Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 29 - Nirmala

nirmala iti 29|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnaraimahoragairiti devamanuṣyāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme|| śrāvastyāmanyatama ārāmikaḥ| sa dattakāṣṭhamādāya śrāvastīṃ praviśati naimittikaśca dvāre 'vasthitaḥ| sa kathayati| ya etaddattadhāvanaṃ bhakṣayiṣyati sa śatarasaṃ bhojanaṃ bhakṣayiṣyati|| tadvacanamārāmikeṇa śrutaṃ śrutvā caivaṃ cittayāmāsa| kasmāyetaddattadhāvanaṃ dadyāṃ yena me mahānsaṃmānaḥ syāditi|| tasyaitadabhavat| ayaṃ buddho bhagavānsacarācare loke jaṅgamaṃ puṇyakṣetramabandhyamahāphalaṃ ca| yannvahamidaṃ buddhāya bhagavate dadyāmiti||

atha sa ārāmiko dattakāṣṭhamādāya yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvaikātte 'sthāt| ekāttasthitaḥ sa ārāmiko bhagavattamidamavocat| idaṃ bhagavandattakāṣṭhaṃ pratigṛhyatāṃ mamāttikādanukampāmupādāyeti|| atha bhagavānārāmikasyānugrahārthaṃ gajabhujasadṛśaṃ suvarṇavarṇaṃ bāhumabhiprasārya gṛhītavāngṛhītvā cainamārāmikasyāgrato visarjitavān| visarjya taddattakāṣṭhaṃ pṛthivyāṃ | nikhātamātremava ca tacchākhāpatrapuṣpaphalasamṛddho mahānyagrodhaḥ parimaṇḍalastatraiva kṣaṇe nirvṛtto yasya cchāyāyāṃ niṣadya bhagavatānekeṣāṃ devamanuṣyāṇāṃ dharmo deśitaḥ|| tato 'nāthapiṇḍadena gṛhapatinā bhagavānśatarasenāhāreṇa pratipāditaḥ||

atha sa ārāmiko bhagavaḍupasthānātpratihāryāccāvarjitamanā mūlanikṛtta iva drumaḥ pādayornipatya praṇidhānaṃ kartumārabdhaḥ| anenāhaṃ kuśalamūlena pratyekāṃ bodhiṃ sākṣātkuryāmiti||

tato bhagavatā smitaṃ vidarśitam| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṃ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭhādgacchatti| adhastādgacchatti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatatti ye śītanarakāsteṣūṣṇībhūtvā nipatatti| tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṃ bhavati| kiṃ nu vayaṃ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati| teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati| na hyeva vayaṃ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmitte cittamabhiprasādya tannarakavedanīyaṃ karma kṣayayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇatti yatra satyānāṃ bhājanabhūtā bhavatti| upariṣṭhādgacchatti tāścāturmahārājikāṃstrayastriṃśānyāmāṃstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇyaprasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayatti gāthādvayaṃ ca bhāṣatte|

ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṃsāraṃ duḥkhasyāttaṃ kariṣyati||

atha arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṃ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṃ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṃ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṃ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati ūṣṇīṣe 'ttardhīyatte||

atha arciṣo bhagavattaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmattarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṃ papraccha|

nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṃ svayamadhigamya vīra buddhyā
śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānāṃ|
dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ||
nākasmāllavaṇajalādrirājadhairyāḥ
saṃbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṃ śrotuṃ samabhilaṣatti te janaughā iti||

bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvatti| paśyasyānandānenārāmikeṇa mamaivaṃvidhaṃ satkāraṃ kṛtam|| evaṃ bhadatta|| eṣānandārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trayodaśa kalpānvinipātaṃ na gamiṣyati paścime bhave paścime nikete paścime samucchraye paścime ātmabhāvapratilambhe nirmalo nāma pratyekabuddho bhaviṣyati| ayamasya deyadharmo yo mamāttike cittaprasāda iti| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: