Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

IV. Tatphala (2nd akṣaya, Āśaya)

[English text for this chapter is available]


punar aparam, bhadanta śāradvatīputra, bodhisattvānām āśayo'py akṣayaḥ. tat kasya hetoḥ?

sa khalu punar āśayo'kṛtrimo'kṛtakatvāt | akṛtako niḥśāṭhyatvāt | niḥśāṭhyaḥ suviditatvāt | suvidito nirmāyatvāt | nirmāyaḥ śuddhatvāt | śuddha ṛjukatvāt | ṛjuko'kuṭilatvāt | akuṭilaḥ spaṣṭatvāt | spaṣṭo'viṣamatvāt | aviṣamaḥ sāratvāt | sāro'bhedyatvāt | abhedyo dṛḍhatvāt | dṛḍho'calitatvāt | acalito'niśritatvāt | aniśrito'tanmayatvāt | atanmayo viśiṣṭatvāt | viśiṣṭo'ninditatvāt | aninditaḥ sukṛtakarmakāritayā | sukṛtakarmakāry aprakṣveditatvāt | aprakṣvedito'kaukṛtyatvāt | akaukṛtyo'tāpatvāt | atāpaḥ satyabhūtatvāt | satyabhūto'viṣaṃvādakatvāt | aviṣaṃvādako yathāvāditathākāritvāt | yathāvāditathākārī sukṛtatvāt | sukṛto'nanuyogatvāt | ananuyogo'skhalitatvāt | askhalitaḥ susthitatvāt | susthito'vinivartanīyatvāt | avinivartanīyaḥ sattvāvekṣatvāt | sattvāvekṣo mahākaruṇāmūlatvāt | mahākaruṇāmūlo'parikheditatvāt | aparikheditaḥ sattvaparipācanavidhijñatvāt | sattvaparipācanavidhijño'nātmasukhatvāt | anātmasukho niṣpratikāratvāt | niṣpratikāro nirāmiṣatvāt | nirāmiṣo dharmapratiśaraṇabhūtatvāt | dharmapratiśaraṇabhūto durbalasattvāvekṣatvāt | durbalasattvāvekṣas trāṇabhūtatvāt | trāṇabhūtaḥ śaraṇabhūtatvāt | śaraṇabhūtaḥ parāyaṇbhūtatvāt | parāyaṇabhūto'kliṣṭatvāt | akliṣṭaḥ suparīkṣitatvāt | suparīkṣito'nākṣiptatvāt | anākṣiptaḥ kuśalāśayatvāt | kuśalāśayo niṣkiṃcanatvāt | niṣkiṃcanaḥ supariśuddhatvāt | supariśuddhaḥ suśuklatvāt | suśuklo'dhyātmavimalatvāt | adhyātmavimalo bāhyaśuddhatvāt | bāhyaśuddhaḥ sarvākārapariśuddhatvāt.

ayam, bhadanta śāradvatīputra, bodhisattvānām āśayo mātsaryaprahāṇāya draṣṭavyaḥ, āśayo'kṣayo draṣṭavyo mātsaryasattvaparipācanayā |

āśayo duḥśīlamalaprahāṇāya draṣṭavyaḥ, āśayo'kṣayo draṣṭavyo duḥśīlasattvaparipācanayā |

āśayo vyāpādakhiladoṣaprahāṇāya draṣṭavyaḥ, āśayo'kṣayo draṣṭavyo duṣṭacittasattvaparipācanayā |

āśayo kausīdyaprahāṇāya draṣṭavyaḥ, āśayo'kṣayo draṣṭavyo kusīdasattvaparipācanayā |

āśayo vikṣiptacittaprahāṇāya draṣṭavyaḥ, āśayo'kṣayo draṣṭavyo vikṣiptacittasattvaparipācanayā |

āśayo duṣprajñāprahāṇāya draṣṭavyaḥ, āśayo'kṣayo draṣṭavyo duṣprajñāsattvaparipācanayā |

evaṃ, bhadanta śāradvatīputrāśayaḥ sarvasattvānām sarvākuśaladharmaprahāṇāya draṣṭavyaḥ, āśayo'kṣayo draṣṭavyaḥ sarvasattvānāṃ kuśaladharmaprayogāvatāraṇatayā |

ayam ucyate, bhadanta śāradvatīputra, bodhisattvānām akṣaya āśayaḥ |
Like what you read? Consider supporting this website: