Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

3rd akṣaya, Prayoga

[English text for this chapter is available]


punar aparaṃ, bhadanta śāradvatīputra, bodhisattvānāṃ prayogo'py akṣaya āśayākṣayatvāt. tat kasya hetor?

dānāśayo bodhisattvasya prayogākṣayatā, yāpi sarvāstiparityāgāvabhāsatāyaṃ tasya prayogaḥ |

śīlāśayo bodhisattvasya prayogākṣayatā, yāpi śīlaśikṣādhūtaguṇasaṃlekhāvabhāsatāyaṃ tasya prayogaḥ |

kṣāntyāśayo bodhisattvasya prayogākṣayatā, yāpi sarvasattveṣv apratihatacittāvabhāsatāyaṃ tasya prayogaḥ |

vīryāśayo bodhisattvasya prayogākṣayatā, yāpi sarvakuśalamūlapūrvaṃgamāvabhāsatāyaṃ tasya prayogaḥ |

dhyānāśayo bodhisattvasya prayogākṣayatā, yāpi dhyānapariśodhanāvabhāsatāyaṃ tasya prayogaḥ |

prajñāśayo bodhisattvasya prayogākṣayatā, yāpi śrutapariśodhanāvabhāsatāyaṃ tasya prayogaḥ |

maitrīkaruṇāmuditopekṣāśayo bodhisattvasya prayogākṣayatā, yāpi sattvahitasukhakāryadharmaratyadhimuktyanunayapratighaprahāṇāvabhāsatāyaṃ tasya prayogaḥ |

kāyāśayo bodhisattvasya prayogākṣayatā kāyakarmaṇāṃ trividhasaṃvarapariśodhanatayā | vāgāśayo bodhisattvasya prayogākṣayatā caturvidhavāgdoṣaparivarjanatayā | manaāśayo bodhisattvasya prayogākṣayatābhidhyāvyāpādamithyādṛṣṭivirahitatayā |

śrutāśayo bodhisattvasya prayogākṣayatā dharme'nācāryamuṣṭitayā |

anācāryamuṣṭyāśayo bodhisattvasya prayogākṣayatā sarvajñatācittaprayogatayā | sarvajñatācittāśayo bodhisattvasya prayogākṣayatā parasattvabodhicittasamādāpanatayā | parasattvabodhicittasamādāpanāśayo bodhisattvasya prayogākṣayatā kuśalamūlāvatāraṇatayā | kuśalamūlaprayogāśayo bodhisattvasya prayogākṣayatā bodhipariṇāmanatayā | bodhipariṇāmanāśayo bodhisattvasya prayogākṣayatā sarvabuddhadharmasamudānayatayā | sarvabuddhadharmasamudānayanāśayo bodhisattvasya prayogākṣayatā saddharmāgrahatayā | saddharmāgrahāśayo bodhisattvasya prayogākṣayatātyayadeśanatayā | atyayadeśanāśayo bodhisattvasya prayogākṣayatā pāpapratideśanatayā | pāpapratideśanāśayo bodhisattvasya prayogākṣayatā sarvapuṇyānumodanatayā | sarvapuṇyānumodanāśayo bodhisattvasya prayogākṣayatāprameyapuṇyasaṃbhāropacayatayā | aprameyapuṇyasaṃbhāropacayāśayo bodhisattvasya prayogākṣayatā sarvabuddhādhyeṣaṇatayā | sarvabuddhādhyeṣaṇāśayo bodhisattvasya prayogākṣayatā saddharmaparigrahaṇatayā | saddharmaparigrahaṇāśayo bodhisattvasya prayogākṣayatā satpuruṣakarmatayā | satpuruṣakarmāśayo bodhisattvasya prayogākṣayatā bhārāvataraṇatayā | bhārāvataraṇāśayo bodhisattvasya prayogākṣayatā dṛḍhasaṃnāhānutsṛjanatayā | dṛḍhasaṃnāhānutsṛjanāśayo bodhisattvasya prayogākṣayatā sarvasattvakṛtyasādhanatayā |

punar aparaṃ, bhadanta śāradvatīputra, catvāra ime bodhisattvānām akṣayāḥ prayogāḥ. katame catvāraḥ?

bodhicittaprayogākṣayatā, dharmadānavivaraṇaprayogākṣayatā, sattvaparipācanaprayogākṣayatā, kuśalamūlopacayaprayogākṣayatā, ime catvāro'kṣayāḥ prayogāḥ |

punar aparaṃ catvāro'kṣayāḥ prayogāḥ. katame catvāraḥ? araṇyavāsadhūtaguṇasaṃlekhānvayātṛptaprayogākṣayatā, puṇyajñānasaṃbhāropacayātṛptaprayogākṣayatā, śrutaparyeṣṭyatṛptaprayogākṣayatā, bodhipariṇāmanajñānātṛptaprayogākṣayatā, ime catvāro'kṣayāḥ prayogāḥ |

punar aparaṃ catvāro'kṣayāḥ prayogāḥ. katame catvāraḥ? gaṇanāgatiprayogākṣayatā tulanāgatiprayogākṣayatā vicāragatiprayogākṣayatā pratyavekṣāgatiprayogākṣayatā, ime catvāro'kṣayāḥ prayogāḥ |

punar aparaṃ catvāro'kṣayāḥ prayogāḥ. katame catvāraḥ? saṃkleśahetugatiprayogākṣayatā vyavadānahetugatiprayogākṣayatā saṃkleśahetuparikīrtanaprayogākṣayatā vyavadānaguṇānuśaṃsaparikīrtanaprayogākṣayatā, ime catvāro'kṣayāḥ prayogāḥ |

punar aparaṃ catvāro'kṣayāḥ prayogāḥ. katame catvāraḥ? skandhaparīkṣāprayogākṣayatā, dhātuparīkṣāprayogākṣayatā, āyatanaparīkṣāprayogākṣayatā, pratītyasamutpādaparīkṣāprayogākṣayatā, ime catvāro'kṣayāḥ prayogāḥ |

punar aparaṃ catvāro'kṣayāḥ prayogāḥ. katame catvāraḥ? saṃskārānityatāparidīpanaprayogākṣayatā saṃskāraduḥkhatāparidīpanaprayogākṣayatā sarvadharmanairātmyaparidīpanaprayogākṣayatā nirvāṇaśāntyupabhogaparidīpanaprayogākṣayatā, ime catvāro'kṣayāḥ prayogāḥ |

samāsato, bhadanta śāradvatīputra, ye kecid bodhisattvasya prayogās te sarve sarvajñatānimnāḥ sarvajñatāpravaṇāḥ sarvajñatāprāgbhārāḥ. sarvajñatāpy akṣayā, tatas tasmāt sarve bodhisattvānāṃ prayogā apy akṣayāḥ.

ayam ucyate, bhadanta śāradvatīputra, bodhisattvānāṃ akṣayaḥ prayogaḥ |
Like what you read? Consider supporting this website: