Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter III

bharadvāja uvāca |
jīvanmuktasthitiṃ vrahmankṛtvā rāghavamāditaḥ |
kramātkathaya me nityaṃ bhaviṣyāmi sukhī yathā || 1 ||
[Analyze grammar]

śrīvālmīkiruvāca |
bhramasya jāgatasyāsya jātasyākāśavarṇavat |
apunaḥsmaraṇaṃ manye sādho vismaraṇaṃ varam || 2 ||
[Analyze grammar]

dṛśyātyantābhāvabodhaṃ vinā tannānubhūyate |
kadācitkenacinnāma svabodho'nviṣyatāmataḥ || 3 ||
[Analyze grammar]

sa ceha saṃbhavatyeva tadarthamidamātatam |
śāstramākarṇayasi cettattvamāpsyasi nānyathā || 4 ||
[Analyze grammar]

jagadbhramo'yaṃ dṛśyo'pi nāstyevetyanubhūyate |
varṇo vyomna ivākhedādvicāreṇāmunā'nagha || 5 ||
[Analyze grammar]

dṛśyaṃ nāstīti bodhena manaso dṛśyamārjanam |
saṃpannaṃ cettadutpannā parā nirvāṇanirvṛtiḥ || 6 ||
[Analyze grammar]

anyathā śāstragarteṣu luṭhatāṃ bhavatāmiha |
bhavatyakṛtrimājñānāṃ kalpairapi na nirvṛtiḥ || 7 ||
[Analyze grammar]

aśeṣeṇa parityāgo vāsanānāṃ ya uttamaḥ |
mokṣaṃ ityucyate brahmansa eva vimalakramaḥ || 8 ||
[Analyze grammar]

kṣīṇāyāṃ vāsanāyāṃ tu ceto galati satvaram |
kṣīṇāyāṃ śītasaṃtatyāṃ brahmanhimakaṇo yathā || 9 ||
[Analyze grammar]

ayaṃ vāsanayā deho dhriyate bhūtapañjaraḥ |
tanunāntarniviṣṭena muktaughastantunā yathā || 10 ||
[Analyze grammar]

vāsanā dvividhā proktā śuddhā ca malinā tathā |
malinā janmano hetuḥ śuddhā janmavināśinī || 11 ||
[Analyze grammar]

ajñānasughanākārā ghanāhaṃkāraśālinī |
punarjanmakarī proktā malinā vāsanā budhaiḥ || 12 ||
[Analyze grammar]

punarjanmāṅkuraṃ tyaktvā sthitā saṃbhṛṣṭabījavat |
dehārthaṃ dhriyate jñātajñeyā śuddheti cocyate || 13 ||
[Analyze grammar]

apunarjanmakaraṇī jīvanmukteṣu dehiṣu |
vāsanā vidyate śuddhā dehe cakra iva bhramaḥ || 14 ||
[Analyze grammar]

ye śuddhavāsanā bhūyo na janmānarthabhājanam |
jñātajñeyāsta ucyante jīvanmuktā mahādhiyaḥ || 15 ||
[Analyze grammar]

jīvanmuktipadaṃ prāpto yathā rāmo mahāmatiḥ |
tatte'haṃ śṛṇu vakṣyābhi jarāmaraṇaśāntaye || 16 ||
[Analyze grammar]

bharadvāja mahābuddhe rāmakramamimaṃ śubham |
śṛṇu vakṣyāmi tenaiva sarvaṃ jñāsyasi sarvadā || 17 ||
[Analyze grammar]

vidyāgṛhādviniṣkramya rāmo rājīvalocanaḥ |
divasānyanayadgehe līlābhirakutobhayaḥ || 18 ||
[Analyze grammar]

atha gacchati kāle tu pālayatyavaniṃ nṛpe |
prajāsu vītaśokāsu sthitāsu vigatajvaram || 19 ||
[Analyze grammar]

tīrthapuṇyāśramaśreṇīrdraṣṭumutkaṇṭhitaṃ manaḥ |
rāmasyābhūdbhṛśaṃ tatra kadācidguṇaśālinaḥ || 20 ||
[Analyze grammar]

rāghavaścintayitvaivamupetya caraṇau pituḥ |
haṃsaḥ padmāviva navau jagrāha nakhakesarau || 21 ||
[Analyze grammar]

śrīrāma uvāca |
tīrthāni devasadmāni vanānyāyatanāni ca |
draṣṭumutkaṇṭhitaṃ tāta mamedaṃ nātha mānasam || 22 ||
[Analyze grammar]

tadetāmarthitāṃ pūrvāṃ saphalāṃ kartumarhasi |
na so'sti bhuvane nātha tvayā yo'rthī na mānitaḥ || 23 ||
[Analyze grammar]

iti saṃprārthito rājā vasiṣṭhena samaṃ tadā |
vicāryāmuñcadevainaṃ rāmaṃ prathamamarthinam || 24 ||
[Analyze grammar]

śubhe nakṣatradivase bhrātṛbhyāṃ saha rāghavaḥ |
maṅgalālaṃkṛtavapuḥ kṛtasvastyayano dvijaiḥ || 25 ||
[Analyze grammar]

vasiṣṭhaprahitairvipraiḥ śāstrajñaiśca samanvitaḥ |
snigdhaiḥ katipayaireva rājaputravaraiḥ saha || 26 ||
[Analyze grammar]

ambābhirvihitāśībhirāliṅgyāliṅgya bhūṣitaḥ |
niragātsvagṛhāttasmāttīrthayātrārthamudyataḥ || 27 ||
[Analyze grammar]

nirgataḥ svapurātpauraistūryaghoṣeṇa vāditaḥ |
pīyamānaḥ purastrīṇāṃ netrairbhṛṅgaughabhaṅguraiḥ || 28 ||
[Analyze grammar]

grāmīṇalalanālolahastapadmāpanoditaiḥ |
lājavarṣairvikīrṇātmā himairiva himācalaḥ || 29 ||
[Analyze grammar]

āvarjayanvipragaṇānpariśṛṇvanprajāśiṣaḥ |
ālokayandigantāṃśca paricakrāma jāṅgalān || 30 ||
[Analyze grammar]

athārabhya svakāttasmātkramātkośalamaṇḍalāt |
snānadānatapodhyānapūrvakaṃ sa dadarśa ha || 31 ||
[Analyze grammar]

nadītīrāṇi puṇyāni vanānyāyatanāni ca |
jaṅgalāni janānteṣu taṭānyabdhimahībhṛtām || 32 ||
[Analyze grammar]

mandākinīmindunibhāṃ kālindīṃ cotpalāmalām |
sarasvatīṃ śatadrūṃ ca candrabhāgāmirāvatīm || 33 ||
[Analyze grammar]

veṇīṃ ca kṛṣṇaveṇīṃ ca nirvindhyāṃ sarayūṃ tathā |
carmaṇvatīṃ vitastāṃ ca vipāśāṃ bāhudāmapi || 34 ||
[Analyze grammar]

prayāgaṃ naimiṣaṃ caiva dharmāraṇyaṃ gayāṃ tathā |
vārāṇasīṃ śrīgiriṃ ca kedāraṃ puṣkaraṃ tathā || 35 ||
[Analyze grammar]

mānasaṃ ca kramasarastathaivottaramānasam |
vaḍavāvadanaṃ caiva tīrthavṛndaṃ sa sādaram || 36 ||
[Analyze grammar]

agnitīrthaṃ mahātīrthamindradyumnasarastathā |
sarāṃsi saritaścaiva tathā nadahradāvalīm || 37 ||
[Analyze grammar]

svāminaṃ kārtikeyaṃ ca śālagrāmaṃ hariṃ tathā |
sthānāni ca catuḥṣaṣṭiṃ hareratha harasya ca || 38 ||
[Analyze grammar]

nānāścaryavicitrāṇi caturabdhitaṭāni ca |
vindhyamandarakuñjāṃśca kulaśailasthalāni ca || 39 ||
[Analyze grammar]

rājarṣīṇāṃ ca mahatāṃ brahmarṣīṇāṃ tathaiva ca |
devānāṃ brāhmaṇānāṃ ce pāvanānāśramāñchubhān || 40 ||
[Analyze grammar]

bhūyobhūyaḥ sa babhrāma bhrātṛbhyāṃ saha mānadaḥ |
caturṣvapi diganteṣu sarvāneva mahītaṭān || 41 ||
[Analyze grammar]

amarakinnaramānavamānitaḥ samavalokya mahīmakhilāmimām |
upayayau svagṛhaṃ raghunandano vihṛtadik śivalokamiveśvaraḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter III

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: