Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

45th-50th akṣaya, Pañcendriya

[English text for this chapter is available]


punar aparaṃ, bhadanta śāradvatīputra, bodhisattvānāṃ pañcendriyāṇy apy akṣayāṇi.

tatra katamāni pañcendriyāṇi? śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhi_andriyaṃ prajñendriyam.

tatra katamac chraddhendriyam? yayā śraddhayā caturo dharmān abhiśraddadhāti.

katamāṃś caturaḥ? tad yathā saṃsārāvacārīṃ laukikīṃ samyagdṛṣṭiṃ śraddadhāti, sa karmavipākapratiśaraṇo bhavati: yad yat karma kuśalaṃ pāpakaṃ kariṣyāmi tasya tasya karmaṇo vipākaṃ pratyanubhaviṣyāmīti, sa jīvitahetor api pāpaṃ karma na karoti.

bodhisattvacārikām abhiśraddadhāti, taccaryāpratipannaś cānyatra yāne spṛhaṃ notpādayati.

paramārthanītārthaṃ gambhīrapratītyasamutpādanairātmyaniḥsattvanirjīvaniṣpoṣaniṣpudgalavyavacāraśūnyatānimittāpraṇihitalakṣaṇān dharmān śraddadhāti, sarvadṛṣtikṛtāni ca nānuśete.

sarvabuddhadharmān balavaiśāradyaprabhṛtīṃś ca śraddadhāti, śraddhāya ca vigatakathaṃkathas vigatakāṃkṣo tān buddhadharmān samudānayati.

idam ucyate śraddhendriyam.

tatra katamad vīryendriyam?

yān dharmān śraddhendriyeṇa śraddadhāti, tān dharmān vīryendriyeṇa samudānayatīdam ucyate vīryendriyam.

tatra katamat smṛtīndriyam?

yān dharmān vīryendriyeṇa samudānayati, tān dharmān smṛtīndriyeṇa na vipraṇāśayatīdam ucyate smṛtīndriyam.

tatra katamat samādhīndriyam?

yān dharmān smṛtīndriyeṇa na vipraṇāśayati, tān dharmān samādhīndriyeṇaikāgrīkarotīdam ucyate samādhīndriyam.

tatra katamat prajñendriyam?

yān dharmān samādhīndriyeṇaikāgrīkaroti, tān dharmān prajñendriyeṇa pratyavekṣate pratividhyati | yad eteṣu dharmeṣv aparapratyayajñānaṃ pratyātmajñānam, idam ucyate prajñendriyam.

evam imāni pañcendriyāṇi sahitāny anuprabaddhāni sarvabuddhadharmān paripūrayanti vyākaraṇabhūmiṃ cāpy ayanti. tad yathāpi nāma, bhadanta śāradvatīputra, pañcabāhyendriyābhijñā yāvan na garbhāvakrāntānāṃ sattvānāṃ puruṣendriyaṃ strīndriyaṃ vābhinivṛttaṃ tāvan na vyākurvanti | evam eva buddhā bhagavanto'pi yāvan na bodhisattvā ebhiḥ pañcalokottarendriyaiḥ samanvāgatās tāvan nānuttarāṃ samyaksaṃbodhiṃ vyākurvanti.

imāni, bhadanta śāradvatīputra, bodhisattvānāṃ pañcākṣayāṇīndriyāṇi.
Like what you read? Consider supporting this website: