Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter V

śrīvālmīkiruvāca |
athonaṣoḍaśe varṣe vartamāne raghūdvahe |
rāmānuyāyini tathā śatrughne lakṣmaṇe'pi ca || 1 ||
[Analyze grammar]

bharate saṃsthite nityaṃ mātāmahagṛhe sukham |
pālayatyavaniṃ rājñi yathāvadakhilābhimām || 2 ||
[Analyze grammar]

janyatrārthaṃ ca putrāṇāṃ pratyahaṃ saha mantribhiḥ |
kṛtamantre mahāprājñe tajjñe daśarathe nṛpe || 3 ||
[Analyze grammar]

kṛtāyāṃ tīrthayātrāyāṃ rāmo nijagṛhe sthitaḥ |
jagāmānudinaṃ kārśyaṃ śaradīvāmalaṃ saraḥ || 4 ||
[Analyze grammar]

kumārasya viśālākṣaṃ pāṇḍutāṃ mukhamādade |
pākaphulladalaṃ śuklaṃ sālimālamivāmbujam || 5 ||
[Analyze grammar]

kapolatalasaṃlīnapāṇiḥ padmāsanasthitaḥ |
cintāparavaśastūṣṇīmavyāpāro babhūva ha || 6 ||
[Analyze grammar]

kṛśāṅgaścintayā yuktaḥ khedī paramadurmanāḥ |
novāca kasyacitkiṃcillipikarmārpitopamaḥ || 7 ||
[Analyze grammar]

khedātparijanenāsau prārthyamānaḥ punaḥ punaḥ |
cakārāhnikamācāraṃ parimlānamukhāmbujaḥ || 8 ||
[Analyze grammar]

evaṃguṇaviśiṣṭaṃ taṃ rāmaṃ guṇagaṇākaram |
ālokya bhrātarāvasya tāmevāyayaturdaśām || 9 ||
[Analyze grammar]

tathā teṣu tanūjeṣu khedavatsu kṛśeṣu ca |
sapatnīko mahīpālaścintāvivaśatāṃ yayau || 10 ||
[Analyze grammar]

kā te putra ghanā cintetyevaṃ rāmaṃ punaḥ punaḥ |
apṛcchatsnigdhayā vācā naivākathayadasya saḥ || 11 ||
[Analyze grammar]

na kiṃcittāta me duḥkhamityuktvā pituraṅkagaḥ |
rāmo rājīvapatrākṣastūṣṇīmeva sma tiṣṭhati || 12 ||
[Analyze grammar]

tato daśaratho rājā rāmaḥ kiṃ khedavāniti |
apṛcchatsarvakāryajñaṃ vasiṣṭhaṃ vadatāṃ varam || 13 ||
[Analyze grammar]

ityuktaścintayitvā sa vasiṣṭhamuninā nṛpaḥ |
astyatra kāraṇaṃ śrīmanmā rājanduḥkhamastu te || 14 ||
[Analyze grammar]

kopaṃ viṣādakalanāṃ vitataṃ ca harṣaṃ nālpena kāraṇavaśena vahanti santaḥ |
sargeṇa saṃhṛtijavena vinā jagatyāṃ bhūtāni bhūpa na mahānti vikāravanti || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter V

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: