Yoga-sutra with Bhasya [sanskrit]

9,932 words

The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇā (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).

Sūtra 1.24

atha pradhānapuruṣavyatiriktaḥ ko'yamīśvaro nāmeti --- kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ || YS_1.24 ||

avidyādayaḥ kleśāḥ. kuśalākuśalāni karmāṇi. tatphalaṃ vipākaḥ. tadanuguṇā vāsanā āśayāḥ. te ca manasi vartamānāḥ puruṣe vyapadiśyante, sa hi tatphalasya bhokteti. yathā jayaḥ parājayo yoddhṛṣu vartamānaḥ svāmini vyapadiśyate. yo hyanena bhogenāparāmṛṣṭaḥ sa puruṣaviśeṣa īśvaraḥ. kaivalyaṃ prāptāstarhi santi ca bahavaḥ kevalinaḥ. te hi trīṇi bandhanāni cchittvā kaivalyaṃ prāptā īśvarasya ca tatsaṃbandho na bhūto na bhāvī. yathā muktasya pūrvā bandhakoṭiḥ prajñāyate naivamīśvarasya. yathā prakṛtilīnasyottarā bandhakoṭiḥ saṃbhāvyate naivamīśvarasya. sa tu sadaiva muktaḥ sadaiveśvara iti. yo'sau prakṛṣṭasattvopādānādīśvarasya śāśvatika utkarṣaḥ sa kiṃ sanimitta āhosvinnirnimitta iti. tasya śāstraṃ nimittam. śāstraṃ punaḥ kiṃnimittam, prakṛṣṭasattvanimittam.

etayoḥ śāstrotkarṣayorīśvarasattve vartamānayoranādiḥ saṃbandhaḥ. etasmādetadbhavati sadaiveśvaraḥ sadaiva mukta iti. tacca tasyaiśvaryaṃ sāmyātiśayavinirmuktam. na tāvadaiśvaryāntareṇa tadatiśayyate. yadevātiśayi syāttadeva tatsyāt. tasmād yatra kāṣṭhāprāptiraiśvaryasya sa īśvara iti. na ca tatsamānamaiśvaryamasti. kasmāt, dvayostulyayorekasminyugapatkāmite'rthe navamidamastu purāṇamidamastvityekasya siddhāvitarasya prākāmyavighātādūnatvaṃ prasaktam. dvayośca tulyayoryugapatkāmitārthaprāptirnāsti. arthasya viruddhatvāt. tasmād yasya sāmyātiśayairvinirmuktamaiśvaryaṃ sa eveśvaraḥ. sa ca puruṣaviśeṣa iti. 1.24

[English text for commentary available]

Like what you read? Consider supporting this website: