Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 15 - Prātihārya

prātihāryamiti 15

buddha bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati sma veṇuvane kalandakanivāpe|| yadā rājñā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitādyaparopitaḥ svayameva ca rājye pratiṣṭhitaḥ tadā ye aśrāddhāste balavato jātāḥ śrāddhāstu durbalāḥ saṃvṛttāḥ|| yāvadanyatamo vṛddhāmātyo 'śrāddho bhagavacchāsanavidveṣī| sa brāhmaṇebhyo yajñamābdho yaṣṭum| tatrānekāni brāhmaṇaśatasahasrāṇi saṃnipatitāni| taiḥ kriyākāraḥ kṛtaḥ na kenacicchramaṇagautamaṃ darśanāyoyasaṃkramitavyam|| atha te brāhmaṇāḥ kṛtāvayaḥ samagrāḥ saṃmodamānā vīthīmadhye vedoktena vidhinā śakramāyācituṃ pravṛttā ehyehyahalyājāra||

atrāttare nāsti kiñcibduddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānāmekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastu<ṣu> dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāttānāṃ ṣaḍṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiviśiṣṭānāṃ trī rātrestrirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāpāḍuddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasya kāmapaṅkanimagnasya hastoddhāramanupradadyāṃ kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyaṃ kasya paripakkāni vimocayeyam| āha ca|

apyevātikramedvelāṃ sāgaro makarālayaḥ|
na tu vaineyavatsānāṃ buddho velāmatikramet||

paśyati bhagavān| ime brāhmaṇāḥ pūrvāvaropitakuśalamūlāgṛhītamokṣamārgāḥ svahitaiṣiṇo 'bhimukhā nirvāṇe bahirmukhāḥ saṃsārādakalyāṇamitrasaṃsargādidānīṃ macchāsanaṃ vidviṣatti yannvahameṣāṃ vinayahetorautsukyamāpadyeyeti|| atha bhagavāñchakraveṣamabhinirmāya taṃ yajñavāṭaṃ divyenāvabhāsenāvabhāsyāvataritumārabdhaḥ| tataste brāhmaṇā hṛṣṭatuṣṭapramuditā udayaprītisaumanasyajātā ekasamūhenokta| ehyehi bhagavansvāgataṃ bhagavata iti| tato bhagavāñchakraveṣadhārī prajñapta evāsane niṣaṇaḥ|| eṣa śabdo rājagṛhe nagare samattato visṛtaḥ yajñe śakro devendro 'vatīrṇa iti yaṃ śrutvānekāni prāṇiśatasahasrāṇi saṃnipatitāni|| tato bhagavānāvarjitā brāhmaṇā viditvā śakraveṣamattardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvā ṣaṣṭyā brāhmaṇasahastrairviṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtamanekaiśca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā||

tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| āścaryaṃ bhadatta yāvadebhirbrāhmaṇairbhagavattamāmya satyadarśanaṃ kṛtamanekaiśca prāṇiśatasahasrairmahānprasādo 'dhigata iti|| bhagavānāha| tathāgatenaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyghavatpratyupasthitānyavaśyaṃbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradamano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhansamyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| janapadacārikāṃ carannanyatamāṃ rājadhānīmanuprāptaḥ| rājadhānī tīrthikāvaṣṭabdhā|| aśrauṣīdanyatamo rājā kṣatriyo mūrdhrābhiṣikta indradamanaḥ samyaksaṃbuddho 'smākaṃ vijitamanuprāpta iti śrutvā ca punarmahatyā rājardyā mahatā rājānubhāvena samanvāgato yenendramanassamyaksaṃbuddhastenopasaṃkrāttaḥ| upasaṃkramya bhagavata indradamanasya samyaksaṃbuddhasya pādau śirasā vanditvaikātte niṣaṇaḥ| ekātte niṣaṇaṃ rājānaṃ kṣatriyaṃ mūrdhrābhiṣiktamindradamanaḥ samyaksaṃbuddho bodhisattvakarakairdharmaiḥ samādāpayati| atha sa rājā labdhaprasāda utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenendradamanassamyakasaṃbuddhastenāñjaliṃ praṇamya indradamanaṃ samyaksaṃbuddhamidamavocat| adhivāsayatu me bhagavāṃstraimāsyavāsāya| ahaṃ bhagavatamupasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairiti|| bhagavānāha| asti te mahārāja vijite kaścidvihāro yatrāgattukā gamikāśca bhikṣavo vāsaṃ kalpayiṣyattīti|| rājovāca| nāsti bhagavankiṃ tarhi tiṣṭhatu bhagavānāhaṃ vihāraṃ kārayiṣyāmi yatrāgattukā gamikāśca bhikṣavo vāsaṃ kalpayiṣyattīti|| tato rājā tathāgatasyārthe vihāraḥ kārita āvidvaprākāratoraṇo gavākṣaniryūhajālārdhacandravedikāpratimaṇḍita āstaraṇopeto jalādhārasaṃpūrṇastarugaṇaparivṛto nānāpuṣpaphalopetaḥ kṛtvā ca bhagavataḥ saśrāvakasaṅghasya niryātito 'dhīṣṭaśca bhagavānmahāprātihāryaṃ prati|| tato bhagavatā indradamanena samyaksaṃbuddhena rājño 'dhyeṣayā mahāprātihāryaṃ vidarśitaṃ buddhāvataṃsakavikrīḍitaṃ yaddarśanādrājā sāmātyanaigamajānapadaḥ sarve ca nāgarāḥ suprasannāḥ śāsane saṃraktatarāḥ saṃvṛttāḥ||

kiṃ manyadhve bhikṣavo yo 'sau tena kālane tena samayena rājā babhūvāhaṃ saḥ| mayā indradamanasya samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā| tasya me karmaṇo vipākena saṃsāre 'nattaṃ sukhamanubhūtamidānīṃ me tathāgatasya sata iyaṃ śāsanaśobhā| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: