Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 4 - Sārthavāha

sārthavāha iti||4||

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgapakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo mahāsārthavāho mahāsamudrādragrayānapātra āgataḥ| sa dvirapi trirapi svadevatāyācanaṃ kṛtvā mahāsamudramavatīrṇo bhagnayānapātra evāgataḥ|| tato 'sya mahānkheda utpannaḥ| sa imāṃ cittāmāpede| ko me upāyaḥ syādyena dhanārjanaṃ kuryāmiti| tasyaitadabhavat| ayaṃ buddho bhagavānsarvadevaprativiśiṣṭatara ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ| yannvahamidānīmasya nāmnā punarapi mahāsamudramavatareyaṃ sidvayānapātrastvāgacche dupārdhena dhanenāsya pūjāṃ kuryāmiti||

sa evaṃ kṛtavyavasāyaḥ punarapi mahāsamudramavatīrṇo buddhānubhāvena ca ratnadvīpaṃ saṃprāpya mahāratnasaṃgrahaṃ kṛtvā kuśalasvastinā svagṛhamanuprāptaḥ|| sa mārgaśramaṃ prativinodya bhāṇḍaṃ pratyavekṣitumārabdhaḥ| tasya nānāvicitrāṇi ratnāti dṛṣṭvā mahāṃllābhotpannaḥ| cittayati ca| mayā īdṛśānāṃ ratnānāṃ śramaṇasya gautamasya upārdhaṃ dātavyaṃ bhaviṣyati| yannvahametāni svasyāḥ patnyā āyasena kārṣāpaṇadvayena vikrīya bhagavato gandhaṃ dadyāmiti| sa kārṣāpaṇadvayenāgaru krītvā jetavanaṃ gataḥ| tato 'patrapamāṇanūpo dvārakoṣṭhake sthitvāgaruṃ dhūpitavān||

atha bhagavātadrūpamṛdvyabhisaṃskāramabhisaṃskṛtavānyena sa dhūpa upari vihāyasamabhyudramya sarvāṃ ca śrāvastīṃ sphuritvā mahadabhrakūṭavadavasthitaḥ| tasya tadatyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mahānprasāda utpannaḥ| sa svacittaṃ paribhāṣitavān| naitanmama pratinūyaṃ syādyadahaṃ bhagavattaṃ ratnairnābhyarcayeyamiti|| atha tena sārthavāhena bhagavānsaśrāvakasaṅgho 'ttarniveśane bhaktenopanimantritaḥ| tataḥ praṇītenāhāreṇa saṃtarpya mahāratnairavakīrṇaḥ| tatastāni ratnāni upari vihāyasamabhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapaścāvasthitaḥ yanna śakyaṃ suśikṣitena karmakāreṇa karmāttevāsinā kartu yathāpi tadbuddhasya buddhānubhāvena devatānāñca devatānubhāvena||

atha sārthavāho dviguṇajātaprasādastatprātihāryadarśanānmūlanikṛtta iva drumo bhagavataḥ pādayornipatya praṇidhānaṃ kartumārabdhaḥ| anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti||

atha bhagavāṃstasya sārthavāhasya hetuparamparāṃ karmaparamparāṃ ca jñātvā smitaṃ prāviṣkārṣīt| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṃ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā rciṣo mukhānniścārya kāścidadhastādgacchatti kāścidupariṣṭhādgacchatti| adhastādgacchatti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakāngatvā ye uṣṇānarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṃ bhavati| kiṃ nu vayaṃ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati| teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati| na hyeva vayaṃ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇatti yatra satyānāṃ bhājanabhūtā bhavatti| upariṣṭhādgacchatti tāścāturmahārājikāṃstrāyastriṃśānyāmāṃstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchumakṛtsnānanabhrakānpuṇyaprasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayatti gāthādvayaṃ ca bhāṣatte|

ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṃsāraṃ duḥkhasyātaṃ kariṣyati iti||

atha arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato'ttardhīyatte| anāgataṃ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṃ vyākartukāmo bhavati pādatale'ttardhīyatte| tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṃ vyākartukāmo bhavatijānunottardhīyatte| balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṃ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||

atha arciṣo bhagavattaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṃ papraccha|

nānāvidho raṅgasahasracitro vaktrāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatodghavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṃ svayamadhigamya vīra buddhyā
śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānāṃ|
dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapaya saṃśayaṃ śubhābhiḥ||
nākasmāllavaṇajalādgirājadhairyāḥ
saṃbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṃ śrotuṃ samabhilaṣatti te janaughā iti||

bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvatti| paśyasyānandānena sārthavāhena mamaivaṃvidhaṃ satkāraṃ kṛtam|| evaṃ bhadatta|| eṣa sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyepasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittasyābhiprasādaḥ||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: