Yoga-sutra with Bhasya [sanskrit]

9,932 words

The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇā (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).

Sūtra 3.14

tatra --- śāntoditāvyapadeśyadharmānupātī dharmī || YS_3.14 ||

yogyatāvacchinnā dharmiṇaḥ śaktireva dharmaḥ. sa ca phalaprasavabhedānumita ekasyānyo'nyaśca paridṛṣṭaḥ. tatra vartamānaḥ svavyāpāramanubhavandharmī dharmāntarebhyaḥ śāntebhyaścāvyapadeśyebhyaśca bhidyate. yadā tu sāmānyena samanvāgato bhavati tadā dharmisvarūpamātratvātko'sau kena bhidyeta. tatra ye khalu dharmiṇo dharmāḥ śāntā uditā avyapadeśyāśceti, tatra śāntā ye kṛtvā vyāpārānuparatāḥ savyāpārā uditāste cānāgatasya lakṣaṇasya samanantarā vartamānasyānantarā atītāḥ kimarthamatītasyānantarā na bhavanti vartamānāḥ, pūrvapaścimatāyā abhāvāt. yathānāgatavartamānayoḥ pūrvapaścimatā naivamatītasya. tasmānnātītasyāsti samanantaraḥ tadanāgata eva samanantaro bhavati vartamānasyeti. athāvyapadeśyāḥ ke sarvaṃ sarvātmakamiti. yatroktam --- jalabhūmyoḥ pāriṇāmikaṃ rasādivaiśvarūpyaṃ sthāvareṣu dṛṣṭam. tathā sthāvarāṇāṃ jaṅgameṣu jaṅgamānāṃ sthāvareṣvityevaṃ jātyanucchedena sarvaṃ sarvātmakamiti. deśakālākāranimittāpabandhānna khalu samānakālamātmanāmabhivyaktiriti. ya eteṣvabhivyaktānabhivyakteṣu dharmeṣvanupātī sāmānyaviśeṣātmā so'nvayī dharmī. yasya tu dharmamātramevedaṃ niranvayaṃ tasya bhogābhāvaḥ. kasmāt, anyena vijñānena kṛtasya karmaṇo'nyatkathaṃ bhoktṛtvenādhikriyate. tatsmṛtyabhāvaśca nānyadṛṣṭasya smaraṇamanyasyāstīti. vastupratyabhijñānācca sthito'nvayī dharmī yo dharmānyathātvamabhyupagataḥ pratyabhijñāyate tasmānnedaṃ dharmamātraṃ niranvayamiti. 3.14

[English text for commentary available]

Like what you read? Consider supporting this website: