Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

10th akṣaya, Prajñā

[English text for this chapter is available]


atha khalv āyuṣmāñ śāradvatīputro'kṣayamatiṃ bodhisattvam idam avocat: subhāṣitā tvayeyaṃ, kulaputra, bodhisattvānāṃ dhyānākṣayatā | pratibhātu te, kulaputra, bodhisattvānāṃ prajñākṣayatām ārabhya, yathā bodhisattvānāṃ prajñākṣayā bhavet.

akṣayamatir āha: bodhisattvānāṃ prajñāpi, bhadanta śāradvatīputrākṣayā. tasyāḥ prajñāyāḥ kīdṛśa ākāraḥ, kaḥ praveśaḥ? p. 62

śrutam ākāro yoniśomanasikāraḥ praveśah.

kīdṛśaś ca śrutākāraḥ, kaḥ praveśaḥ?

ko bodhisattvānāṃ śrutākāraḥ? caturaśītis tad yathā chandākāram | āśayākāram | adhyāśayākāraṃ | prayogākāraṃ | kalyāṇamitrākāraṃ | nirmāṇākāram | apramādākāraṃ | gauravākāraṃ | pradakṣiṇākāraṃ | suvacanākāraṃ | paryupāsanākāram | avahitaśrotrākāraṃ | manasikārākāram | avikṣepākāram | avasthānākāraṃ | ratnasaṃjñākāraṃ | bhaiṣajyasaṃjñākāraṃ | kleśavyādhiśamanākāraṃ | smṛtibhājanākāraṃ | gatibodhanākāraṃ | matirocanākāraṃ | buddhipraveśākāram | atṛptabuddhadharmaśravaṇākāraṃ | tyāgavṛṃhaṇākāraṃ | dāntājāneyākāraṃ | bahuśrutasevanākāraṃ | satkṛtyaprītyanubhavanākāraṃ | kāyaudbilyākāraṃ | cittaprahlādanākāram | aparikhedaśravaṇākāram | arthaśravaṇākāraṃ | dharmaśravaṇākāraṃ | pratipattiśravaṇākāraṃ | paradeśanāśravaṇākāram | aśrutaśravaṇākāram | abhijñāśravaṇākāram | ananyayānāspṛhaṇākāraṃ | pāramitāśravaṇākāraṃ | bodhisattvapiṭakaśravaṇākāraṃ | saṃgrahavastuśravaṇākāram | upāyakauśalyaśravaṇākāraṃ | brahmavihāraśravaṇākāraṃ | smṛtisaṃprajanyaśravaṇākāram | utpādakauśalyaśravaṇākāram | anutpādakauśalyaśravaṇākāram | aśubhākāraṃ | maitryākāraṃ | pratītyasamutpādākāraṃ | anityākāraṃ | duḥkhākāram | anātmākāraṃ | śāntākāraṃ | śūnyatākāram | animittākāram | apraṇihitākāram | anabhisaṃskārākāraṃ | kuśalābhisaṃskārākāraṃ | satyādhiṣṭhānākāram | avipraṇāśākāraṃ | svādhīnākāraṃ | svacittārakṣaṇākāraṃ | vīryasyāśraṃsanākāraṃ | dharmanidhyaptyākāraṃ | kleśavipakṣākāraṃ | svapakṣaparirakṣaṇākāraṃ | parapakṣakleśanigrahākāraṃ | saptadhanasamavasaraṇākāraṃ | sarvadāridryopacchedākāraṃ | sarvavidvatpraśastākāraṃ | pāṇḍitābhinandanākāram | āryasaṃmatākāram | anāryaprasādanākāraṃ | satyadarśanākāraṃ | skandhadoṣavivarjanākāraṃ | saṃskṛtadoṣaparitulanākāram | arthapratiśaraṇākāraṃ | dharmapratiśaraṇākāraṃ | jñānapratiśaraṇākāraṃ | nītārthapratiśaraṇākāraṃ | sarvapāpākaraṇākāram | ātmaparahitākāraṃ | sukṛtakarmānanutapyanākāraṃ | viśeṣagamanākāraṃ | sarvabuddhadharmapratilābhākāram.

eta ucyante bodhisattvānāṃ caturaśītiḥ śrutākārāḥ.

tatra, bhadanta śāradvatīputra, dvātriṃśad bodhisattvānāṃ yoniśomanasikārapravesāḥ.

katame dvātriṃśat?

tad yathā śamathasthānapraveśaḥ | vipaśyanāvyavacārapraveśaḥ | cittakarmaṇyatāpraveśaḥ | kāyavivekapraveśaḥ | cittavivekapraveśaḥ | pratītyasamutpādapraveśaḥ | satyānulomikapraveśaḥ | anucchedapraveśaḥ | aśāśvatapraveśaḥ | hetupratyayapraveśaḥ | nirātmaniḥsattvanirjīvaniḥpudgalapraveśaḥ | nirāgatigatisthitipraveśaḥ | asaṃkrāntihetuphalāvipraṇāśapraveśaḥ | śūnyatānimittāpraṇihitaparijayapraveśaḥ, śūnyatānimittāpraṇihitāsākṣātkaraṇapraveśaḥ | dhyānasamādhisamāpattyutpādanayapraveśo, dhyānasamādhisamāpattivaśānutpādapraveśaḥ | abhijñājñānapraveśaḥ, āsravakṣayāsākṣātkaraṇapraveśaḥ | adhyātmāvekṣāpraveśaḥ, aniyatāvatārapraveśaḥ | saṃskṛtadoṣaparitulanapraveśaḥ, asaṃskṛtāsākṣātkaraṇapraveśaḥ | sarvasattvanairātmyapratyavekṣaṇapraveśaḥ, mahākaruṇānutsargapraveśaḥ | sarvopapattibhayadarśanapraveśaḥ, saṃcintyanityasarvabhavaparigrahapraveśo | udvegavairāgyapraveśaḥ, vairāgyadharmāsākṣātkaraṇapraveśaḥ | kāmaratiguṇopekṣāpraveśaḥ, dharmaratyanutsargapraveśaḥ | sarvaprapañcavikalpaviratipraveśa, upāyakauśalyaprapañcavikalpāviratipraveśaḥ.

eta ucyante, bhadanta śāradvatīputra, bodhisattvānāṃ dvātriṃśad yoniśomanasikārapraveśāḥ.

punar aparaṃ, bhadanta śāradvatīputra, yonir iti yuktipadam etat, yuktapadam etat, dvārapadam etat, mukhapadam etat, hetupadam etat, pratyayapadam etat, anirodhapadam etat, avirodhapadam etat, upekṣāpadam etat, anupādānapadam etat, ahānapadam etat, apratyayapadam etat, anāśrayapadam etat, anāśritapadam etat, acalitapadam etat, avicalitapadam etat, asamāropapadam etat, samatāpadam etat, aviṣamatāpadam etat, satyapadam etat, samyakpadam etat, nirvikārapadam etat, apunaḥkāryapadam etat, śāntapadam etat, praśāntapadam etat, upaśāntapadam etat, niṣprapañcapadam etat, anutkṣepapadam etat, aprakṣepapadam etat, avikalapadam etat, anadhikapadam etat, aniṣkāsanapadam etat, niṣpratipakṣapadam etat, paramapadam etat, tattvapadam etat, tathatāpadam etat, avitathāpadam etat, ananyatathatāpadam etat yathābhūtapadam etat, avipraṇāśapadam etat, bhūtakoṭipadam etat, trikālasamatāpadam etat, trikālāparicchedapadam etat, rūpavijñānāniśrayapadam etat, vedanāsaṃjñāsaṃskāravijñānavijñānāniśrayapadam etat, pṛthivīdhātuvijñānāniśrayapadam etat, evam abdhātutejodhātuvāyudhātuvijñānāniśrayapadam etat, cakṣūrūpacakṣurvijñānadhātvaniśrayapadam etat, evam śrotraśabdaśrotravijñānadhātughrāṇagandhaghrāṇavijñānadhātujihvārasajihvāvijñānadhātukāyaspraṣṭavyakāyavijñānadhātumanodharmamanovijñānadhātvaniśrayapadam etat, arthapratisaraṇapadam etat, dharmapratisaraṇapadam etat, jñānapratisaraṇapadam etat, nitārthapratisaraṇapadam etat.

punar aparaṃ, bhadanta śāradavatīputra, yonir iti sarvadharmāḥ.

tat kasya hetoḥ?

yathātmanairātmyaṃ tathā sarvadharmān yuktitaḥ paśyet, yathā sattvanairātmyaṃ tathā sarvadharmān yuktitaḥ paśyet. evaṃdarśanaṃ yoniśodarśanam.

saṃsāradhātor yoniḥ nirvāṇadhātor api yonir iti ya evaṃ samanirviśeṣataḥ paśyati sa ucyate yoniśaḥprayogaḥ | yaḥ saṃkleśasvabhāvaṃ vyavadānasvabhāvaṃ samanirviśeṣataḥ paśyati sa ucyate yoniśaḥprayogaḥ | yo na yuktyayuktitaś cintayati sa ucyate yoniśaḥprayogaḥ.

saṃkṣepato, bhadanta śāradvatīputra, yāvanto bodhisattvānāṃ yoniśoyogās teṣāṃ sarveṣāṃ sthitis tu sattvāḥ. sa na sattvasthitiṃ tyajati nāpi dharmasthitiṃ vikopayati. sa ucyate bodhisattvānāṃ yoniśaḥpraveśayogaḥ.

evaṃ, bhadanta śāradvatīputra, tasya dharmākāraśrutākārayoniśaḥpraveśaniṣyandaḥ socyate prajñā.

tatra prajñā na ṣoḍaśadharmaiḥ sārdhaṃ saṃvasati. katame ṣoḍaśa?

tad yathā nāvidyāsaṃvāsena saṃvasati, evaṃ na saṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhāvajātijarāmaraṇasaṃvāsena saṃvasati.

na cāvidyānirodhasaṃvāsena saṃvasati, evaṃ na saṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhāvajātijarāmaraṇanirodhasaṃvāsena saṃvasati.

na ca satkāyadṛṣṭisaṃvāsena saṃvasati, yāvan na satkāyadṛṣṭimūlotpannadvāṣaṣṭidṛṣṭigatasaṃvāsena saṃvasati.

na ca natonnatasaṃvāsena saṃvasati, yāvan na lābhālābhayaśo'yaśonindāpraśaṃsāsukhaduḥkhalokadharmasaṃvāsena saṃvasati.

na ca krodhopanāhamrakṣaparidāherṣyāmātsaryamāyāśāṭhyāhrīkyānapatrāpyonnativivādamadapramādamānātimānamānātimānāsmimānonamānābhimānamithyāmānasaṃvāsena saṃvasati, yāvan na sarvopakleśasaṃvāsena saṃvasati.

na ca sūkṣmasthūlamṛdumadhyamādhimātrarāgadveṣamohaparyutthānasaṃvāsena saṃvasati, yāvan na sarvakleśaparyutthānasaṃvāsena saṃvasati.

na ca mohāndhakāratimirapaṭalāvaraṇanīvaraṇasaṃvāsena saṃvasati, yāvan na sarvahānibhāgīyadharmaparyutthānasaṃvāsena saṃvasati.

na ca kāmakalahāvilaskandhakleśamṛtyudevaputramāraiḥ sārdhaṃ saṃvasati, yāvan na sarvamārakarmabhiḥ sārdhaṃ saṃvasati.

na cātmasattvajīvapoṣapuruṣapudgalamānavamānujagrāhābhiniveśena sārdhaṃ saṃvasati, yāvan na sarvagrāhābhiniveśena sārdhaṃ saṃvasati.

na ca karmāvaraṇadharmāvaraṇakleśāvaraṇadṛṣṭyāvaraṇagatyāvaraṇavipākāvaraṇajñānāvaraṇaiḥ sārdhaṃ saṃvasati, yāvan na sarvavāsanāpratisaṃdhibhiḥ sārdhaṃ saṃvasati.

na ca kalpavikalpaparikalpanimittārambaṇadṛṣṭaśrutamatavijñaptaiḥ sārdhaṃ saṃvasati, yāvan na sarvagranthasamāropaiḥ sārdhaṃ saṃvasati.

na cātmanityaśucisukhaiḥ sārdhaṃ saṃvasati, yāvan na sarvaviparyāsaiḥ sārdhaṃ saṃvasati.

na ca caturaśītisahasrasattvacittacaritaiḥ sārdhaṃ saṃvasati, yāvan na caturaśītisahasradharmaskandhaiḥ sārdhaṃ saṃvasati.

na ca mātsaryatyāgadauḥśīlyaśīlavyāpādakṣāntikausīdyavīryavikṣepadhyānadauṣprajñāprajñābhiḥ sārdhaṃ saṃvasati, yāvan na pāramitāpakṣacintyatāvipakṣābhyāṃ sārdhaṃ saṃvasati.

na ca nityānityasamyagmithyākuśalākuśalasāvadyānavadyasāsravānāsravasaṃskṛtāsaṃskṛtalaukikalokottarapraṇītahīnakliṣṭavyavadātasaṃsāranirvāṇaiḥ sārdhaṃ saṃvasati, yāvan na sarvadharmavipakṣapratipakṣaiḥ sārdhaṃ saṃvasati.

na ca yānanānātvasattvanānātvakṣetranānātvabuddhanānātvadharmanānātvasaṃghanānātvena sārdhaṃ saṃvasati, yāvan na sarvanānātvena sārdhaṃ saṃvasati.

na cājñānajñānavijñānasaṃvṛtiparamārthena sārdhaṃ saṃvasati, yāvan na sarvanimittamanasikāreṇa sārdhaṃ saṃvasati.

prajñā tv apracārāśarīrālakṣaṇānaimittāsaṃskṛtā, tu na sarvanimittamanasikāreṇa cittena manasā vijñānena cāśrayena ca namnā ca nimittena caikatvena nānātvena ca sārdhaṃ saṃvasati | prajñā, bhadanta śāradavatīputra, na taiḥ ṣoḍaśadharmaiḥ sārdhaṃ saṃvasati.

tatra katamaḥ prajñāyā viṣayaḥ? tad yathāṣṭau dharmakauśalyāni. tatra katamāny aṣṭau dharmakauśalyāni?

tad yathā skandhakauśalyaṃ | dhātukauśalyam | āyatanakauśalyaṃ | satyakauśalyaṃ | pratītyasamutpādakauśalyaṃ | trikālakauśalyaṃ | sarvayānakauśalyaṃ | sarvadharmakauśalyam.

tatra katamad bodhisattvasya skandhakauślyam?

yad idaṃ skandhānām udāharaṇanidarśanaṃ phenapiṇḍanidarśanaṃ | budbudanidarśanaṃ | marīcinidarśanaṃ | kadalīdrumanidarśanaṃ | māyānidarśanaṃ | svapnanidarśanaṃ | pratiśrutkānidarśanaṃ | pratibhāsanidarśanaṃ | pratibimbanidarśanaṃ | nirmitanidarśanaṃ.

tat kasya hetoḥ?

rūpaṃ phenapiṇḍopamaṃ, phenapiṇḍopamaṃ tu nātmā na sattvo na jīvo na poṣo na puruṣo na pudgalaḥ, yaḥ phenapiṇḍasya svabhāvaḥ so rūpasyāpi svabhāvaḥ, yad atra kauśalyaṃ tat skandhakauśalyam.

vedanā budbudopamā, saṃjñā marīcyupamā, saṃskāraḥ kadalyupamo, vijñānaṃ māyopamaṃ, māyā ca nātmā na sattvo na jīvo na poṣo na puruṣo na pudgalaḥ, yo māyāyāḥ svabhāvaḥ so vijñānasyāpi svabhāvaḥ. yad atra kauśalyaṃ tad bodhisattvasya skandhakauśalyam. skandhāḥ svapnopamāḥ svapnaś ca nātmā na sattvo na jīvo na poṣo na puruṣo na pudgalaḥ, yaḥ svapnasya svabhāvaḥ sa skandhānām api svabhāvaḥ, yad atra kauśalyaṃ tad bodhisattvasya skandhakauśalyam.

skandhāḥ pratiśrutkopamāh pratiśrutkā ca nātmā na sattvo na jīvo na poṣo na puruṣo na pudgalaḥ, yaḥ pratiśrutkāyāḥ svabhāvaḥ sa skandhānām api svabhāvaḥ, yad atra kauśalyaṃ tad bodhisattvasya skandhakauśalyam.

skandhāḥ pratibhāsopamāḥ pratibhāsaś ca nātmā na sattvo na jīvo na poṣo na puruṣo na pudgalaḥ, yaḥ pratibhāsasya svabhāvaḥ sa skandhānām api svabhāvaḥ, yad atra kauśalyaṃ tad bodhisattvasya skandhakauśalyam.

skandhāḥ pratibimbopamāḥ pratibimbaś ca nātmā na sattvo na jīvo na poṣo na puruṣo na pudgalaḥ, yaḥ pratibimbasya svabhāvaḥ sa skandhānām api svabhāvaḥ, yad atra kauśalyaṃ tad bodhisattvasya skandhakauśalyam.

skandhā nirmitopamāḥ nirmitaś ca nātmā na sattvo na jīvo na poṣo na puruṣo na pudgalaḥ, yo nirmitasya svabhāvaḥ sa skandhānām api svabhāvaḥ, yad atra kauśalyaṃ tad bodhisattvasya skandhakauśalyam.

skandha iti sa lokaḥ | loko'pi luglakṣanaḥ, yo lokasvabhāvaḥ, sa svabhāvenānityaḥ, svabhāvena duḥkhaḥ, svabhāvena śūnyaḥ, svabhāvenānātmā, svabhāvena śāntaḥ | yad atra kauśalyaṃ tad bodhisattvasya skandhakauśalyam.

tatra katamad bodhisattvasya dhātukauśalyam?

yad dharmadhātupraveśajñānam.

dharmadhātuḥ pṛthivīdhātur api na tu dharmadhātuḥ kaṭhinalakṣaṇaḥ | dharmadhātur abdhātur api na tu dharmadhātuḥ snehalakṣaṇaḥ | dharmadhātus tejodhātur api na tu dharmadhātuḥ paripācanalakṣaṇaḥ | dharmadhātur vāyudhātur api na tu dharmadhātuḥ samudīraṇalakṣaṇaḥ.

dharmadhātuś cakṣurdhātur api na tu dharmadhātur darśanalakṣaṇaḥ | dharmadhātuḥ śrotradhātur api na tu dharmadhātuḥ śravaṇalakṣaṇaḥ | dharmadhātur ghrāṇadhātur api na tu dharmadhātur ghrāṇalakṣaṇaḥ | dharmadhātur jihvādhātur api na tu dharmadhātū rasanalakṣaṇaḥ | dharmadhātuḥ kāyadhātur api na tu dharmadhātur āmarśalakṣaṇaḥ | dharmadhātur manodhātur api na tu dharmadhātur vijñaptilakṣaṇaḥ.

dharmadhātuś cakṣurvijñānadhātur api na tu dharmadhātū rūpaprativijñaptilakṣaṇaḥ | dharmadhātuḥ śrotravijñānadhātur api na tu dharmadhātuḥ śabdaprativijñaptilakṣaṇaḥ | dharmadhātur ghrāṇavijñānadhātur api na tu dharmadhātur gandhaprativijñaptilakṣaṇaḥ | dharmadhātur jihvāvijñānadhātur api na tu dharmadhātū rasaprativijñaptilakṣaṇaḥ | dharmadhātuḥ kāyavijñānadhātur api na tu dharmadhātuḥ spraṣtavyaprativijñaptilakṣaṇaḥ | dharmadhātur manovijñānadhātur api na tu dharmadhātur dharmaprativijñaptilakṣaṇaḥ.

dharmadhātuḥ rūpadhātur api na tu dharmadhātuḥ cakṣurvijñānavijñeyalakṣaṇaḥ | dharmadhātuḥ śabdadhātur api na tu dharmadhātuḥ śrotravijñānavijñeyalakṣaṇaḥ | dharmadhātur gandhadhātur api na tu dharmadhātur ghrāṇavijñānavijñeyalakṣaṇaḥ | dharmadhātū rasadhātur api na tu dharmadhātur jihvāvijñānavijñeyalakṣaṇaḥ | dharmadhātuḥ spraṣṭavyadhātur api na tu dharmadhātur kāyavijñānavijñeyalakṣaṇaḥ | dharmadhātur dharmadhātur api na tu dharmadhātur manovijñānavijñeyalakṣaṇaḥ. dharmadhātū rūpadhātur api na tu dharmadhātū rūpavijñātalakṣaṇaḥ | dharmadhātuḥ śabdadhātur api na tu dharmadhātuḥ śabdavijñātalakṣaṇaḥ | dharmadhātur gandhadhātur api na tu dharmadhātur gandhavijñātalakṣaṇaḥ | dharmadhātū rasadhātur api na tu dharmadhātū rasavijñātalakṣaṇaḥ | dharmadhātuḥ spraṣṭavyadhātur api na tu dharmadhātuḥ spraṣṭavyavijñātalakṣaṇaḥ | dharmadhātur dharmadhātur api na tu dharmadhātur dharmavijñātalakṣaṇaḥ. dharmadhātur ātmadhātuś ca tau samau | dharmadhātuḥ kāmadhātū rūpadhātur ārūpyadhātuś ca te samāḥ | dharmadhātuḥ kāmadhātur nirvāṇadhātuś ca te samāh | dharmadhātuḥ sattvadhātur ākāśadhātuḥ sarvadharmadhātuś ca te samāḥ.

kasya hetos te samāḥ?

te śūnyatāsamatvāt samā, animittasamatvād, apraṇihitasamatvād, asaṃskārasamatvād, ajātasamatvād, anutpādasamatvāt, abhāvasamatvād, sarvadharmāsaṃbhedasamatvād, anāvaraṇasamatvād, ākāśadhātusamatvāt, te nirvāṇadhātusamatvāt samāh.

apramāṇaḥ saṃskṛtadhātupraveśo'saṃskṛtadhātupraveśaś ca | yas tasmin nirdeśe dharmadhātusthitidvāreṇa praveśa idam ucyate bodhisattvasya dhātukauśalyam.

tatra katamad bodhisattvasyāyatanakauśalyam?

yad dharmāyatanapraveśajñānam.

dharmāyatanaṃ cakṣurāyatanam api na tu dharmāyatanaṃ darśanalakṣaṇam | dharmāyatanaṃ śrotrāyatanam api na tu dharmāyatanaṃ śravaṇalakṣaṇam | dharmāyatanaṃ ghrāṇāyatanam api na tu dharmāyatanaṃ ghrāṇalakṣaṇam | dharmāyatanaṃ jihvāyatanam api na tu dharmāyatanaṃ rasanalakṣaṇam | dharmāyatanaṃ kāyāyatanam api na tu dharmāyatanam āmarśalakṣaṇam | dharmāyatanaṃ manaāyatanam api na tu dharmāyatanaṃ dharmavijñaptilakṣaṇam. dharmāyatanaṃ rūpāyatanam api na tu dharmāyatanaṃ caksurvijñānavijñeyalakṣaṇam | dharmāyatanaṃ śabdāyatanam api na tu dharmāyatanaṃ śrotravijñānavijñeyalakṣaṇam | dharmāyatanaṃ gandhāyatanam api na tu dharmāyatanaṃ ghrāṇavijñānavijñeyalakṣaṇam | dharmāyatanaṃ rasāyatanam api na tu dharmāyatanaṃ jihvāvijñānavijñeyalakṣaṇam | dharmāyatanaṃ spraṣṭavyāyatanam api na tu dharmāyatanaṃ kāyavijñānavijñeyalakṣaṇam | dharmāyatanaṃ dharmāyatanam api na tu dharmāyatanaṃ manovijñānavijñeyalakṣaṇam.

idaṃ bodhisattvasyāyatanakauśalyam.

punar aparam āyatanakauśalyam:

cakṣurāyatanaṃ śūnyam ātmanā cātmīyena ca, evaṃ śrotrāyatanaṃ, ghrāṇāyatanaṃ, jihvāyatanaṃ, kāyāyatanaṃ, manaāyatanaṃ, rūpāyatanaṃ śabsāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ spraṣṭavyāyatanaṃ, dharmāyatanam api śūnyam ātmanā cātmīyena ca.

yathoktaṃ bhagavatā: “cakṣuḥ śūnyam ātmanā cātmīyena ca, tat tasya svabhāvaḥ | evaṃ śrotraṃ ghrāṇo jihvā kāyo manaḥ śūnyam ātmanā cātmīyena ca, tat tasya svabhāvaḥ | evaṃ rūpaṃ śabdo gandho rasaḥ spraṣṭavyaṃ dharmaḥ śūnya ātmanā cātmīyena ca, tat tasya svabhāvaiti.

evaṃ yad āyatanānām apacayaṃ na karoty akuśaladharmāṇām apy upacayaṃ kuśaladharmānām apacayaṃ na kurvan kuśalākuśaladvayasaṃjñāṃ nāpadyata, idaṃ bodhisattvasyāyatanakauśalyam.

punar aparam āyatanakauśalyam:

rūpāyatanaṃ cakṣurāyatanarāgasya sthānaṃ niśrayaś ca | yac cakṣū rūpe vigatarāgaṃ paśyati na ca vigatarāgadharmaṃ sākṣātkarotīdam ucyate bodhisattvasyāyatanakauśalyam. evaṃ śabdāyatanaṃ śrotrāyatanasya, gandhāyatanaṃ ghrāṇāyatanasya, rasāyatanaṃ jihvāyatanasya, spraṣṭavyāyatanaṃ kāyāyatanasya | dharmāyatanaṃ manaāyatanarāgasya sthānaṃ niśrayaś ca. yan mano dharme vigatarāgaṃ paśyati, na ca vigatarāgadharmaṃ sākṣātkarotīdam ucyate bodhisattvasyāyatanakauśalyam.

āyatanam ity āryāyatanam anāryāyatanaṃ ca. tatrāryāyatanaṃ mārgasamyakpratipattih | anāryāyatanaṃ mārgapratikūlatā.

tatra bodhisattvamārge sthito mārgapratikūlacariteṣu sattveṣu mahākaruṇām utpādayati mārgāyatanaṃ ca notsṛjatīdam ucyate bodhisattvasyāyatanakauśalyam.

tatra katamad bodhisattvasya satyakauśalyam?

catuṣpraveśaṃ bodhisattvasya satyakauśalyam. katame catvāraḥ praveśāḥ?

yad idam duḥkhajñānaṃ samudayajñānaṃ nirodhajñānaṃ mārgajñānam. tatra duḥkhajñānam iti yat skandheṣv anutpādajñānam, samudayajñānam iti yat tṛṣṇāyāṃ sunihatajñānam, nirodhajñānam ity avidyānuśayāpravṛttiḥ, mārgajñānam iti sarveṣu samatābhūteṣu dharmeṣv asamāropaḥ, tad bodhisattvasya satyajñānam.

tatra bodhisattvas tāni catvāri satyāni evaṃ prajñayā jñānena ca prajānann api sattvāvekṣayā na sākṣātkaroti, sattvān paripācayati, idam ucyate bodhisattvasya satyakauśalyam.

punar aparaṃ trividhaṃ bodhisattvasya satyam.

katamat traividhyam? yad idaṃ saṃvṛtisatyaṃ paramārthasatyaṃ lakṣaṇasatyam.

tatra katamat saṃvṛtisatyam? lokavyavahāro yāvad akṣaraśabdasaṃketanirdiṣṭam. paramārthasatyaṃ yatra cittasyāpy apracāraḥ, kaḥ punar vādo'kṣarāṇām? lakṣaṇasatyaṃ yad idaṃ sarvalakṣaṇam ekalakṣaṇam, ekalakṣaṇam alakṣaṇam.

tatra bodhisattvaḥ saṃvṛtisatyanirdeśena na parikhidyate, paramārthasatyasākṣātkaraṇe'pi na patati | lakṣaṇasatyenaikasatyam adhigacchann api sattvān paripācayati | idam ucyate bodhisattvasya satyakauśalyam.

punar aparaṃ dvividhaṃ satyaṃ. katamad dvaividhyam? yad idaṃ vyavahārasatyaṃ paramārthasatyaṃ ca.

tatra vyavahārasatyaṃ kāle satyavāditā yad idaṃ duḥkhasatyaṃ samudayasatyaṃ nirodhasatyaṃ mārgasatyaṃ | lokavyavahārasatyaṃ yāvad akṣaraśabdasaṃketanirdiṣṭam. paramārthasatyaṃ yad idam asaṃmoṣadharma nirvāṇam. tat kasya hetoḥ? nityadharmatathatātvāt, tadgotranityatvāt.

tatra bodhisattvo vyavahārasatyena na parikhidyate, paramārthasatyasākṣātkaraṇe'pi na patati, sattvān paripācayati, idam ucyate bodhisattvasya satyakauśalyam.

punar aparam ekam eva satyaṃ na dvitīyam asti. tatraikasatyaṃ yo'yaṃ sarvadharmeṣv asamāropaḥ, samāropapatitānāṃ sattvānāṃ satyāvatāraṇatā.

tatra bodhisattvaḥ samāropasatyanirdeśena na parikhidyate, asamāropaikasatyanirdeśam api na sākṣātkaroti, sattvān paripācayati | idam ucyate bodhisattvasya satyakauśalyam.

punar aparaṃ pañcaskandhā duḥkhāḥ, yat pañcaskandhānāṃ lakṣaṇam idaṃ duḥkham iti. yas tad duḥkhalakṣaṇaṃ śūnyam adhigacchatīdaṃ duḥkhe duḥkhajñānam āryasatyam.

yaḥ pañcaskandhānāṃ tṛṣṇāhetudṛṣtihetvanuśayo'yaṃ samudaya iti. yas tau tṛṣṇāhetudṛṣṭihetū nopādatte na samāropayati na spṛśatīdaṃ samudaye samudayajñānam āryasatyam.

yat pañcaskandhā atyantakṣīṇaniruddhāḥ pūrvāntāsaṃbhūtā aparāntācyutāḥ pratyutpannāsaṃprāptā idaṃ nirodha āryasatyam iti. tatra ya evaṃ jānātīdaṃ nirodhe nirodhajñānam āryasatyam.

yan mārgam āśritya duḥkhajñānaṃ samudayajñānaṃ nirodhajñānaṃ spṛśann advayajñānam bhāvayati tad duḥkhanirodhagaminī pratipad āryasatyam. yad iha śūnyatājñānam idaṃ mārge mārgajñānam āryasatyam.

ya imāni catvāry āryasatyāny evaṃjñānena pratyavekṣate na satyakalpanayā pratyavekṣata idam ucyate bodhisattvasya satyakauśalyam.

punar aparam sarvavedanā duḥkhā idaṃ duḥkham iti. tāṃ vedanāṃ vicinoti vidyayā jānātīdam duḥkhe duḥkhajñānam āryasatyam. vedanā hetunā yena samudetīdaṃ samudaya iti, yena sa hetur yathābhūtaṃ prajñāyata idaṃ samudaye samudayajñānam āryasatyam. yaḥ sarvavedanāṃ vicchinatty avedanāṃ ca vedayati, vedanānirodhaṃ pratyavekṣate sattvāvekṣayā ca vedanānirodhaṃ na sākṣātkarotīdaṃ nirodhe nirodhajñānam āryasatyam. yayā vedanayā pratipanno mārgaḥ kolopamā, vedanākāmatā na mārgakāmatā, idam mārge mārgajñānam āryasatyam.

ya imāni catvāry āryasatyāny evaṃ paśyati, viśuddhyā samāni pratyavekṣata idam ucyate bodhisattvasya satyakauśalyam.

punar aparaṃ saṃkṣepato jātir duḥkhā, idaṃ duḥkham iti yad ajātipratyavekṣanajñānam idaṃ duḥkhe duḥkhajñānam āryasatyam. jātir bhavapratyayena, yo bhavaḥ sa samudayaḥ, yad bhavavibhavajnānam, idaṃ samudaye samudayajñānam āryasatyam. sarvajātir ajātir, ajātir nirodham, yad ajātaṃ tatra na kiṃcin nirodham, yad anirodhajñānam idaṃ kṣayanirodhajñānam āryasatyam. yad evaṃrūpaṃ gaṇanātulanaiṣaṇāprativedhapraveśajñānam idaṃ mārge mārgajñānam āryasatyam.

ya idaṃ satyajñānaṃ praviśann api satyajñāne na tiṣṭhatīdam ucyate bodhisattvasya satyakauśalyam.

tatra katamad bodhisattvasya pratītyasamutpādakauśalyam?

yad idam ayoniśaḥsamudayād avidyā samudeti, avidyāsamudayāt saṃskārāḥ samudyanti, saṃskārasamudayād vijñānaṃ samudeti, vijñānasamudayān nāmarūpaṃ samudeti, nāmarūpasamudayāt ṣaḍāyatanaṃ samudeti, ṣaḍāyatanasamudayāt sparśaḥ samudeti, sparśasamudayād vedanā samudeti, vedanāsamudayāt tṛṣṇā samudeti, tṛṣṇāsamudayād upādānaṃ samudeti, upādānasamudayād bhavaḥ samudeti, bhavasamudayāj jātiḥ samudeti, jātisamudayāj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ samudyanti, evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati.

niśceṣṭanirīhāsvāmikāparigrahā dharmā yathāsthānaṃ saṃbhavanti. yad atra jñānam idam ucyate bodhisattvasya pratītyasamutpādakauśalyam.

punar aparaṃ yaḥ kuśalahetuko'kuśalahetuko'niñjahetukaḥ saṃsārahetuko nirvāṇahetukas, tān sarvān bodhisattvo yathābhūtaṃ prajānāti: yaḥ sattva indriyahetupraveśaṃ pramāṇīkaroti sa indriyahetukaḥ, karmahetukaḥ phalahetuniṣpattiṃ karotīty upāttānupātteṣu dharmeṣu yad evaṃ hetusamudayotpādakauśalyam, idam ucyate bodhisattvasya pratītyasamutpādakauśalyam.

punar aparaṃ pratītyasamutpādakauśalyam:

ayoniśonirodhād avidyānirodhaḥ, avidyānirodhāt saṃskāranirodhaḥ, saṃskāranirodhād vijñānanirodhaḥ, vijñānanirodhān nāmarūpanirodhaḥ, nāmarūpanirodhāt ṣaḍāyatananirodhaḥ, ṣaḍāyatananirodhāt sparśanirodhaḥ, sparśanirodhād vedanānirodhaḥ, vedanānirodhāt tṛṣṇānirodhaḥ, tṛṣṇānirodhād upādānanirodhaḥ, upādānanirodhād bhavanirodhaḥ, bhavanirodhāj jātinirodhaḥ, jātinirodhāj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante, evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati.

niśceṣṭanirīhāsvāmikāparigrahā dharmā yathāsthānaṃ nirudhyante. yad iha kauśalyam idam ucyate bodhisattvasya pratītyasamutpādakauśalyam.

punar aparam sarvadharmā hetvadhīnāḥ pratyayādhīnāḥ sāmagryadhīnāḥ. ye dharmā hetupratyayasāmagryadhīnās te nātmādhīnā na sattvādhīnā na jīvādhīnā na pudgalādhīnāḥ. yan nātmādhīnaṃ na sattvādhīnaṃ na jīvādhīnaṃ na pudgalādhīnaṃ na tasya kācid atreti pūrvasminn iti vānyatreti gaṇanā. ya evaṃ pratyavekṣata idam ucyate bodhisattvasya pratītyasamutpādakauśalyam.

punar aparaṃ yo bodhisattvaḥ sarvabodhipratyayān upasthāpayati, teṣāṃ ca pratyayānāṃ kṣayanirodhatvaṃ pratyavekṣamāṇaḥ sattvāvekṣayā kṣayanirodhajñāne na sthāpyata idam ucyate bodhisattvasya pratītyasamutpādakauśalyam.

tatra katamad bodhisattvasya tryadhvakauśalyam?

yātmanaḥ parasattvānāṃ cātītānāṃ kuśalānām akuśalānāṃ ca cittacaittasikānām anusmṛtir, akuśalānāṃ cittacaittasikānām anusmṛtya ca vigarhanā, kuśalānām cittacaittasikānām anusmṛtya ca bodhipariṇāmanā, idam atītakauśalyam.

yānāgatānaṃ cittacaittasikānāṃ kuśalamūlānāṃ nidhyāptir, bodher āmukhīkarmasamanvāhārah: ye ma utpatsyante kuśalāś cittotpādās tān tv anuttarāyām samyaksaṃbodhaye parināmayiṣyāmi, akuśalānāṃ cittacaittasikānām avakāśaṃ na kariṣyāmīti yaivaṃ cittabhāvanā, idam anāgatakauśalyam.

katamat pratyutpannakauśalyam? yaḥ pratyutpannānāṃ cittacaittasikānāṃ yoniśaḥprayogena kuśalamūlābhisaṃskāraḥ, akuśalānāṃ cittacaittasikānāṃ nivartanaṃ, kuśalānāṃ ca cittacaitasikānāṃ bodher āmukhīkaraṇaṃ pratyutpannakauśalyam.

yad eteṣu kauśalyam idam ucyate bodhisattvasya tryadhvakauśalyam.

punar aparaṃ yātītasye'dhvani dharmāḥ śūnyā ity adhimuktir, anāgate'dhvani dharmā śūnyā ity adhimuktiḥ, pratyutpanne'dhvani dharmāḥ śūnyā ity adhimuktir, evam prajñājñānena tryadhvaśūnyatām pratyavekṣamāṇo'pi'tītānāgatapratyutpannānāṃ bhagavatāṃ sarvapuṇyānvitopāyajñānenānumodayati, yad iha kauśalyaṃ tad bodhisattvasya tryadhvakauśalyam.

punar aparam atīte'dhvani kṣīnān dharmān nāparānte cyutān paśyann api kuśalābhisaṃskāraṇāya vīryaṃ na sraṃsayati nākuśalam abhisaṃskaroti | yo'nāgate'dhvani dharmān anutpādān asaṃbhāvān pratyavekṣamāno'pi bodhipariṇāmanāvīryaṃ na tyajati | pratyutpanne'dhvani dharmān asthitān apratiṣṭhitān pratyavekṣamāṇo'pi bodhisattvaḥ sudṛḍhādhyāśayo bodhicittaṃ na saṃpramoṣayati. idam ucyate bodhisattvasya tryadhvakauśalyam.

punar aparaṃ yad atītaṃ tad kṣīṇam, yad anāgataṃ tad asaṃprāptaṃ, yat pratyutpannaṃ tasya sthitir nāsti, ya evaṃ cittacaittasikān utpannān bhagnavilīnān pratyavekṣamāṇo'pi bodhisādhakāni kuśalamūlāni ca samudānayatīdam ucyate bodhisattvasya tryadhvakauśalyam.

punar aparaṃ yābhijñākauśalyenātītasya'dhvano'nusmṛtiḥ, pūrvāvaropitān kuśalamūlān anusmṛtya ca bodhipariṇāmanā | yad anāgate'dhvani kuśalānāṃ cittotpādānāṃ prajñānaṃ tatra praṇidhānaparipūrir | yaḥ pratyutpanne'dhvany utpannotpannānāṃ kuśalamūlānāṃ manasikāraḥ sthitikāro bodhipariṇāmanā | idam ucyate tryadhvakauśalyam.

punar aparaṃ yaḥ sarvasattvānāṃ paripākārtham atītapuṇyasaṃbhāram anusmṛtya ye sattvā yathā paripācayitavyās tān sarvān tathā paripācayati | anāgate'dhvani ye sattvā buddhārāgaṇena paripācayitavyās tān sarvān tathā paripācayati | pratyutpannāḥ ye sattvā dharmadeśanārddhiprātihāryeṇa paripācayitavyās tān sarvān tathā paripācayati.

ya eteṣu tryadhvasv ātmarthapararthabodhyartham asaktataḥ paripūrayati, idam ucyate bodhisattvasya tryadhvakauśalyam.

tatra katamad bodhisattvasya sarvayānakauśalyam?

trīnīmāni yānāni nairyāṇikāni | katamat trayam? yānīmāni śrāvakayānaṃ pratyekabuddhayānaṃ mahāyānam.

punar aparaṃ yānadvayam. katamad dvayam? devayānaṃ manuṣyayānaṃ ca.

tatra katamad bodhisattvasya śrāvakayānakauśalyam? p. 79

buddhānām anutpāde śrāvakayānam ca nāsti.

tat kasya hetoḥ? śrāvakānāṃ samyagdṛṣṭiḥ parato ghoṣānvayā.

tatra śravaṇaṃ yo'yaṃ śīlasaṃvaraḥ, yathā śikṣāprajñaptānuvartakaḥ śīlaskandhaḥ paripūryate.

śīlaskandhaṃ paripūrya samādhiskandhaṃ paripūrayati.

samādhiskandhaṃ paripūrya prajñāskandhaṃ paripūrayati.

prajñāskandhaṃ paripūrya vimuktiskandhaṃ paripūrayati.

vimuktiskandhaṃ paripūrya vimuktijñānadarśanaskandhaṃ paripūrayati.

yad iha kauśalyam idam ucyate śrāvakayānakauśalyam.

punar aparam śrāvakayānakauśalyaṃ puṇyāpuṇyāniñjyānāṃ saṃskārāṇāṃ vigarhaṇā | nirvidvirāgatā sarvasmiṃs traidhātuke | anityaduḥkhapratyavekṣā sarvasaṃskāreṣv | anātmapratyavekṣā sarvadharmeṣu | śāntanirvāṇābhiratiḥ | na kṣaṇam api bhavopapattispṛhā | nityaṃ bhayadarśitā | nityam aviśvāsatā | ghātakasamjñā skandheṣu | āśīviṣasaṃjñā dhātuṣu | śūnyagrāmasaṃjñā āyataneṣu | apraṇidhānasaṃjñā sarvopapattisthāneṣu | sthānaśaraṇasaṃjñā nirvāṇe.

yaivaṃrūpā deśanā prakāśanedam ucyate bodhisattvasya śrāvakayānakauśalyam.What then is the bodhisattva's skill with the way of isolated buddhas?

tatra katamad bodhisattvasya pratyekabuddhayānakauśalyam?

yair ākārair yaiḥ pratyayaiḥ pratyekabuddhā niryāsyanti, tān ākārāṃs tān pratyayān bodhisattvo yathābhūtaṃ prajānāti. te katame?

yaduta na śrāvakabhūto dānapuṇyasaṃbhāropacayaḥ śīlapuṇyasaṃbhāropacayo mahācchandavīryāpramādena | dharmapratipattiḥ alpaśrutatve | upasthānaparyupāsanānavalīnatā buddheṣu bhagavatsu | madhyendriyatā | nityapravrajyānimnatā | alpārthatā, alpakṛtyatā | asaṃgaṇikārāmatā, vivekaratiḥ, praviviktaśayanāsanatā.

durāsadatā | mahānubhāvatā | dakṣiṇīyabhūmyabhiratiḥ | satatasamitapratītyasamutpādadarśanatā | niḥsaraṇaikadhātupratyavekṣā | svayaṃbhujñānaprottīrṇatā.

ālambanapraveśaprāpaṇatā | dhyānavimokṣasamādhisamāpattisātatyam | aparapraṇeyajñānotpādatā | anyatarānyatarālambane pratyayajñānāvabodhatā.

yaivaṃrūpā vyākhyā deśanā prakāśanedam ucyate bodhisattvasya pratyekabuddhayānakauśalyam.

tatra katamad bodhisattvasya mahāyānakauśalyam? bodhisattvasya mahāyānakauśalyam aprameyaṃ tasmāt tatra diṅmātram upadiṣṭam.

tad yānam aprameyaṃ sarvasattvāvakāśatvāt | tad yānam anāvaraṇam asaṅgajñānopanāmitam | tad yānaṃ sarvapuṇyasaṃbhārakuśalamūlopacayaṃ sarvasattvopajīvyam | tad yānaṃ sarvapāramitākṛtaparikarmaṃ sarvasattvānāṃ cittacaryākarmaṇyatayā | tad yānaṃ sarvajñajñānasaṃbhāropādānam apratihatabodhimaṇḍagamanatvāt | tad yānaṃ sarvasattveṣu samāpratihataraśmipramocakaṃ sarvasattvadakṣiṇeyatayā | tad yānaṃ sarvakumārgabhayātikrāntaṃ sarvabuddhadharmasaṃmukhībhūtatayā | tad yānaṃ sarvamāraparapravādikugaṇigaṇapramathi sarvabodhipakṣikadharmapratītyasamutpādasamucchritadhvajapatākam | tad yānaṃ sarvāntānantaśāśvatocchedabhavavibhavadṛṣṭigataparyutthānāvaraṇanīvaraṇavicikitsākaukṛtyāpaham anāvaraṇabhūtaṃ buddhayānam | tad yānaṃ sarvadharmasaṃpatsarvaratnasaṃpatprāptyaviṣaṃvādakapathagamanasarvasattvopajīvakam mahādhyāśayakaruṇāprabhāvitatvāt | tad yānaṃ daśabalavaiśāradyāveṇikabuddhadharmalakṣaṇānuvyañjanakāyavākcittālaṃkārālaṃkṛtaṃ sarvato'navadyam.

yad iha kauśalyaṃ tad bodhisattvasya mahāyānakauśalyam.

tatra katamad bodhisattvasya sarvadharmakauśalyam?

sarvadharmā iti samāsataḥ saṃskṛtā asaṃskṛtāś ca, tatra bodhisattvena saṃskṛtāsaṃskṛtakauśalyaṃ karaṇīyam.

tatra katamad bodhisattvasya saṃskṛtakauśalyam?

yas tān kuśalān kāyasaṃskārān kuśalān vāksaṃskārān kuśalān manaḥsaṃskārān tān sarvān abhisaṃskṛtān anuttarāyāṃ samyaksaṃbodhaye pariṇāmayatīdaṃ bodhisattvasya saṃskṛtakauśalyam. yaḥ punas tān sarvān abhisaṃskṛtān kuśalān kāyavāṅmanaḥsaṃskārān bodhipratyavekṣayā sarvajñatāyāṃ pariṇāmayatīdaṃ tasyāsaṃskṛtakauśalyam.

punar aparaṃ saṃskṛtakauśalyaṃ pañca pāramitāsamudānayāḥ. katame pañca? imā dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitedaṃ bodhisattvasya saṃskṛtakauśalyam. yaḥ punaḥ prajñāpāramitāsaṃskṛtajñānena pañcapāramitā na paṃsayati, sarvapāramitāsaṃbhārakuśalamūlopacayārthaṃ bodhisattvasyānāsravavimokṣe sarvajñatāyāṃ pariṇāmayatīdaṃ tasyāsaṃskṛtakauśalyam.

punar aparaṃ saṃskṛtakauśalyaṃ yaḥ sarvasattvasamāpratihataraśmipramocanārthaṃ caturbhiḥ saṃgrahavastubhiḥ sattvān saṃgṛhṇātīdaṃ bodhisattvasya saṃskṛtakauśalyam. yaḥ punar nirjīvanirātmato na gṛhṇāti nopādatte na parāmṛśati, tat saṃgrahavastukauśalyaṃ cāsaṃskṛtam adhimucyate, sarvajñatāyāṃ ca pariṇāmayatīdaṃ tasyāsaṃskṛtakauśalyam.

punar aparaṃ saṃskṛtakauśalyaṃ yaḥ saṃsārasrotaḥkleśān chinatti, saṃsārasrotaḥkuśalamūlāni na cchinatti, bodhipratipattisaṃyojanāni badhnāti, prādeśikasaṃyojanāni na samudācaratīdaṃ saṃskṛtakauśalyam. yat punaḥ śūnyatāyām ānimitte'praṇihite parijayajñānapratyavekṣākauśalyam, bodhyaparapraṇeyatā cāsaṃskṛtāsākṣātkaraṇam idaṃ tasyāsaṃskṛtakauśalyam.

punar aparaṃ saṃskṛtakauśalyaṃ yaḥ traidhātuke carann api traidhātukacaritakleśair nopalipyata idaṃ saṃskṛtakauśalyam. yaḥ punas traidhātukaniḥsaraṇajñānam prajānann api niḥsaraṇadhātau na patatīdaṃ tasyāsaṃskṛtakauśalyam.

yat sarvadharmakauśalyam ity uktaṃ tat sarvajñatāyā adhivacanam. tat kasya hetor? nityasmṛtimatiprajñākauśalyenāpramāṇāsaṅgasarvajñajñānaparipūritvāt | tasmād ucyate sarvadharmakauśalyam.

tair aṣṭābhiḥ kauśalyair, bhadanta śāradvatīputra, parigṛhītānāṃ bodhisattvānāṃ prajñā akṣayā bhavati.

punar aparaṃ prajñā prajñānam kuśalānām akuśalānāṃ ca dharmāṇāṃ | prajñā nirīkṣaṇā nirvedhabhāgīyeṣu dharmeṣu | prajñā prāmāṇikāryadharmābhimukhībhūtatvāt | prajñā yathābhūtaprativedhaḥ sarvadṛṣṭigataparyutthānāvaraṇanīvaraṇānāṃ | prajñāpraṇidhānā sarvakāmakāṅkṣāpraṇidhīnāṃ | prajñaudbilyakariṇī sarvakleśaparidāhanirvāpakatvāt | prajñā prāmodyakāriṇī dharmārāmaprītyanucchinnatvāt | prajñā saṃprakāśakārthajñānābhimukhībhūtatvāt | prajñāśrayaḥ saptatriṃśadbodhipakṣikadharmāṇām | prajñā prāpaṇalakṣaṇā yathāyānaphalaprāpaṇatvāt | prajñā prajñānalakṣaṇā jñānasvabhāvaprabhāsatvāt | prajñā saṃpratāraṇī sarvaughottaraṇatvāt | prajñā samyagnyāmanāyikā | prajñā saṃgrahaṇī sarvakuśaladharmāṇāṃ | prajñā prasādakā sarvapūrvakleśānuśayānāṃ | prajñā varāgradharmāṇāṃ | prajñā praṇītā svayaṃbhūjñānāvabodhatayā | prajñāpracārā traidhātukānupaliptatayā | prajñā sarvathopāyagṛhītā | prajñā sarvāryaparigṛhītā | prajñā pramāṇāgrāhyā sarvanimittaparikalpavigatatayā | prajñā pramādapratipakṣāvidyāmohāndhakāravigatatvāt | prajñā yogaḥ sarvayogācārabhūmisthitānām | prajñā nāyikā sarvayānasaṃprasthitānām | prajñālokakāry avidyāmohāndhakāratimirapaṭalāpanayatayā | prajñā sarvacakṣurdātā yathācakṣuradhimuktānām | prajñāpratiṣṭhā cakṣūrūpapathasamatikrāntatayā, evaṃ śrotraśabdaghrāṇagandhajihvārasakāyaspraṣṭavyamanodharmapathasamatikrāntatayā | prajñā paramārthaḥ satyaniryāṇatvāt | prajñākṣobhaṇatā suvinītānām | prajñā prabhāso jñānamukhānām | prajñākṣayā sarvatracaritā | prajñāviruddhā pratītyāvatāradarśanī | prajñā vimuktimārgaḥ sarvagrāhakleśabandhanacchedanatayā | prajñā sarvakleśānupaliptā | prajñā na sarvasaṃvāsāvaraṇāvaraṇīyadharmaiḥ sārdhaṃ saṃvasati.

yāvanti sarvasattvānāṃ cittacaritāni tāvanty api prajñājñānakarmāṇi | yāvantaḥ sarvasattvānāṃ kleśānuśayās tāvad api prajñāvicārajñānam | yāvanti sarvasattvānām kleśamukhāni tāvanty api prajñāpraveśamukhāni | yāvatī śrāvakapratyekabuddhabodhisattvasamyaksaṃbuddhānaṃ prajñā tāvān api prajñāsthānāśrayaḥ. tatra bodhisattvena śikṣitavyam.

asau, śāradvatīputra, bodhisattvānāṃ prajñākṣayatā, anayākṣayayā prajñayā bodhisattvā jñānākṣayatāṃ pratilapsyante.

asmin prajñākṣayatānirdeśaparivarte nirdiśyamāne pūrvakṛtaparikarmāṇāṃ dvātiṃśater bodhisattvasahasrāṇām anutpattikadharmakṣāntiḥ pratilabdhā.
Like what you read? Consider supporting this website: