Yoga-sutra with Bhasya [sanskrit]

9,932 words

The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇā (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).

tatrāvidyāsvarūpamucyate --- anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā || YS_2.5 ||

anitye kārye nityakhyātiḥ. tadyathā --- dhruvā pṛthivī, dhruvā sacandratārakā dyauḥ, amṛtā divaukasa iti. tathāśucau paramabībhatse kāye, ---
"sthānādbījādupaṣṭambhānniḥsyandānnidhanādapi /
kāyamādheyaśaucatvātpaṇḍitā hyaśuciṃ viduḥ" //

iti aśucau śucikhyātirdṛśyate. naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate, nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokamāśvāsayantīveti kasya kenābhisaṃbandhaḥ. bhavati caivamaśucau śuciviparyāsapratyaya iti. etenāpuṇye puṇyapratyayastathaivānarthe cārthapratyayo vyākhyātaḥ. tathā duḥkhe sukhakhyātiṃ vakṣyati --- "pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirodhācca duḥkhameva sarvaṃ vivekinaḥ" iti. tatra sukhakhyātiravidyā. tathānātmanyātmakhyātirbāhyopakaraṇeṣu cetanācetaneṣu bhogādhiṣṭhāne śarīre puruṣopakaraṇe manasyanātmanyātmakhyātiriti. tathaitadatroktam --- "vyaktamavyaktaṃ sattvamātmatvenābhipratītya tasya saṃpadamanu nandatyātmasaṃpadaṃ manvānastasya vyāpadamanu śocatyātmavyāpadaṃ manvānaḥ sa sarvo'pratibuddhaḥ" iti. eṣā catuṣpadā bhavatyavidyā mūlamasya kleśasaṃtānasya karmāśayasya ca savipākasyeti. tasyāścāmitrāgoṣpadavadvastusatattvaṃ vijñeyam. yathā nāmitro mitrābhāvo na mitramātraṃ kiṃtu tadviruddhaḥ sapatnaḥ. yathā vāgoṣpadaṃ na goṣpadābhāvo na goṣpadamātraṃ kiṃtu deśa eva tābhyāmanyadvastvantaram. evamavidyā na pramāṇaṃ na pramāṇābhāvaḥ kiṃtu vidyāviparītaṃ jñānāntaramavidyeti. 2.5

[English text for commentary available]

Like what you read? Consider supporting this website: