Yoga-sutra with Bhoja Vritti [sanskrit]

9,596 words

The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.

satyapi sarveṣāṃ tulyakleśatve mūlabhūtatvādavidyāyāḥ prādhānyaṃ pratipādayitumāha

avidyā kṣetramuttareṣāṃ prasuptatanuvicchinnodārāṇām || sādhana 4 ||

vṛttiḥavidyā moho'nātmanyātmābhimāna iti yāvat | kṣetraṃ prasavabhūmiruttareṣāmasmitādīnāṃ pratyekaṃ prasuptatanvādibhedena caturvidhānām | ato yatrāvidyā viparyayajñānarūpā śithilībhavati tatra kleśānāmasmitādīnāṃ nodbhavo dṛśyate | viparyayajñānasadbhāve ca teṣāmudbhavadarśanāt sthitameva mūlatvamavidyāyāḥ | prasuptatanuvicchinnodārāṇāmiti | tatra ye kleśāścittabhūmau sthitāḥ prabodhakābhāve svakāryaṃ nārabhante te prasuptā ityucyante | yathā bālāvasthāyāṃ bālasya hi vāsanārūpāḥ sthitā api kleśāḥ prabodhakasahakāryabhāve nābhivyajyante | te tanavo ye svasvapratipakṣabhāvanayā śithilīkṛtakāryasampādanaśaktayo vāsanā'vaśeṣatayā cetasyavasthitāḥ prabhūtāṃ sāmagrīmantareṇa svakāryamārabdhumakṣamā yathā'bhyāsavato yoginaḥ | te vicchinnā ye kenacidbalavatā kleśenābhibhūtaśaktayastiṣṭhanti yathā dveṣāvasthāyāṃ rāgo rāgāvasthāyāṃ dveṣaḥ | na hyanayoḥ parasparaviruddhayoryugapat sambhavo'sti | te udārā ye prāptasahakārisannidhayaḥ svaṃ svaṃ kāryamabhinirvartayanti yathā sadaiva yogaparipanthino vyutthānadaśāyām | eṣāṃ pratyekaṃ caturvidhānāmapi mūlabhūtatvena sthitā'pyavidyā'nvayitvena pratīyate | na hi kvacidapi kleśānāṃ viparyayānvayanirapekṣāṇāṃ svarūpamupalabhyate | tasmāt [pā0 tasyāṃ ca] mithyājñānarūpāyāmavidyāyāṃ samyagjñānena nivartitāyāṃ dagdhabījakalpānāmeṣāṃ na kvacit praroho'sti | ato'vidyānimittatvamavidyānvayaścaiteṣāṃ niścīyate | ataḥ sarve'pyavidyāvyapadeśabhājaḥ | sarveṣāṃ ca kleśānāṃ cittavikṣepakāritvādyoginā prathamameva taducchede yatnaḥ kārya iti || 4 ||

[English text for commentary available]

Like what you read? Consider supporting this website: