Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 56

evaṃ yathāvatsargamupākhyāyopasaṃharannāha-

ityeṣa prakṛtivikṛtaḥ pravartate tattvabhūtabhāvākhyaḥ /
pratipuruṣavimokṣārthaṃ svārtha iva parārtha ārambhaḥ // ISk_56 //

itikaraṇena sargasamāptiṃ dyotayati / eṣa ityuktamapi pratyāmnāyārthaṃ punarapekṣate / prakṛtyā kṛtaḥ prakṛtikṛtaḥ / anena vākyaparisamāptyarthaṃ vītāvītābhyāṃ siddhaṃ pradhānāstitvam / aṇvādipratiṣedhaṃ cāpekṣate / prakṛtikṛta eva nāṇvādikṛtaḥ / pravartata iti kriyāprabandhamāha / pravṛtto na pravartsyati kiṃ tarhi pravartata evānantānāṃ śarīrādibhāvena parasparānugraheṇa ca / neyaṃ kriyā kadācidapi bhūtabhaviṣyadrūpā bhavati / kintarhi vartamānarūpā / yathā vahanti nadyaḥ, tiṣṭhanti parvatā iti / tattvabhūtabhāvākhya ityuktānāṃ nigamārthaṃ pratyāmnāyaṃ karoti / tattvākhyo mahadādibhirbhāvākhyo vyomādiḥ / puruṣaṃ puruṣaṃ prati vimokṣaḥ pratipuruṣavimokṣaḥ / tadarthaṃ pratipuruṣavimokṣārtham / sarvapuruṣādhikāranibaddhāyāḥ sarvaśakternirākāṃkṣīkaraṇārthamityarthaḥ / svārtha iva parārtha ārambhaḥ / kāryakāraṇabhāvena / tatra kāryasya tāvacchabdādeḥ svārtha ivendriyāṇāṃ viṣayabhāvaḥ / indriyāṇāmaprāptaviṣayāṇāṃ laulyamadhiṣṭhānavikārānumeyaṃ svārthamiva / karaṇānāṃ ca saṃkalpābhimānādhyavasāyānāṃ viṣayadvāribhāvopagamanaṃ manaḥprabhṛtīnāṃ ca svapravṛttiviṣayatvam / mano'haṃkārayośca buddhau svapravṛttyupasaṃhāro buddheśca śāntaghoramūḍhatvaṃ vyavasāyakartṛtvaṃ ca sattarajastamasāṃ ca prakāśapravṛttiniyamalakṣaṇairdharmaiḥ parasparopakāritvam / na caiṣa svārthaḥ, sarvasyāsyācaitanyāt / kiṃ tarhi parārtha evāyamārambhaḥ / saṃghātatvāditi /
āha, yaduktaṃ pratipuruṣavimokṣārthamayamārambha iti tadayuktam / ācāryavipratipatteḥ / pratipuruṣamanyatpradhānaṃ śarīrādyarthaṃ karoti / teṣāṃ ca māhātmyaśarīrapradhānaṃ yadā pravartate tadetarāṇyapi / tannivṛttau ca teṣāmapi nivṛttiriti paurikaḥ sāṃkhyācāryo manyate / tatkathamapratiṣidhyaikā prakṛtirabhyupagamyate iti ?
ucyate- na, pramāṇābhāvāt / na tāvatpratyakṣata eva tacchakyaṃ niścetum / pradhānānāmatīndriyatvāt / liṅgaṃ cāsandigdhaṃ nāsti / āptāśca no nābhidadhurato manyāmahe naitadevamiti / kiṃca ekenārthaparisamāpteḥ / aparimitatvādetadekaṃ pradhānamalaṃ sarvapuruṣaśarīrotpādanāya / tasmādanyaparikalpanānarthakyam / parimitamiti cedatha matam, parimitaṃ pradhānamiti na, ucchedaprasaṃgāt / evamapi tasyocchedaḥ prāptaḥ kṣīravat / tathā ca saṃsārocchedaprasaṃgaḥ / kiṃ ca anavasthāprasaṃgāt / ekasyeśvarasya yogino vecchāyogādanekaśarīratvam / tatparimitādayuktam / pratiśarīraṃ pradhānaparikalpane pradhānānavasthā bhavati / parimitaśarīrakāraṇatvābhyupagamādanyaparikalpanānarthakyam / tataśca pradhānaikatvameva / tasmādayuktaṃ pratipuruṣaṃ pradhānānīti / yattūktaṃ māhātmyaśarīrapradhānapravṛttāvitareṣāṃ pravṛtistannivṛttau nivṛttirityatra brūmaḥ- na, atiśayābhāvāt / yathā kṣetrajñānāṃ niratiśayatvāditaretarāpravartakatvamevameṣāmapi sātiśayatve pradhānānupapattiprasaṃgaḥ, vaiṣamyāt / tasmādyuktaṃ pratipuruṣavimokṣārthamekā prakṛtiḥ pravartata iti // 56 //

Like what you read? Consider supporting this website: