Yoga-sutra with Bhoja Vritti [sanskrit]

9,596 words

The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.

Sūtra 3.44

tadevaṃ pūrvāntaviṣayāḥ parāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyā'nantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāśca maitryādiṣu balānītyevamādyāḥ samādhyupayoginīścāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhavāḥ prāṇādivāyubhavāśca siddhīścittadārḍhyāya samādheścāśvāsotpattaye pratipādyedānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha

sthūlasvarūpasūkṣmānvayārthavattvasaṃyamādbhūtajayaḥ || vibhūti 44 ||

vṛttiḥpañcānāṃ pṛthivyādīnāṃ bhūtānāṃ ye pañcā'vasthāviśeṣarūpā dharmāḥ sthūlatvādayastatra kṛtasaṃyamasya bhūtajayo bhavati | bhūtānyasya vaśyāni bhavantītyarthaḥ | tathā hibhūtānāṃ paridṛśyamānaṃ viśiṣṭākāravat sthūlarūpam | svarūpapañcaiṣāṃ yathākramaṃ kāryaṃ gandhasnehoṣṇatāpreraṇāvakāśadānalakṣaṇam | sūkṣmaṃ ca yathākramaṃ bhūtānāṃ kāraṇatvena vyavasthitāni gandhāditanmātrāṇi | anvayino guṇāḥ prakāśapravṛttisthitirūpatayā sarvatraivā'nvayitvena samupalabhyante | arthavattvaṃ teṣu eva guṇeṣu bhogāpavargasampādanākhyā śaktiḥ | tadevaṃ bhūteṣu pañcasu uktadharmalakṣaṇāvasthābhinneṣu pratyavasthaṃ saṃyamaṃ kurvan yogī bhūtajayī bhavati | tadyathāprathamaṃ sthūlarūpe saṃyamaṃ vidhāya tadanu svarūpe ityevaṃ krameṇa tasya kṛtasaṃyamasya saṃkalpānuvidhāyinyo vatsānusāriṇya iva gāvo bhūtaprakṛtayo bhavantītyarthaḥ || 44 ||

[English text for commentary available]

Like what you read? Consider supporting this website: