Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XV

śrīrāma uvāca |
mudhaivābhyutthito mohānmudhaiva parivardhate |
mithyāmayena bhīto'smi durahaṃkāraśatruṇā || 1 ||
[Analyze grammar]

ahaṃkāravaśādeva doṣakośakadarthatām |
dadāti dīnadīnānāṃ saṃsāro vividhākṛtiḥ || 2 ||
[Analyze grammar]

ahaṃkāravaśādāpadahaṃkārāhurādhayaḥ |
ahaṃkāravaśādīhā tvahaṃkāro mamāmayaḥ || 3 ||
[Analyze grammar]

tamahaṃkāramāśritya paramaṃ ciravairiṇam |
na bhuje na pibāmyambhaḥ kimu bhogānbhuje mune || 4 ||
[Analyze grammar]

saṃsārarajanī dīrghā māyā manasi mohinī |
tato'haṃkāradoṣeṇa kirāteneva vāgurā || 5 ||
[Analyze grammar]

yāni duḥkhāni dīrghāṇi viṣamāṇi mahānti ca |
ahaṃkārātprasūtāni tānyagātkhadirā iva || 6 ||
[Analyze grammar]

śamendusaiṃhikeyāsyaṃ guṇapadmahimāśanim |
sāmyameghaśaratkālamahaṃkāraṃ tyajāmyaham || 7 ||
[Analyze grammar]

nāhaṃ rāmo na me vāñchā bhāveṣu na ca me manaḥ |
śānta āsitumicchāmi svātmanīva jino yathā || 8 ||
[Analyze grammar]

ahaṃkāravaśādyadyanmayā bhuktaṃ hutaṃ kṛtam |
sarvaṃ tattadavastveva vastvahaṃkārariktatā || 9 ||
[Analyze grammar]

ahamityasti cedbrahmannahamāpadi duḥkhitaḥ |
nāsti cetsukhitastasmādanahaṃkāritā varam || 10 ||
[Analyze grammar]

ahaṃkāraṃ parityajya mune śāntamanastayā |
avatiṣṭhe gatodvego bhogaugho bhaṅgurāspadaḥ || 11 ||
[Analyze grammar]

brahmanyāvadahaṃkāravāridaḥ parijṛmbhate |
tāvadvikāsamāyāti tṛṣṇākuṭajamañjarī || 12 ||
[Analyze grammar]

ahaṃkāraghane śānte tṛṣṇā navataḍillatā |
śāntadīpaśikhāvṛttyā kvāpi yātyatisatvaram || 13 ||
[Analyze grammar]

ahaṃkāramahāvindhye manomattamahāgajaḥ |
visphūrjati ghanāsphoṭaiḥ stanitairiva vāridaḥ || 14 ||
[Analyze grammar]

iha dehamahāraṇye ghanāhaṃkārakesarī |
yo'yamullasati sphārastenedaṃ jagadātatam || 15 ||
[Analyze grammar]

tṛṣṇātantulavaprotā bahujanmaparamparā |
ahaṃkārograkhiṅgena kaṇṭhe muktāvalī kṛtā || 16 ||
[Analyze grammar]

putramitrakalatrāditantramantravivarjitam |
prasāritamaneneha mune'haṃkāravairiṇā || 17 ||
[Analyze grammar]

pramārjite'hamityasminpade svayamapi drutam |
pramārjitā bhavantyete sarva eva durādhayaḥ || 18 ||
[Analyze grammar]

ahamityambude śānte śanaiśca śamaśātinī |
manogaganasaṃmohamihikā kvāpi gacchati || 19 ||
[Analyze grammar]

nirahaṃkāravṛtterme maurkhyācchokena sīdataḥ |
yatkiṃciducitaṃ brahmaṃstadākhyātumihārhasi || 20 ||
[Analyze grammar]

sarvāpadāṃ nilayamadhruvamantarasthamunmuktamuttamaguṇena na saṃśrayāmi |
yatnādahaṃkṛtipadaṃ parito'tiduḥkhaṃ śeṣeṇa māṃ samanuśādhi mahānubhāva || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: