraṇaprabhṛtayaḥ parṣatkā upasaṃkrāmatti|| tataḥ kuvalayā dārikā janakāyamuvāca| asti bhavatto rājagṛhe nagare kaścinmanuṣyabhūto yo me nūpeṇa samo viśiṣṭataro veti|| janakāyenoktā| asti śramaṇo gautamaḥ saparivāra iti|| kuvalayovāca| kimasau manuṣyabhūto 'thadeva iti|| manuṣyabhūtaḥ sa tu sarvajña iti||

tatastadvacanamupaśrutya kuvalayā sarvālaṅkārabhūṣitā bhagavatsakāśamupasaṃkrāttā| upasaṃkramya bhagavataḥ purastātsthitvā nṛtyati gāyati vādayate strīliṅgāni strīcihnāni strīnimittāni copadarśayati| ye sarāgā bhikṣavaste tayā saṃbhrāmitāḥ|| tato bhagavānrāgabahulānāṃ bhikṣūṇāṃ vinayanārthaṃ kuvalayāyāśca nūpayauvanamadāpanayanārthaṃ tadrūpānṛdyabhisaṃskārānabhisaṃskṛtavānyena kuvalayā jīrṇā bṛddhā palitaśiraskā khaṇḍadattā kubjagopānasīvakrā nirmitā| tatkālasamanattarameva kuvalayāyā ātmānaṃ bībhatsamabhivīkṣya yo 'sau nūpayauvanamadaḥ sa prativigataḥ rāgabahulāśca bhikṣavaḥ saṃvignāḥ|| tataḥ kuvalayā apagatamadā bhagavataḥ pādau śirasā vanditvā bhagavattaṃ vijñāpitavatī| sādhu me bhagavāṃstathā dharmaṃ deśayatu yathāhamasmātpūtikaḍevarādalpakṛcchreṇa parimucyeyeti|| atha bhagavānkuvalayāyāsteṣāṃ cāvītarāgāṇāṃ bhikṣūṇāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tathāvidhāṃ dharmadeśanāṃ kṛtavānyāṃ śrutvā kaiścidviṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇaṃ bhittvā srotāpattiphalaṃ sākṣātkṛtaṃ kaiścitsakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścitpravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kuvalayāpi labdhaprasādā bhagavatsakāśe pravrajitā|| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhattī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvṛttā| tairapi naṭaistena saṃvegena sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| āścaryaṃ bhadatta yadbhagavatā kuvalayā naṭadārikā nūpayauvanamadamattā jarayā saṃvejya yāvadatyattaniṣṭhe nirvāṇe pratiṣṭhāpitā iti|| bhagavānāha| kimatra bhikṣava āścaryaṃ yadidānīṃ mayā vigatarāgeṇa vigatadveṣeṇa vigatamohena parimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ sarvajñena sarvākārajñena sarvajñajñānajñeyavaśiprāptena kuvalayā dārikā nūpayauvanamadamattā jarayā saṃvejya yāvadatyattaniṣṭhe nirvāṇe pratiṣṭhāpitā| yattu mayātīte 'dhvani sarāge<ṇa>sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ kuvalayā dārikā saṃvejya pañcasu vratapradeśeṣu pratiṣṭhāpitā tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannaṃ priyamivaikaputrakaṃ rājyaṃ kārayati| yāvadasau rājā devyā saha krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa devī āpannasattvā saṃvṛttā| sāṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṣaṇaḥ saṃgatabhrūstūṅganāsassarvāṅgapratyaṅgopetaḥ|| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya pitā kāśirājo 'yaṃ cābhinūpo darśanīyaḥ prāsādikastasmādbhavatu dārakasya kāśisundara iti nāma|| kāśisundaro dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam|| yadā mahānsaṃvṛttastadā yauvarājye 'bhiṣiktaḥ|| so 'nekadoṣaduṣṭamanarthamūlaṃ rājatvaṃ viditvā ṛṣiṣu pravrajitaḥ| sa ca himavatkandare prativasati phalamūlāmbubhakto 'jinavalkaladhārī agnihotrikaḥ|| yāvadapareṇa samayena phalānāmanyataraṃ parvatakandaramunapravṛttaḥ|| yāvattatra kinnaradārikā ṛṣikumāraṃ dṛṣṭvā saṃraktā nṛtyati gāyati vādayati strīcihnāni strīnimittāni strīvikrīḍitānyupadarśayati|| yāvatkāśisundareṇa ṛṣiṇā tasyā dārikāyā dharmadeśanā dattā| jīrṇāsi bhagini prathamaste svaro madhuraḥ snigdhaśca paścimaste jarjarībhūta iti| tatastena tasyā dharmadeśanā kṛtā yāṃ śrutvā kinnarakanyāyā yo 'bhūdrūpamadaḥ sa prativigataḥ| tayā prasādajātayā praṇidhānaṃ kṛtam| yasminsamaye 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyethāstadā te 'haṃ śrāvikā syāmiti||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena ṛṣikumāro babhūvāhaṃ saḥ| kinnarakanyā iyameva kuvalayā| bhikṣavo buddhaṃ bhagavattaṃ pṛcchatti| kāni bhadatta kuvalayayā karmāṇi kṛtāni yenābhinūpā darśanīyā prāsādikā saṃvṛttā kāni karmāṇi kṛtāni yenārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| kuvalayayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| kuvala karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani catvāriṃśadvarṣasahasrāyuṣi prajāyāṃ krakucchando nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa śobhāvatīṃ rājadhānīmupaniśritya viharati|| yāvaddakṣiṇāpathādanyataro naṭācārya āgataḥ| tatra śobhena rājñā bhagavataḥ sakāśātsatyadarśanaṃ kṛtvā naṭācāryāṇāmājñā dattā bauddhaṃ nāṭakaṃ mama purastānnāṭayitavyamiti| tairājñā śirasi pratigṛhītā evaṃ bhadatteti|| tataḥ sarvanaṭairbauddhaṃ nāṭakaṃ vicārya muninirjitaṃ kṛtam| yāvadrājño 'mātyagaṇaparivṛto naṭā nāṭayitumārabdhāḥ| tatra naṭācāryaḥ svayameva buddhaveṣeṇāvatīrṇaḥ pariśiṣṭā naṭā bhikṣuveṣeṇa| tato rājñā hṛṣṭatuṣṭapramuditena naṭācāryapramukho naṭagaṇo mahatā dhanaskandhenācchāditaḥ|| tataste bhagavacchāsane labdhaprasādā dānapradānāni dattvā samyakpraṇidhānaṃ cakruḥ| anena vayaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca anāgatānbuddhānārāgayema virāgayemeti||

kiṃ manyadhve bhikṣavo ye te naṭā ime te kuvalayāpramukhā yadebhistatra praṇidhānaṃ kṛtaṃ tenedānīmarhattvaṃ sākṣātkṛtama| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: