Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 27

āha, ekādaśendriyāṇi ahaṅkārādutpadyanta iti prāgapadiṣṭam / idānīṃ buddhīndriyakarmendriyāṇi daśāpadiśyante / tadidaṃ padārthanyūnamiti /
ucyate- syādetadevam, yadyetāvadindriyaparva syāt / kiṃ tarhīti-

saṅkalpakamatra manaḥ

atrendriyaparvaṇi mano bhavadbhiḥ pratyavagantavyam / tatra saṃkalpakamiti lakṣaṇamācakṣmahe / saṃkalpo'bhilāṣa icchātṛṣṇetyādyanarthāntaram / saṃkalpayatīti saṃkalpakam / etanmanaso lakṣaṇam /
tasmādasya pratyakṣato'nupalabhyamānasyāstitvamavasīyate / kasmāt ? vyastasamastānāmindriyāntarāṇāṃ tadasambhavāt / apohya hi manaḥ saṃkalpaṃ vyastānāmindriyāntarāṇāṃ bhavānparikalpayet samastānāṃ ? kiṃ cātaḥ ? tanna tāvadvyasthānāmindriyāṇāṃ saṃkalpo bhavati / kiṃ kāraṇam ? aniyataviṣayatvāt / niyato hi śrotrādīnāṃ śabdādirviṣayaḥ / aniyataviṣayaśca saṃkalpaḥ / kiṃca trikālaviṣayatvāt / vartamānaviṣayā śrotrādivṛttiḥ trikālaviṣayaśca saṃkalpaḥ / tasmānna vyastānāṃ nāpi samastānām / badhirādiṣu tadabhāvaprasaṃgāt / yadi samastendriyavṛttiḥ saṃkalpaḥ syātprāṇādivaditi cet syānmatam, yathā samastendriyavṛttiḥ prāṇādiḥ, na cānyataravaikalye tadabhāvaḥ, evaṃ samastendriyavṛttiḥ saṃkalpaḥ syānna cānyataravaikalye tadabhāvaḥ syāditi / etaccānupapannam / viśeṣitatvāt / nirviṣayā prāṇādivṛttiḥ / śabdādiviṣayastu saṃkalpa iti viśeṣitam / tasmādvyastasamastānāmindriyāṇāṃ saṃkalpānupapattermanaso liṅgametadastitve iti siddham /
āha, tadavadhāraṇīyam, indriyadvaividhyāt / dviprakārāṇi hīndriyāṇi purastādupadiṣṭāni / tatra mano'pyavadhāraṇīyaṃ kiṃ buddhīndriyamatha karmendriyamiti ?
ucyate-

taccendriyamubhayathā samākhyātam /

hyarthe caḥ paṭhitaḥ / taddhīndriyamubhayathetyarthaḥ / mano na kevalaṃ buddhīndriyamapi tu karmendriyamapi /
niyamahetvabhāvādayuktamiti cet syātpunaretat, ko'tra niyamahetuḥ yadindriyatvāviśeṣe manasa evobhayapracāratvamabhyupagamyate, nānyeṣāmiti ?
ucyate-

antastrikālaviṣayaṃ tasmādubhayapracāraṃ tat // ISk_27 //

trikālaviṣayatvāt / iha yasyāntastriṣu ca kāleṣu karaṇasya vṛttistadubhayapracāram, tadyathā buddhiḥ / sākṣāt viṣayānabhisandhānādatītānāgatavartamānaviṣayatvācca mano'ntastrikālaviṣayam / tasmādubhayapracāraṃ taditi siddham // 27 //

// yuktidīpikāyāṃ sāṃkhyasaptatipaddhatau ṣaṣṭhamāhnikam //

Like what you read? Consider supporting this website: