Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXCV

śrīvasiṣṭha uvāca |
aho nu saṃprabuddho'si rāghavāghavighātinī |
vāgiyaṃ tava saṃpannā prabuddheṣvavahāsinī || 1 ||
[Analyze grammar]

vibhātīvāsadevedamasaṃkalpena śāmyati |
etacchāntistu nirvāṇamityeva paramārthatā || 2 ||
[Analyze grammar]

kalpanākalpane rūpaṃ parasyaivetarasya no |
spandanāspandane vāyoryathā nātraikatādvite || 3 ||
[Analyze grammar]

prabuddhasyaiva yā puṃsaḥ śilājaṭharavatsthitiḥ |
śāntau vyavahṛtau vāpi sāmalā muktatocyate || 4 ||
[Analyze grammar]

vayamasminpade sthitvā rāghavāghavighātini |
śāntatve vyavahāre ca samamitthamavasthitāḥ || 5 ||
[Analyze grammar]

asminneva pade nityaṃ brahmaviṣṇuharādayaḥ |
tiṣṭhanti vyavahārasthā api śāntā jñarūpiṇaḥ || 6 ||
[Analyze grammar]

śailodarasthitimatāṃ prabuddhānāmanāmayam |
asmākaṃ padamevaṃ tadālabhyaitadihoṣyatām || 7 ||
[Analyze grammar]

śrīrāma uvāca |
brahmaṇyevamasadrūpamanutpannamabhāsuram |
anārambhamanākāramevedaṃ bhāsate jagat || 8 ||
[Analyze grammar]

mṛgatṛṣṇāmbusadṛśaṃ taraṅgāvartivārivat |
rucakādīva kanake svapnasaṃkalpaśailavat || 9 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
buddhavānasi cedrāma tatsvabodhavivṛddhaye |
kuru saṃśayavicchedaṃ pṛcchataḥ pracchakasya me || 10 ||
[Analyze grammar]

itthaṃ nityānubhūto'pi śirastho'pyatibhāsuraḥ |
jagadākhyo'yamābhāsaḥ kathaṃ nāma na vidyate || 11 ||
[Analyze grammar]

śrīrāma uvāca |
pūrvamevedamutpannaṃ na kiṃcana kadācana |
tena vandhyāsutasyāsya na sattā kalpanādṛte || 12 ||
[Analyze grammar]

kimivāsyā jagadbhrānteḥ kāraṇaṃ protthitā yataḥ |
na kāraṇaṃ vinā kāryaṃ kiṃcitsaṃbhavati kvacit || 13 ||
[Analyze grammar]

na cāvikāramajaraṃ savikāraṃ kṣayādṛte |
kāraṇaṃ kvacideveha kiṃcidbhavitumarhati || 14 ||
[Analyze grammar]

brahmaivedamanākhyātma kāraṇaṃ pravijṛmbhate |
tatkva kasya kathaṃ nāma jagacchabdārthasaṃvidaḥ || 15 ||
[Analyze grammar]

tadanākhye pade śānte cirātprathamacetanam |
kaṃcitkālalavaṃ tiṣṭhatyātivāhikadehabhṛt || 16 ||
[Analyze grammar]

kṣaṇe vatsarasaṃvittiṃ svapne tvamiva cetati |
kākatālīyavattatra candrārkādīṃśca paśyati || 17 ||
[Analyze grammar]

saṃkalpaikātmanastasya deśakālakriyānvitam |
atyantameva vyomnyeva bhuvanaṃ bhāsate svayam || 18 ||
[Analyze grammar]

tasminmithyopasaṃpanne sa mithyāpuruṣastataḥ |
mithyaiva tatsamācāraṃ kurvanviparivartate || 19 ||
[Analyze grammar]

adhastādūrdhvamāyāti punarūrdhvādbrajatyadhaḥ |
kalpitānantasaṃbhārapadārthānarthasaṃbhramaḥ || 20 ||
[Analyze grammar]

kākatālīyavattasya saṃkalpasya bhavedyadi |
yadyathā tattathādyāpi susthirāmāttavānsthitim || 21 ||
[Analyze grammar]

śilā vandhyāsutamukhe vyomacūrṇena rañjanam |
karotītyādivadidaṃ mithyā jagadupasthitam || 22 ||
[Analyze grammar]

satyamevedamathavā mithyātvaṃ tu kutaḥ kila |
na mithyātvaṃ na satyatvaṃ kimapīdamajaṃ tatam || 23 ||
[Analyze grammar]

ākāśakośavatsvacchaṃ śilājaṭharavaddhanam |
pāṣāṇamaunavaccedaṃ śāntamevākṣayaṃ jagat || 24 ||
[Analyze grammar]

cinmātrasarvasaṃkalpe virāḍātmātivāhike |
dehe saṃvedanaṃ vyoma jagadityavabhāsate || 25 ||
[Analyze grammar]

evaṃ brahma mahākāśamevedaṃ kva jagatkathā |
śāntaṃ samasamābhogamekamādyantavarjitam || 26 ||
[Analyze grammar]

yathā payasi vīcīnāmunmajjananimajjanaiḥ |
na jalānyatvamevaṃ hi bhāvābhāvaiḥ paraiḥ pare || 27 ||
[Analyze grammar]

parāvaravidaḥ kecidetasminparame pade |
śuddhe pariṇamantyantarvāribindurivāmbhasi || 28 ||
[Analyze grammar]

pare'paramidaṃ bhāti parasyeva parātmakam |
saṃbhavantyamale śānte na jaganti na tatkriyāḥ || 29 ||
[Analyze grammar]

svapne svapna iti jñāte dṛśye brahmatayāpi ca |
mṛgāmbuni paratvena ko bhāvayati bhāvanām || 30 ||
[Analyze grammar]

paramārthacamatkāramantaḥsthānubhavaṃ vinā |
anyasyānyaṃ na jānāti sīdhusvādumiva dvijaḥ || 31 ||
[Analyze grammar]

nirvāya nija ātmāyaṃ parivṛtyāvalokitaḥ |
cetyonmukhatvamutsṛjya saṃtiṣṭhecchānta ātmani || 32 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
dṛśyaṃ bījāṅkura iva sthitaṃ brahmaṇi kāraṇe |
iti sargādisadbhāvaḥ kasmānnehopapadyate || 33 ||
[Analyze grammar]

śrīrāma uvāca |
bīje'ṅkuro'ṅkuratayā saṃśrito nopalabhyate |
bījodare tu yā sattā bījameva hi sā bhavet || 34 ||
[Analyze grammar]

brahmaṇo'ntarjagattaivaṃ jagattaivopalabhyate |
asti cettadbhavennityaṃ sā brahmaivāvikāri tat || 35 ||
[Analyze grammar]

avikārādanākārādvikāryākṛtibhāsuram |
udetīti kilāsmābhirnaiva dṛṣṭaṃ na ca śrutam || 36 ||
[Analyze grammar]

anākṛtāvākṛtimanna caitatsthātumarhati |
paramāṇau na caivāntariva saṃbhānti meravaḥ || 37 ||
[Analyze grammar]

samudgake ratnamiva jagadbrahmaṇi tiṣṭhati |
mahākāraṃ nirākāra ityunmattavaco bhavet || 38 ||
[Analyze grammar]

śāntaṃ paraṃ ca sākārasyādhāra iti rājate |
na vaktuṃ rājate kveva sākārasyāvināśitā || 39 ||
[Analyze grammar]

bodha evāyamākāra iti kalpanayāpi dhīḥ |
apūrvaiḥ svapnavadrūḍhaiḥ saṃsārairnopalabhyate || 40 ||
[Analyze grammar]

apūrva eva svapno'yaṃ yadvai sargo'nubhūyate |
svapnaḥ kilānubhūtārthaḥ svabhyasta iva dṛśyate || 41 ||
[Analyze grammar]

yadeva jāgrattatsvapna iti nātropapadyate |
svapne pradagdhaḥ puruṣaḥ kathaṃ prātarvilokyate || 42 ||
[Analyze grammar]

aśarīrasya na svapna ityetadapi nocitam |
saṃbhavanti piśācādyāsteṣāṃ ca svapnavatsthitiḥ || 43 ||
[Analyze grammar]

tasmātsvapnavadābhāsaḥ saṃvidātmani saṃsthitaḥ |
sargādinānākṛtinā paramātmā nirākṛtiḥ || 44 ||
[Analyze grammar]

svapne cideva śailādirūpeṇātmani tiṣṭhati |
brahmātmākhilamukto'sāvanyenāsau kṛto yadi || 45 ||
[Analyze grammar]

nehāstitvaṃ na nāstitvamupalabdhe'nubhūyate |
naivānubhavitṛtvaṃ ca na cānubhavanakramaḥ || 46 ||
[Analyze grammar]

kimapīdamanākhyeyaṃ buddhenaivānubhūyate |
svasaṃvedanasaṃvedyaṃ sattāsattāvijṛmbhitam || 47 ||
[Analyze grammar]

abhāvarūpiṇo bhāvā abhāvā bhāvarupiṇaḥ |
sarvadā sarvathā sarve bhānti bhāsuratāṃ gatāḥ || 48 ||
[Analyze grammar]

bṛṃhati brahmaṇi brahma vyoma vyomani vardhate |
na copapadyate kiṃcidbrahma vyomni vibṛṃhaṇam || 49 ||
[Analyze grammar]

draṣṭṛdṛśyadṛgātmāyamahaṃ sargādivibhramaḥ |
śāntaścidvyomavistāro na kuḍyādyupapadyate || 50 ||
[Analyze grammar]

yathā na sanna kuḍyādi svasaṃkalpanapattanam |
tathaivāyaṃ jagaditi śāntamekamanāmayam || 53 ||
[Analyze grammar]

pūrṇaṃ hi paramaṃ śāntamidaṃ sarvamakhaṇḍitam |
aniṅganamanābhāsamanādyantamacetitam || 52 ||
[Analyze grammar]

ajanmamaraṇaṃ śāntamanādinidhanaṃ mahat |
anupādhi nirākāraṃ svapadaṃ buddhavānaham || 53 ||
[Analyze grammar]

yā saṃvidantaḥ sphurati saivopāyāti vākyatām |
yadbījaṃ līnamavanau tadyātyaṅkuratāṃ kila || 54 ||
[Analyze grammar]

śuddhajñānāmayaikātmā dvaitaikyaparivarjitaḥ |
manāgapi na jānāmi dvaitaikyakalanākalām || 55 ||
[Analyze grammar]

sarve tūṣṇīṃmayā eva jīvanmuktā ime janāḥ |
saṃśāntasarvasaṃrambhāḥ khe khabhāva iva sthitāḥ || 56 ||
[Analyze grammar]

jagatsparśamahārambhamapi tūṣṇīmidaṃ sthitam |
citraṃ bhittāviva kṛtaṃ manorājya ivoditam || 57 ||
[Analyze grammar]

śailādivotkīrṇasamaṃ kathāyāmiva varṇitam |
śambareṇeva racitaṃ vyomni svapna ivoditam || 58 ||
[Analyze grammar]

kila svapnavadevedaṃ sargādāveva bhāti yat |
abhittikaṃ niṣpratighaṃ jagatkevāsya satyatā || 59 ||
[Analyze grammar]

jagadbuddhāvidaṃ satyaṃ parijñānavato mṛṣā |
brahmātmaka idaṃ brahma śānte śāntaṃ parāmbaram || 60 ||
[Analyze grammar]

sarva eva ime bhāvāḥ saha sthāvarajaṅgamāḥ |
asmadādaya ākāśaṃ jagajjñaviṣayaṃ tathā || 61 ||
[Analyze grammar]

khamahaṃ khaṃ bhavāṃścitkhaṃ jagatkhaṃ khaṃ khameva ca |
cidākāśaikatāmetya bhajaikākāśarūpatām || 62 ||
[Analyze grammar]

jñānenākāśakalpena sarvātma gaganopamam |
jñeyābhinnena saṃbodhāttaṃ vande dvipadāṃ varam || 63 ||
[Analyze grammar]

cidrūpatvādudetīdaṃ jagattatraiva līyate |
akāraṇakamevāntaḥ paraṃ vyomaiva nirmalam || 64 ||
[Analyze grammar]

etatsarvapadātītaṃ sarvaṃśāstrakalātigam |
padamāsādya nirdvandvaṃ tvamākāśātmako'bhavaḥ || 65 ||
[Analyze grammar]

ahaṃ jagacca no pādapāṇyādi na ghaṭādi ca |
sarvamākāśamākāśamevāccha sūkṣyacidbhavet || 66 ||
[Analyze grammar]

sarvāpahnava evāyaṃ mayā yo darśitastava |
sa nindyo vādināṃ vādeṣvātmajñāneṣu rājate || 67 ||
[Analyze grammar]

kāṣṭhamaunātmako vāde na sarvāpahnavo yadā |
kriyate tena vādeṣu nātmajñānaṃ prasīdati || 68 ||
[Analyze grammar]

pratyakṣādipramāṇānāṃ yadagamyamacihnitam |
svānubhūtibhavaṃ brahma vādaistallabhyate katham || 69 ||
[Analyze grammar]

sarvāgamārthasamatītamacihnamacchamākāśamekamajamādyamanāmarūpam |
śuddhaṃ cidātmakamihāstyanubhūtimātraṃ śāntābhidhānakalanaṃ malaśaṅkayālam || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXCV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: