Yoga-sutra with Bhasya [sanskrit]

9,932 words

The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇā (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).

Sūtra 2.18

dṛśyasvarūpamucyate --- prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam || YS_2.18 || prakāśaśīlaṃ sattvam. kriyāśīlaṃ rajaḥ sthitiśīlaṃ tama iti. ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogaviyogadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve'pyasaṃbhinnaśaktipravibhāgāstulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyāmupadarśitasaṃnidhānā guṇatve'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo'yaskāntamaṇikalpāḥ pratyayamantareṇaikatamasya vṛttimanuvartamānāḥ pradhānaśabdavācyā bhavanti. etaddṛśyamityucyate. tadetadbhūtendriyātmakaṃ bhūtabhāvena pṛthivyādinā sūkṣmasthūlena pariṇamate. tathendriyabhāvena śrotrādinā sūkṣmasthūlena pariṇamata iti. tattu nāprayojanamapi tu prayojanamurarīkṛtya pravartata iti bhogāpavargārthaṃ hi taddṛśyaṃ puruṣasyeti. tatreṣṭāniṣṭaguṇasvarūpāvadhāraṇamavibhāgāpannaṃ bhogo bhoktuḥ svarūpāvadhāraṇamapavarga iti. dvayoratiriktamanyaddarśanaṃ nāsti. tathā coktam --- ayaṃ tu khalu triṣu guṇeṣu kartṛṣvakartari ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇyupanīyamānān sarvabhāvānupapannānanupaśyannadarśanamanyacchaṅkata iti. tāvetau bhogāpavargau buddhikṛtau buddhāveva vartamānau kathaṃ puruṣe vyapadiśyete iti. yathā vijayaḥ parājayo yoddhṛṣu vartamānaḥ svāmini vyapadiśyate, sa hi tatphalasya bhokteti, evaṃ bandhamokṣau buddhāveva vartamānau puruṣe vyapadiśyete, sa hi tatphalasya bhokteti. buddhereva puruṣārthāparisamāptirbandhastadarthāvasāyo mokṣa iti. etena grahaṇadhāraṇohāpohatattvajñānābhiniveśā buddhau vartamānāḥ puruṣe'dhyāropitasadbhāvāḥ. sa hi tatphalasya bhokteti. 2.18

[English text for commentary available]

Like what you read? Consider supporting this website: