Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

12th akṣaya, Karuṇā

[English text for this chapter is available]


punar aparaṃ, bhadanta śāradvatīputra, bodhisattvānāṃ mahākaruṇāpy akṣayā. tat kasya hetoḥ? pūrvaṃgamatvāt.

tad yathāpi nāma, bhadanta śāradvatīputra, puruṣasya jīvitendriyasyāśvāsāḥ praśvāsāḥ pūrvaṅgamāḥ. evam eva, bhadanta śāradvatīputra, bodhisattvasya mahāyānasamudāgatasya mahākaruṇā pūrvaṅgamā.

tad yathāpi nāma cakravartirajñaś cakraratnaṃ saptaratnānāṃ pūrvaṅgamam, evam eva bodhisattvānāṃ sarvajñajñānasamudāgatānāṃ bodhisattvānāṃ mahākaruṇā pūrvaṅgamā.

tad yathāpi nāma śreṣṭhino gṛhapater vaikaputrake guṇavati majjāgataṃ prema, evam eva mahākaruṇāpratilabdhasya bodhisattvasya sarvasattveṣu majjāgataṃ prema.

mahākaruṇeti, bhadanta śāradvatīputreyam ātmakaraṇā, tenocyate mahākaruṇā | svakaraṇā mahākaruṇā | na parādhikaraṇā mahākaruṇā.

āśayataḥ karaṇā mahākaruṇā niḥśāṭhyotpannatvāt | prayogakaraṇā mahākaruṇā nirmāyotpannatvāt | adhyāśayakaraṇā mahākaruṇā vinivartanīyotpannatvāt | svabhāvavidyā mahākaruṇākṛtrimotpannatvāt | prakṛtipariśuddhā mahākaruṇā rjumārgotpannatvāt | akuṭilacittā mahākaruṇā vyaktotpannatvāt | nirmāṇā mahākaruṇā sarvasattvāvanāmotpannatvāt | apramāṇotpannā mahākaruṇā sattvāpramāṇatayā | svakāyanirapekṣā mahākaruṇā tathāgatakāyaprāpaṇotpannatvāt | jīvitāpratisaraṇā mahākaruṇāpāpakaraṇotpannatvāt | parārakṣā mahākaruṇā bodhicittotpannatvāt | sattvārakṣā mahākaruṇā svacittapariśuddhyutpannatvāt | daridraduḥkhitānāthāpekṣā mahākaruṇā sarvasattvaduḥkhāpanayanotpannatvāt | dṛḍhapratijñā mahākaruṇā nirvikārabuddhyutpannatvāt | satyadarśanā mahākaruṇātmabuddhadeveṣv aviṣaṃvādotpannatvāt | śuddhacaryā mahākaruṇā sukṛtakarmotpannatvāt | ātmasukhaparityāgā mahākaruṇā parasukhapradānotpannatvāt | parasukhādhānā mahākaruṇāparitarṣaṇotpannatvāt | sarvasattvabhārahārā mahākaruṇā dṛḍhavīryārambhotpannatvāt | uttarakṣāntisamādānā mahākaruṇā hīnabalānāṃ sattvānāṃ doṣādhivāsanotpannatvāt | utkarṣapaṃsāpanayanā mahākaruṇā vyādhitānāṃ sattvānām upasthāpanotpannatvāt | dharmaiśvaryaprāptir mahākaruṇā hīnādhimuktīnāṃ sattvānāṃ paripācanotpannatvāt | svaguṇapraticchādanā mahākaruṇā paraguṇākhyānotpannatvāt | sarvaduḥkhādhivāsanā mahākaruṇānāsravasukhecchotpannatvāt | vanīpakavastuparityāgā mahākaruṇā sukṛtakarmāvipratisārotpannatvāt | surakṣitaśīlotpannā mahākaruṇā duḥśīlānāṃ sattvānām ārakṣaṇotpannatvāt | kāyapīḍādhivāsanā mahākaruṇā vajrakāyaprāpaṇotpannatvāt | sattvaparipācanā mahākaruṇā kāyajīvitānapekṣotpannatvāt | nirapekṣā mahākaruṇāṅgapratyaṅgaparityāgotpannatvāt | parasattvānāṃ kuśalamūlāvaropaṇī mahākaruṇā svakuśalamūlaniḥspṛhotpannatvāt | dhyānānāsvādā mahākaruṇā punaḥ kāmadhātvālambanotpannatvāt | samantāvabhāsā mahākaruṇāsaṅgajñānālokotpannatvāt | prajñānirapekṣā mahākaruṇā sarvatra kuśalamūlasaṃbhāreṣv anindotpannatvāt | sarvatra saṃvibhajanīyā mahākaruṇā sarvasattvānām abhiprāyaparipūryutpannatvāt | sarvasattvapramocakā mahākaruṇā pūrvapraṇidhānānutsargotpannatvāt | asaṃskṛtāsaṃśliṣṭā mahākaruṇā saṃskṛte sattvaparipākotpannatvāt | duḥśīleṣu sattveṣv apekṣā mahākaruṇā buddhaśīle sattvapratiṣṭhāpanotpannatvāt.

evaṃ, bhadanta śāradvatīputra, yāni kānicid bodhisattvasya niḥsaraṇāni tāni sarvāṇi mahākaruṇāyā utpadyante, tenocyate mahākaruṇā. evaṃ mahākaruṇā dānakāraṇaṃ śīlakāraṇaṃ kṣāntikāraṇaṃ vīryakāraṇaṃ dhyānakāraṇaṃ prajñākāraṇam upāyakāraṇaṃ sarvabodhipakṣyadharmakāraṇam. mahākaruṇā svayaṃbhūjñānanirhārakāraṇaṃ, sukṛtakarmakāraṇam avipratisārakāraṇam avaśyakāraṇam. sarvasattvānāṃ kiṃkaraṇīyaṃ pratyupasthānotpannā, tenocyate mahākaruṇā.

iyam ucyate, bhadanta śāradvatīputra, bodhisattvānām akṣayā mahākaruṇā.
Like what you read? Consider supporting this website: