Yoga-sutra with Bhasya [sanskrit]

9,932 words

The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇā (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).

Sūtra 2.28

siddhā bhavati vivekakhyātirhānopāya iti, na ca siddhirantareṇa sādhanamityetadārabhyate --- yogāṅgānuṣṭhānādaśuddhikṣaye jñānadīptirā vivekakhyāteḥ || YS_2.28 ||

yogāṅgānyaṣṭāvabhidhāyiṣyamāṇāni. teṣāmanuṣṭhānātpañcaparvaṇo viparyayasyāśuddhirūpasya kṣayo nāśaḥ. tatkṣaye samyagjñānasyābhivyaktiḥ. yathā yathā ca sādhanānyanuṣṭhīyante tathā tathā tanutvamaśuddhirāpadyate. yathā yathā ca kṣīyate tathā tathā kṣayakramānurodhinī jñānasyāpi dīptirvivardhate. khalveṣā vivṛddhiḥ prakarṣamanubhavatyā vivekakhyāteḥ, ā guṇapuruṣasvarūpavijñānādityarthaḥ. yogāṅgānuṣṭhānamaśuddherviyogakāraṇam. yathā paraśuśchedyasya. vivekakhyātestu prāptikāraṇaṃ yathā dharmaḥ sukhasya nānyathā kāraṇam. kati caitāni kāraṇāni śāstre bhavanti. navaivetyāha. tadyathā ---
"utpattisthityabhivyaktivikārapratyayāptayaḥ /
viyogānyatvadhṛtayaḥ kāraṇaṃ navadhā smṛtam //" iti.

tatrotpattikāraṇaṃ mano bhavati vijñānasya, sthitikāraṇaṃ manasaḥ puruṣārthatā, śarīrasyevāhāra iti. abhivyaktikāraṇaṃ yathā rūpasyālokastathā rūpajñānam, vikārakāraṇaṃ manaso viṣayāntaram. yathāgniḥ pākyasya. pratyayakāraṇaṃ dhūmajñānamagnijñānasya. prāptikāraṇaṃ yogāṅgānuṣṭhānaṃ vivekakhyāteḥ. viyogakāraṇaṃ tadevāśuddheḥ. anyatvakāraṇaṃ yathā suvarṇasya suvarṇakāraḥ. evamekasya strīpratyayasyāvidyā mūḍhatve dveṣo duḥkhatve rāgaḥ sukhatve tattvajñānaṃ mādhyasthye. dhṛtikāraṇaṃ śarīramindriyāṇām. tāni ca tasya. mahābhūtāni śarīrāṇām, tāni ca parasparaṃ sarveṣāṃ tairyagyaunamānuṣadaivatāni ca parasparārthatvādityevaṃ nava kāraṇāni. tāni ca yathāsaṃbhavaṃ padārthāntareṣvapi yojyāni. yogāṅgānuṣṭhānaṃ tu dvidhaiva kāraṇatvaṃ labhata iti. 2.28

[English text for commentary available]

Like what you read? Consider supporting this website: