Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 68 - Putrā

putrā iti 68|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| mahatīmahatī māṃsapeśī jātā yāṃ dṛṣṭvā mātāpitarau viṣaṇāvanye ca gṛhavāsinaḥ paricārakā jñātayaśca ko nāmāyamevaṃvidho jāta iti|| yāvadasau gṛhapatiḥ śokāgāraṃ praviśya kare kapolaṃ dattvā cittāparo vyavasthitaḥ kasya nivedayeyaṃ ko jñāsyati kimetaditi| tasya buddhirutpannā ayaṃ buddho bhagavānsarvajñaḥ sarvadarśī buddhasya bhagavato nivedayāmi sa jñāsyatīti|| sa yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavattaṃ papraccha|| bhagavānāha| bhaiṣīstvaṃ gṛhapate bhaiṣīḥ suvihite karpāse māṃsapeśīṃ sthāpayitvā trirdivasasya pāṇināpamṛjya kṣīreṇa punaḥ pariprokṣasva yāvatsaptāhaṃ tataḥ sphuṭiṣyati kumāraśatamutpatsyate te ca sarve mahānagnabalino bhaviṣyatti| iti śrutvā gṛhapatiḥ paraṃ vismayamāpannaścittayati ca| lābhā me sulabdhā yasya me īdṛśāḥ putrā utpatsyattīti|| tena tathaiva kṛtam| yāvatsaptame divase māṃsapeśī sphuṭitā| kumāraśatamutpannaṃ sarve abhinūpā darśanīyāḥ prāsādikāḥ sarvāṅgapratyaṅgopetā mahānagnabalinaḥ||

yāvatkrameṇa unnītā vardhitā mahāttaḥ saṃvṛttāśca sarve yauvanamadamattā itaścāmutaśca paribhramatto nyagrodhārāmaṃ gatāḥ| atha te dadṛśurbuddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanācca bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇṇā dharmaśravaṇāya| teṣāṃ bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā sarvaireva viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam| te dṛṣṭasatyā mātāpitarāvanujñāpya bhagavacchāsane pravrajitāḥ|| taissarvairyujyamānairghaṭamānairvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhanto babhūvustraidhātukavītarāgāḥ samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhāḥ sendropendrāṇāṃ devānāṃ pūjyā mānyā abhivādyāśca saṃvṛttāḥ||

bhikṣavaḥ saṃśayajātāssarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta kumāraśatena karmāṇi kṛtāni yena mahānagnabalinaḥ saṃvṛttāḥ sahitāśca bhrātara iti|| bhagavānāha| ebhireva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| ebhiḥ kṛtāni karmāṇyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa bandhumatīṃ rājadhānīmupaniśritya viharati| yāvadvipaśyī samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvendhanakṣayādivāgrirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastasya rājñā bandhumatā śarīre śarīrapūjāṃ kṛtvā samattayojanaścatūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośamuccatvena yatrānekāni prāṇiśatasahasrāṇi kārānkṛtvā svargamokṣaparāyaṇāni bhavatti|| yāvadgoṣṭhikānāṃ śataṃ nirgatam| taṃ stūpaṃ dṛṣṭvā tathāgataguṇānanusmṛtya taistatra stūpe ekapuruṣeṇevaikadehinevaikātmanevaikacittenevaikātmabhāveneva sarvairekasamūhībhūtaiḥ prasannacittakaiḥ prītijātairekātmanībhūtaistatra stūpe puṣpadhūpagandhamālyavilepanāni naivedyarasarasāgrabhojyāni sarvopahārāṇi copaḍhaukitāni dhvajavitānacchattrāṇi cāropitāni| āropya ekasamūhībhūtvā ekasvareṇa stutiṃ kṛtvā pradakṣiṇaśatasahasraṃ kṛtam| tatastaiḥ sarvairekātmabhāvenaikacittakena praṇidhānaṃ kṛtam| anena kuśalamūlenāsmākaṃ tathaivaikātmajātā ekacittakāḥ samānadehāḥ samānācārāḥ samānadharmāḥ samānapuṇyāḥ samanirvāṇā bhavattu| iti tatraiva stūpe evaṃ bhaktiparāyaṇā nirvṛtāḥ||

* * * * * * tenaiva hetunedānīmekapeśījātāḥ samanūpāḥ samadehabhāvāḥ samātmacittāḥ samabalavīryaparākramāḥ samācārāḥ samadharmeṣu parāyaṇāḥ samaṃ srotāttiphalaṃ prāptāḥ samaṃ cārhattvaṃ prāptāḥ| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekātta vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: