Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 72 - Supriya

supriyeti 72|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu samayenānāthapiṇḍadasya gṛhapateḥ patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| dārikā jātā abhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā śrāvastyadhivāsino janakāyasyātīva priyā| tasyā jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| yasmādiyaṃ priyā sarvajanasya tasmādbhavatu dārikāyāḥ supriyeti nāmeti|| jātismarā jātamātrā gāthāṃ bhāṣate|

dattaṃ hi dānaṃ bahu vālpakaṃ |
vistīryate kṣetraviśeṣayogāt|
tasmādvi deyaṃ viduṣā prayatnāt|
buddhāya lokendrasureśvarāya||

athāsyā mātāpitarāvanye ca gṛhavāsinastaṃ vākyavyāhāraṃ śrutvā bhītāstrastāḥ saṃvignā āhṛṣṭaromakūpāḥ kathayatti piśācīva seyaṃ dāriketi|| kathayati| amba nāhaṃ piśācī nāpi rākṣasī kiṃ tarhi dārikā icchādānāni dātumiti|| tato 'syā mātrā anāthapiṇḍadasya gṛhapaterniveditamevameṣā dārikā brūta iti|| tatastena gṛhapatinā hṛṣṭatuṣṭapramuditena bhagavānattargṛhe sabhikṣusaṅgho bhojitastasyāśca nāmnā dakṣiṇādeśanaṃ kāritam||

yāvadasau dārikā krameṇa saptavarṣā saṃvṛttā mātāpitarāvanujñāpya bhagavacchāsane pravrajitā| sarvāsāṃ bhikṣuṇīnāmiṣṭā kāttā priyā manāpā|| yāvattatra kālena mahādurbhikṣaṃ prādurbhūtaṃ durbhikṣāttarakalpasadṛśaṃ yatrānekāni prāṇiśatasahasrāṇi annapānaviyogātkālaṃ kurvatti| tatra bhagavānāyuṣmattamānandamāmantrayate sma| gacchānanda madvacanātsupriyāṃ vada catasraste parṣadastraimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pratipādayitavyā iti|| tata āyuṣmānānandaḥ supriyāṃ gatvovāca| bhagavānāha catasraste pariṣadastraimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pratipādayitavyā iti| tataḥ supriyā kṛtakarapuṭā bhagavata ājñāṃ śirasi kṛtvā kathayatyevamastviti||

supriyā śrāvastīmabhisaṃprasthitā gocaravyavalokanārtham| yāvadeṣā pravṛttiranāthapiṇḍadena śrutā| sa tvaritaṃ supriyāyā agrato bhūtaḥ kathayati supriye kka gacchasīti|| kathayati| bhagavānāha traimāsyaṃ vaiyāvṛtyakarmaṇi niyukteti|| anāthapiṇḍada uvāca| alpotsukā bhava ahaṃ tvāṃ sarveṇa pravārayāmīti|| supriyā kathayati| kimatrāścaryaṃ yadi tāto dṛṣṭasatyaḥ pravārayati samattato 'ttarhitāni nidhānānyabhisamīkṣya ahaṃ tu daridrajanasyānugrahaṃ karomīti|| tathā pañcabhirupāsakaśatairalpotsukā kriyate mālikayā devyā varṣākārayā kṣatriyayā ṛṣidattapurāṇābhyāṃ sthapatibhyāṃ viśākhayā mṛgāramātrā rājñā prasenajitā| aṭavīgatā tatrāpyamanuṣyairmanuṣyaveṣadhāribhiḥ pravāryate|| tayā evaṃ pravāryamāṇayā bhagavānsaśrāvakasaṅghastraimāsyamupasthitaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraistatraiva ca traimāsye yujyamānaghaṭamānavyāyacchamānayā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanakiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhantī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvṛttā||

atha bhagavāṃstraimāsyātyayātkṛtacīvaro niṣṭhitacīvaraḥ samādāya pātracīvaraṃ śrāvastyā rājagṛhaṃ saṃprasthitaḥ sārdhaṃ śrāvakasaṅghena| tataḥ supriyayā bhagavānattarmārge alpotsukaḥ kṛtaḥ| yāvadasau * * * * dikāmaṭavīmanuprāptaḥ gaṇḍīdeśakālo jātaḥ pathyadanaṃ ca nāsti| tayā bhagavānsaśrāvakasaṅgha upaniveśitaḥ| tataḥ pātraṃ vāme pāṇau pratiṣṭhāpyovāca pravyāhṛtavatī| yadi puṇyānāmasti vipākaḥ pātramevaṃvidhabhakṣyabhojyādinā paripūryeteti| tato devatayā divyayā sudhayā paripūritam| tataḥ supriyayā anuparipāṭikayā sarvasya bhikṣusaṅghasya pātrāṇi pūritāni|| tatra bhagavānbhikṣūnāmantrayate sma| eṣā agrā me bhikṣavo bhikṣuṇīnāṃ mama śrāvikāṇāṃ kṛtapuṇyānāṃ yaduta supriyā bhikṣuṇī||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta supriyayā karmāṇi kṛtā yena āḍhye kule jātā abhinūpā darśanīyā prāsādikā abhimatā sarvajanasya pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| supriyayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| supriyayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| atha kāśyapaḥ samyaksaṃbuddhaḥ pūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto vārāṇasīṃ nagarīṃ piṇḍāya prāvikṣat| yāvadanyataraḥ śreṣṭhī saparijana udyānaṃ gataḥ prabhūtaṃ ca khādanīyaṃ bhojanīyaṃ nītam| yāvattasya preṣyadārikayā* * * *| bhagavānsaśrāvakasaṅgho 'ttarmārge dṛṣṭaḥ| tasyāḥ prasādajātāyā buddhirutpannā kiṃ māṃ svāmī dvirapi dāsīkariṣyati yannvahaṃ bhagavattaṃ bhojayeyamiti| tatastayā bandhanatāḍanamaga<ṇa>yitvā bhaktapeḍāmudghāṭya bhagavānsaśrāvakasaṅgho vicitreṇāhāreṇa saṃtarpitaḥ| tataḥ śreṣṭhinaḥ sakāśamupasaṃkrāttā|| yāvacchreṣṭhinā uktā dārike kka bhaktapeḍeti|| kathayati| bhagavānme kāśyapassamyaksaṃbuddhaḥ piṇḍakena pratipāditaḥ| iti śrutvā śreṣṭhī paraṃ vismayamāpannaḥ|| tatastena hṛṣṭatuṣṭapramuditenoktā| gaccha dārike adyāgreṇa tvamadāsī bhava tvaṃ mama suptasya jāgarṣīti|| kṛtakarapuṭā gṛhapatiṃ vijñāpitavatī| anujānīhi māṃ bhagavacchāsane pravrajiṣyāmīti| tato 'syāḥ śreṣṭhinā pātracīvaraṃ dattam| svakena pātracīvareṇa bhagavacchāsane pravrajitā|| bhagavataḥ kāśyapasya pravacane daśa varṣasahasrāṇi vaiyāpṛtyaṃ kṛtaṃ bhaktaistarpaṇairyavāgūpānairnityakairnimittikairdīpamālābhiḥ kaṭhinacīvarairdānapradānāni dattvā praṇidhānaṃ kṛtam| yanmayā bhagavate kāśyapāya kṛcchreṇa samudānīya dānapradānāni dattānyanenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca bhagavataḥ śākyamuneḥ pravrajyārhattvaṃ prāpnuyāmiti||

bhagavānāha| kiṃ manyadhve bhikṣavo yāsau preṣyadārikā iyamasau supriyā| yadanayā bhagavānkāśyapaḥ piṇḍakena pratipāditastena āḍhye kule jātā abhinūpā darśanīyā prāsādikā abhimatā sarvajanasya| yatpraṇidhānaṃ kṛtaṃ tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: