Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

42nd-45th akṣaya, Caturṛddhipāda

[English text for this chapter is available]


punar aparaṃ, bhadanta śāradvatīputra, bodhisattvānāṃ caturṛddhipādā apy akṣayāḥ.

katame catvāraḥ? tad yathā chando vīryaṃ cittaṃ mīmāṃsā.

teṣāṃ mūlāśrayasthānaṃ maitrīkaruṇopekṣāmuditāś catvāry apramāṇāni. sa ebhir apramāṇair āsevitair bhāvitair bahulīkṛtaiś cittakarmaṇyatāṃ prāpnoti.

sa cittakarmaṇyatāprāptaḥ prathamaṃ dhyānaṃ samāpadyata evaṃ dvitīyam evaṃ tṛtīyam evaṃ caturtham api samāpadyate. sa dhyānaprāptaḥ kāyacittalaghutāṃ prāpnoti.

sa kāyacittalaghutāsamanvāgato'bhijñāpraveśam abhinirharati. so'bhijñāpraveśābhinirhārasamanvāgataś chandaso vīryād cittād mīmāṃsāyā varddhipādān utpādayati.

tatra cchando teṣu dharmeṣv abhimukhatā | vīryaṃ teṣāṃ dharmāṇāṃ pratipattiḥ | cittaṃ teṣu dharmeṣu pratyavekṣā | mīmāṃsā yat teṣu dharmeṣu kauśalyam.

sa ṛddhipādābhinirhāraiḥ samudānayati, tasmād ucyata ṛddhipādaḥ. tatra cchandasā viṭhapayati, vīryeṇa pūrayati, cittena vyavasthāpayati, mīmāṃsayā pravicinoti.

tatra bodhisattvānām ṛddhipādā ādhimokṣikā anabhisaṃskārāḥ, svacittotpādena ādhipateyatā yathecchāgamanatā, sukṛtaparikarmatā, atyantamūlapratiṣṭhitatā, sarvatracāritā, yathāmārutāpratihatatā, ākāśaparyantatā.

ta ucyante, bhadanta śāradvatīputra, bodhisattvānāṃ catvāro'kṣayā ṛddhipādāḥ.
Like what you read? Consider supporting this website: