Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 50 - Jāmbāla

jāmbāla iti 50|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho vaiśālīmupaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām| tena khalu samayena vaiśālyāmanyatarasyāṃ nagaraparikhāyāṃ pañca pretaśatāni prativasatti vāttāśānyujkitāśāni kheṭamūtropajīvīni yūyaśoṇitaviṣṭhāhārāṇi ghorāṇi prakṛtiduḥkhitāni ca| āha ca|

vāttāśā ujkitāśāśca kheṭamūtropajīvinaḥ|
yūyaśoṇitaviṣṭhāśā ghorāḥ prakṛtiduḥkhitā iti||

tasyāṃ ca vaiśālyāmanyataro brāhmaṇaḥ| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā daurgandhaṃ cāsyāḥ kāye saṃvṛttam| tatastena brāhmaṇena naimittikā āhūya pṛṣṭāḥ| te kathayatti yo 'yamudarastho dārakastasyāyaṃ prabhāva iti|| yāvadasau navānāṃ māsānāmatyayātprasūtā| dārako jāto durvarṇo durdarśano avakoṭimako 'medhyamrakṣitagātro durgandhaśca| tathāpyasau snehapāśānubaddhābhyāṃ paramabībhatso 'pi mātāpitṛbhyāṃ saṃvardhitaḥ|| so 'medhyasthāneṣvevābhiramate saṃkārakūṭe jambāle keśāṃlluñcati amedhyaṃ mukhe prakṣipati| tasya bālo jāmbāla iti saṃjñā saṃvṛttā||

yāvadasāvitaścāmutaśca paribhramanpūraṇena kāśyapena dṛṣṭaḥ| tasyaitadabhavat| yādṛśeṣu sthāneṣvayamabhiramate nūnamayaṃ siddhapuruṣo yannvahamenaṃ pravrājayeyamiti|| sa tena pravrājito nagnaḥ paryaṭati satkriyāsu ca vartate| tatastena paryaṭatā vaiśālīparikhāyāṃ pañca pretaśatāni dṛṣṭāni| sa pūrvakarmavipākasaṃbandhāttāṃ nagaraparikhāmavatīrya taiḥ sārdhaṃ saṃgamya samāgamya saṃmodate sakhitvaṃ cābhyupagataḥ|| yāvadapareṇa samayena jāmbālo dārakaḥ kkacitprayojanena vyākṣipto vaiśālīṃ praviṣṭaḥ bhagavāṃśca tāṃ nagaraparikhāmanuprāptaḥ| dadṛśuste pretā buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanācca bhagavataḥ pādayornipatitā bhagavatā uktāḥ kiṃ bhavatāṃ bādhata iti|| te ūcuḥ pipāsitāḥ smo bhagavanniti|| tato bhagavatā pañcabhyo 'ṅgulibhyo 'ṣṭāṅgopetasya pānīyasya pañca dhārā utsṛṣṭā yena tāni pañca pretaśatāni saṃtarpitāni| tataste bhagavato 'ttike cittaṃ prasādya kālagatāḥ praṇīteṣu deveṣu trayastriṃśeṣūpapannāḥ||

dharmatā khalu devaputrasya devakanyakāyā vāciropapannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| te paśyatti pretebhyaścyutāḥ praṇīteṣu trayastriṃśeṣūpapannā bhagavato 'ttike cittamabhiprasādyeti|| atha pretapūrviṇāṃ devaputrāṇāmetadabhavat| nāsmākaṃ pratinūpaṃ syādyadvayaṃ paryuṣitaparivāsā bhagavattaṃ darśanāyopasaṃkrāmema yannuvayamaparyuṣitaparivāsā eva bhagavattaṃ darśanāyopasaṃkrāmeti|| atha pretapūrviṇo devaputrāścalavimalakuṇḍaladharā hārārdhahāravirājitagātrā maṇiratnavicitramaulayaḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrāstasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāṃ puṣpāṇāmutsaṅgaṃ pūrayitvā sarvāṃ kūṭāgāraśālāmudāreṇāvabhāsenāvabhāsya bhagavattaṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇā dharmaśravaṇāya| atha bhagavānpretapūrviṇāṃ devaputrāṇāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvā pañcabhirdevaputraśatairviṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalamanuprāptam|| te dṛṣṭasatyā labdhalābhā iva vaṇijaḥ saṃpannasasyā iva karṣakāḥ śūrā iva vijitasaṃgrāmāḥ sarvarogaparimuktā ivāturā yayā vibhūtyā bhagavatsakāśamāgatāstayaiva vibhūtyā bhagavattaṃ triḥ pradakṣiṇīkṛtya svabhavanaṃ gatāḥ||

atha jāmbālo nagaraparikhāmāgatastānpretānnādrākṣīt| tataḥ samanveṣitumārabdhaḥ| sa ca tānparimārgamāṇaḥ khedamāpanno na ca tānāsādayati||

atrāttare nāsti kiñcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviṃditamavijñātam| dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānāmekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāttānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatabaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasya kāmapaṅkanimagnasya hastoddhāramanupradadyāṃ kamāryadhanavirahitamāryadhanaiścaryādhipatye pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyaṃ kasya paripakkāni vimoyeyam| āha ca|

apyevātikramedvelāṃ sāgaro makarālayaḥ|
na tu vaineyavatsānāṃ buddho velāmatikramet||
tato bhagavāñjāmbālasya kulaputrasyānugrahārthaṃ pūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto vaiśālīṃ piṇḍāya prāvikṣat| yāvadanupūrveṇa piṇḍapātamaṭanvīthomavatīrṇaḥ jāmbālaśca itastato 'nvāhiṇḍamāno bhagavato 'grataḥ sthitaḥ| atha dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccānena bhagavato 'ttike cittaṃ prasāditam| sa prasādajāto bhagavataḥ pādayornipatya kṛtakarapuṭa uvāca| yadi bhagavanmādṛśānāṃ sattvānāmasmindharmavinaye pravrajyāsti labheyaṃ svākhyāte dharmavinaye pravrajyāmiti| tato bhagavān mahākaruṇāparigatahṛdayaḥ sattvānāmāśayānuśayajñastaṃ bhavyanūpaṃ viditvā gajabhujasadṛśaṃ suvarṇavarṇabāhumabhiprasāryedamavocat| ehi bhikṣo cara brahmacaryam| ityuktamātre bhagavatā saptāhāvaropitairiva keśairdvādaśavarṣopasaṃpannasyeva bhikṣorīryāpathena pātrakarakavyagrahasto 'vasthitaḥ| āha ca|

ehīti coktaḥ sa tathāgatena muṇḍaśca sāṅghāṭiparītadehaḥ|
sadyaḥ praśāttendriya eva tasthāvevaṃ sthito buddhamanorathena|

tato 'sya bhagavatā manasikāro dattaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ| so 'rhattvaprāpto 'pi lūhenābhiramate|| tatra bhagavānbhikṣūnāmantrayate sma| eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāṃ lūhādhimuktānāṃ yaduta jāmbālo bhikṣuriti||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kiṃ bhadatta jāmbālena sthavireṇa karma kṛtaṃ yenaivaṃvidhaṃ duḥkhamanubhavatīti|| bhagavānāha| jāmbālenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| jāmbālenaiva karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi api kalpaśa tairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām|

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva bhadrakalpe catvāriṃśadvarṣasahasrāyuṣi prajāyāṃ krakucchando nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa śobhāvatīṃ rājadhānīmupaniśritya viharati| tasyāṃ ca rājadhānyāmanyatamena gṛhapatinā vihāraḥ kārito yatra nānādigdeśavāsino bhikṣava āgattavyaṃ gattavyaṃ vastavyaṃ ca manyatte| tasmiṃśca vihāre pṛthagjano bhikṣurnaivāsikaḥ sa cātīvāvāsamatsarī āgattukānbhikṣūndṛṣṭvā 'bhiṣajyate kupyati vyāpadyate madruḥ pratitiṣṭhati kopaṃ saṃjanayati| ye tu tasmādvihārādbhikṣavaḥ prakrāmatti tāndṛṣṭvā prītiprāmodyabahalaḥ pratyudgamyābhāṣate ca|| yāvadapareṇa samayena janapadādarhadbhikṣurāgataḥ| sa ca vihārasvāmyanāgāmī| tenāsāvīryāpathena saṃlakṣito 'rhanniti| tataḥ prasādajātena śvo bhaktena jettākasnātreṇa copanimantritaḥ sārdhaṃ bhikṣusaṅghena| sa cāvāsiko bhikṣustatra nāsīt|| yāvadvitīye divase jettākasnātre pratipādite bhakte sajjīkṛte āvāsiko bhikṣurāgataḥ| so 'pi jettākasnātraṃ praviṣṭaḥ paśyati vihārasvāminamekaśāṭakanivasitamāgattukasya bhikṣoḥ parikarma kurvāṇam| tato 'sya mātsaryamutpannam| tena praduṣṭacittena kharaṃ vākkarma niścāritam| varaṃ khalu te bhikṣo 'medhyena śarīramupaliptaṃ na tvevaṃvidhasya dānapateḥ sakāśādupasthānaṃ svīkṛtamiti| tatastenārhatā tūṣṇībhāvenādhivāsitaṃ haivāyaṃ tapasvī gāḍhatarasya karmaṇo bhāgī bhaviṣyatīti|| yāvatsāmagrīdeśakāle saṃprāpte naivāsikena bhikṣuṇā śrutamarhato 'ttike tvayā cittaṃ pradūṣitamiti śrutvā cāsya vipratisāro jātaḥ| tato 'rhato bhikṣoḥ pādayornipatyāha| kṣamasvārya yanmayā tvayi paruṣā vāgniścāriteti| tato 'rhastasya prasādābhivṛdyarthaṃ gaganatalamabhyudgamya vicitrāṇi prātihāryāṇi vidarśayitumārabdhaḥ| tato 'sya bhūyasā vipratisāraḥ samutpannaḥ| tena tasya purastāttatkarmātyeyanādeśitaṃ prakāśitamuttānīkṛtaṃ ca na cānena śakitaṃ naiṣṭhikaṃ jñānamutpādayitum|| yāvanmaraṇakālasamaye praṇidhiṃ kartumārabdhaḥ| yanmayā 'rhato 'ttike cittaṃ pradūṣitaṃ kharaṃ ca vākkarma niścāritaṃ asya karmaṇo vipākaṃ pratisaṃvedayeyaṃ yattu mayā paṭhitaṃ svādhyāyitaṃ dānapradānāni dattāni saṅghasya copasthānaṃ kṛtaṃ tasya karmaṇo vipākenānāgatānsamyaksaṃbuddhānārāgayeyaṃ virāgayeyamiti||

kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayenāvāsiko bhikṣurayamevāsau jāmbālaḥ| yadanenārhato 'ttike kharaṃ vākkarma niścāritamasya karmaṇo vipākenānattaṃ saṃsāre duḥkhamanubhūtaṃ tenaiva ca karmāvaśeṣeṇa etarhi paścime bhave evaṃ durgandhaḥ paramadurgandho 'medhyāvaskarasthānanivāsābhiprāyaḥ saṃvṛttaḥ| yatpunaranena tatra paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ dhātukauśalamāyatanakauśalaṃ pratītyasamutpādakauśalaṃ sthānāsthānakauśalaṃ ca kṛtaṃ tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yanmātsaryaprahāṇāya vyāyattavyam| tatkasya hetoḥ| ete doṣā na bhaviṣyatti ye jāmbālasya pṛthagjanabhūtasya eṣa eva guṇagaṇo bhaviṣyati yo 'sau vārhattvaprāptasyetyevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: