Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

ekaviṃśo'dhyāyaḥ |
kāśpaḥ |
devālasya nirmāṇaṃ devasya ca vinirmita m |
śrotumicchāmi bhagavan kiṃcit yaṃkṣipyavakṣya tām || 1 ||
[Analyze grammar]

viśvāmitraḥ |
devadhāmro vinirmāṇaprakāraṃ śṇu kāśyapa |
yasya śravaṇamātreṇa nirmāṇaphalamaśrute || 2 ||
[Analyze grammar]

aśvamedhādibhiryajñairiṣṭvā yatphalamāpruyāt |
devadhāmavinirmāṇasaṃlpena labheta tat || 3 ||
[Analyze grammar]

śileṣṭakākāṣṭhakṛtamuttamādhamamadhyamam |
śilā vai cottamaṃ madhyamiṣṭakāracitaṃ dvija || 4 ||
[Analyze grammar]

adhamaṃ kāṣṭharacitaṃ kṣudraṃ mṛṇmayamucyate |
yajamānānukūlarkṣe śubhe caivottarāyaṇe || 5 ||
[Analyze grammar]

śubhe yoge śubhe lagre bhūmibhāgasya saṃgraham | |
vidhāya tatra deveśaṃ varāhatanumacyutam || 6 ||
[Analyze grammar]

praṇamya khātayedyāvajjalasyodgramanaṃ bhavet |
śalyādīnapi coddhṛtya bahiḥ prakṣepayed dvija || 7 ||
[Analyze grammar]

śubhasaṃdarśane siddhiraśubhe śāntimācaret |
saudarśanena mantreṇa hune daṣṭasahastrakam || 8 ||
[Analyze grammar]

vāstudeśasthitān devān pūjayedavaṭe tataḥ |
pāṣāṇavālukādyaistaṃ pūrayedavaṭaṃ tataḥ || 9 ||
[Analyze grammar]

dakṣiṇenonnataṃ kṛtvā nimramutarato'pi ca |
taṃ deśaṃ gomayāmbhobhiḥ samīkṛtya viśodhya ca || 10 ||
[Analyze grammar]

juhuyānmūlamantreṇa sabhidājyacarūn pṛthak |
aṣṭottaraśataṃ mantrī puṇḍarīkākṣamantrakam || 11 ||
[Analyze grammar]

japitvā vācayetpaścāt puṇyāhaṃ brāhmaṇottamaiḥ |
sathāpatisthāpakayuto matimān gaṇakaiḥ saha || 12 ||
[Analyze grammar]

tanmadhye sthāpayecchuṅkumṛjuṃ granthivivarjitam |
śaṅkudviguṇavistāraṃ tadbrahijarmaṇḍalaṃ likhet || 13 ||
[Analyze grammar]

prātaḥ sāyaṃ ca gacchāyā maṇḍalānte dvijottama |
tatra bindudvayaṃ kṛtvā prākpratyak sūtrayugmakam || 14 ||
[Analyze grammar]

kṣiptvā bindvantare bhrāmyet kacchapānanapucchavat |
prāgudagdimdvayaṃ jñātvā samīkṛtya ca tatpunaḥ || 15 ||
[Analyze grammar]

uttarārdhaparaṃ sūtraṃ dvihastaṃ bhrāmayettataḥ |
trihastaṃ pañcahastaṃ vā saptahastamathāpi vā || 16 ||
[Analyze grammar]

adhikaṃ vā yatheṣṭaṃ tatsūtrāṇi sphālayet pṛthak |
diksūtraṃ bhrāmayitvā ca lāñchayet koṇasūtrakam || 17 ||
[Analyze grammar]

koṇadiksaṃprasiddhyarthaṃ koṇasūtraṃ kṣipettataḥ |
sūtrasya vṛttabhramaṇāt samatāṃ parikalpya ca || 18 ||
[Analyze grammar]

sūtradvayaṃ samālambya koṭiṃ niṇīyaṃ ca dvija |
krameṇaiva diśaścāṣṭhau nirṇayecca pṛthak pūthak || 19 ||
[Analyze grammar]

takṣava stuvighijñena caturaśraṃ vidhāya ca |
ninādayedaṣṭhaśaṅkūn nimittāni ca lakṣayet || 20 ||
[Analyze grammar]

nimitte tu śubhe kāryamaśubhe śāntimācaret |
saudarśanena juhuyānmantreṇāṣṭhasahastrakam || 21 ||
[Analyze grammar]

vahvayādiyāmkoṇāntamaṣṭau devāḥ sthitāḥ pade |
mārutādīśaparyantaṃ tathaivāṣṭau pade sthitāḥ || 22 ||
[Analyze grammar]

abādyāḥ pṛthviparyantāḥ sthitāḥ śiṣṭāḥ padeṣvapi |
uktaiḥ saṃkhyaiḥ samārādhya yathānyāyaṃ gururdvija || 23 ||
[Analyze grammar]

pūrayeccaiva taṃ deśaṃ bālukābhiryathā samam |
ārabheta tataḥ prājña adhamaṃdāruṇā ca yam || 24 ||
[Analyze grammar]

gṛhītasthānakaṃ prācyāṃ dakṣiṇe cottare'pi vā |
yathaivābhimatasthānaṃ kuryāt kṛtrimamālayam || 25 ||
[Analyze grammar]

prākāraṃ paritaḥ kṛtvā kuryādagre ca maṇḍapam |
haimaṃ vā rūpyamathavā tarthodumbarameva vā || 26 ||
[Analyze grammar]

hasvakāyadharaṃ devaṃ caturbāhudharaṃ harim |
vighāya jalavāsādi kramāt kṛtvātha maṇḍapam || 27 ||
[Analyze grammar]

avivāsya tathā kṛtvā mūrtihomaṃ ca śāntikam |
suprabhāte sulagre ca vimale ca tathāmbare || 28 ||
[Analyze grammar]

pradakṣiṇaṃ ghāma nītvā garbhagehaṃ praveśayet |
ekahastasamāyāmavistāre tatsamocchrayam || 29 ||
[Analyze grammar]

vedimadhye ca saṃsthāpya mūlamantreṇa deśikaḥ |
niścalaṃ sthāpayitvā va tatra devaṃ sanātanam || 30 ||
[Analyze grammar]

ādityamaṇḍalāntaḥsthaṃ nārāṇamananyadhīḥ |
āvāhma ca jitaṃ tena bimbamadhye niveśayet || 31 ||
[Analyze grammar]

saṃpūjya cathāśāstraṃ tato vijñāpayedidam |
yāvaddhāmasamāptiḥsyāt tāvatkālaṃ surottama || 32 ||
[Analyze grammar]

alpagehe'tra vastavyamasmatprītyā janārdana |
iti vijñāpya deveśaṃ daṇḍavat praṇipatya ca || 33 ||
[Analyze grammar]

prāpte caturthadivase strāpayitvottamena tu |
utsavaṃ kārayitvātha tīrthayātrāṃ ca kārayet || 34 ||
[Analyze grammar]

yajamānānukūle tu śubhe'hani samāhitaḥ |
iṣṭakā dvādaśāṣṭhau vā catastro vā śivāḥ śilāḥ || 35 ||
[Analyze grammar]

gṛhītvā śikha yitvā ca takṣakaiḥ śi kṣita tataḥ |
pañcagavyaiḥ kṣālayitvā maṇḍape cādhivāsayet || 36 ||
[Analyze grammar]

iṣṭhakānāṃ dakṣiṇataḥ kalaśān dhānyarāśiṣu |
sthāpayitvā vidhānena digīśān pūjayedatha || 37 ||
[Analyze grammar]

kumbhaṃ madhye ca saṃsthāpya prāguktavidhinā dvija |
tanmadhye pūjayitvātha brahmaṇāṃ kamalāsanam || 38 ||
[Analyze grammar]

kṣaumaiḥ śuddhairnavaiḥ kumbhaiḥ kalaśāniṣṭakā api |
saṃveṣṭayottarato vahnimādhāya vidhinā dvija || 39 ||
[Analyze grammar]

samīkṛtya carūn hutvā pṛthagaṣṭottaraṃ śatam |
deśiko mūlamantreṇa jagareṇa nayenniśām || 40 ||
[Analyze grammar]

udite vimale sūrye sumuhūrte samāgate |
dvāradeśaṃ tu saṃkalpya dakṣiṇena samāhitaḥ || 41 ||
[Analyze grammar]

kumbhodakenābhiṣicya brāhmaṇānumateṣṭakāḥ |
manunā lokapālānāṃ kalaśairaṣṭabhiḥ kramāt || 42 ||
[Analyze grammar]

prāsādamadhyago bhūtvā japedaṣṭākṣaraṃ manum |
naranārāyaṇaṃ devaṃ śriyā sārdhaṃ jagadgurum || 43 ||
[Analyze grammar]

praṇāmaṃ daṇḍavatkṛtvā praṇavaṃ manumuccaran |
dvāradakṣiṇabhāge tu syāpayet prathameṣṭakām || 44 ||
[Analyze grammar]

cahnikoṇaṃ samārabhya prādakṣiṇyena vinyaset |
aindrāgri miṣṭakāścāṣṭau rakṣārthaṃ mandirasya ca || 45 ||
[Analyze grammar]

japetsaudarśanaṃ mantramaṣṭottaraśataṃ sudhīḥ |
aṣṭākṣaraṃ ca mantreśaṃ vārāhaṃ nārasiṃhakam || 46 ||
[Analyze grammar]

japedaṣṭottaraśataṃ pṛthak pṛthagudāradhīḥ |
prīṇayitvā ca vipragryān śilpisaṃghaṃ ca toṣayet || 47 ||
[Analyze grammar]

vāsobhirmūṣaṇaiścaiva sāghanairdhānyarāśibhiḥ |
ācāryāya ca ṛtvigbhyaḥ kramāddatvā ca dakṣiṇām || 48 ||
[Analyze grammar]

bherīkāhalaśaṅkhādivādakānapi toṣayet |
śvabhramadibhaśca saṃpūrya ratnairdhānyeśca deśikaḥ || 49 ||
[Analyze grammar]

gandhākṣataṃ ca nikṣipya praṇavaṃ mantramuccaran |
parīkṣeta jalāvartaṃ śubhaṃ cejjāyate śubham || 50 ||
[Analyze grammar]

aśubhe juhuyādāmnau manunāṣṭākṣareṇa tu |
pūrayitvāvaṭaṃ tacca vālukābhiḥ samantataḥ || 51 ||
[Analyze grammar]

tataḥ prabhṛti taṃ deśaṃ rakṣeccaikāgramānasaḥ |
hastatrayaṃ samārabhyā navahastāvadhi dvica || 52 ||
[Analyze grammar]

hastairayugmaiḥ kuvīṃta kramādekatalaṃ dvija |
kuryāttataśca dvitalaṃ yat trayodaśahastakam || 53 ||
[Analyze grammar]

hastairdaśādhikairvāpi pañcordhvairvāstubhūmikām |
prāsādasyādhikaṃ kuryāt ṣaḍḍhastaṃ tu viśeṣataḥ || 54 ||
[Analyze grammar]

evamā dvādaśatalād vistāraṃ vidadhīta ca |
uttamaṃ dviguṇocchrāyaṃ vistārāducyate dvija || 55 ||
[Analyze grammar]

saptadhā vihite caiva vistārād dvāśāṅgulam |
madhyamaṃ prāhuradhamamekādaśabhiraṃśakaiḥ || 56 ||
[Analyze grammar]

evamā dvādaśatalāgutsedhe vihite sati |
padā ca sūtrapātena vidadhīta ca ṣoḍaśā || 57 ||
[Analyze grammar]

catuṣpadaṃ garbhagehaṃ madhyaṃ syādbrāhmatastataḥ |
bhittyarthaṃ dvādaśapadānyanyāni parikalnayet || 58 ||
[Analyze grammar]

prācyodīcyaiśca ṣaṭsūtraiḥ pañcaviṃśatisaṃkhyayā |
B padāni syurnavanadaṃ garbhagehāntaraṃ bhavet || 59 ||
[Analyze grammar]

padaiḥ ṣoḍaśābhiḥ kuryādibhattīḥ sarvāḥ samantataḥ |
prāsādastrividhaḥ proktastvākṛtīnāṃ vibhedataḥ || 60 ||
[Analyze grammar]

nāgaraṃ caturaśraṃ syādāsthūpyantaṃ dvitottama |
prāsādaṃ kaṇṭheśāntamaṣṭāśraṃ drāviḷaṃ bhavet || 61 ||
[Analyze grammar]

vṛttamākaṇṭhadeśāntaṃ tadvesaramudāhṛtam |
āyāme caturaśraṃ ca vyāyāme vartulaṃ tathā || 62 ||
[Analyze grammar]

caturaśraṃ tu vṛttaṃ vā caturdhā syāt punardvija |
kṛtvā tu dhāmno viṣkambhaṃ pañcabhāgavibhājitam || 63 ||
[Analyze grammar]

teṣu triṣu vibhāgeṣu saptadhā tribhireva vā |
athavā navabhāgeṣu caturbhirvā prakalpayet || 64 ||
[Analyze grammar]

vistāraṃ dvāradeśasya yadvā garbhagṛhaṃ dvija |
kṛtvā tridhaikabhāgena tadardhaikena vā punaḥ || 65 ||
[Analyze grammar]

pañcasvekena vā karyād dvāradeśatya vistṛtiḥ |
vistārād dviguṇaṃ kuryādutsedhaṃ bhūsurottama || 66 ||
[Analyze grammar]

prāsādeṣvevamevātha vihitaṃ syād dvijottama |
mūtīnāṃ sthāpanaṃ vakṣye samāhitamanāḥ śṇu || 67 ||
[Analyze grammar]

ādye tale tūpariṣṭāt sthāpayecca caturdiśam |
vārāhaṃ nārāsiṃhaṃ ca śrīdharaṃ hayavavatrakam || 68 ||
[Analyze grammar]

caturṣu koṇadeśeṣu garuḍaṃ tannibhānanam |
āsīnaṃ vā sthitaṃ vāpi kuryāttattaddigānanam || 69 ||
[Analyze grammar]

athavā keṇadeśeṣu kalpayet siṃhameva vā |
karṇakūṭeṣu śālāsu tathā dvārāntareṣvapi || 70 ||
[Analyze grammar]

kumudādīnupendrādīn sagaṇān parikalpayet |
siddhavidyādharādīṃśca nṛtyato gāyato'pi vā || 71 ||
[Analyze grammar]

vādyavādanakārāṃśca paśyato'nyonyameva tān |
kalpayedibhattibhāgeṣu śilpiśāstraviśāradaḥ || 72 ||
[Analyze grammar]

dvitīye tu tale brahman śṛṇu devān. pṛthak pṛthak |
naraṃ nārāyaṇaṃ caiva hariṃ kṛṣṇaṃ yathākramam || 73 ||
[Analyze grammar]

kalpayeccaturdikṣu pūrvādyuttarapaścimam |
anyeṣu cāvakāśeṣu keśavādīn saśaktikān || 74 ||
[Analyze grammar]

kalpayed dvijāśardūla bhittibhāgeṣu pūrvavat |
tale tṛtīye kuvīṃta caturdikṣu yathākramam || 75 ||
[Analyze grammar]

puruṣaṃ satyamanu ca tathācyutamanantaram |
anantamapi kuvīṃta śeṣeṣu ca yathāpuram || 76 ||
[Analyze grammar]

indrādīṃścaiva lokeśānādityān dvādaśāpi ca |
gandharvāpsarasaṃdhaṃ ca sakiṃnaramahoragam || 77 ||
[Analyze grammar]

nartanādikṛtaḥ kuryāt sarvānapi samantataḥ |
caturthe'pi tale vipra sthitaṃ devagaṇaṃ śṛṇu || 78 ||
[Analyze grammar]

pūrve vā vāmanaṃ kuryāddakṣiṇasyāṃ trivikramam |
paścimāyāṃ jāmadagri suttarasyāmapi dvija || 79 ||
[Analyze grammar]

baladevaṃ vidadhyācca śeṣeṣvapi samantataḥ |
vaibhavaṃ devasaṃghātaṃ pahmanābhādikaṃ dvija || 80 ||
[Analyze grammar]

pañcame'pi tale kuryāccaturdikṣvapi kāśyapa |
sudarśanaṃ pāñcajanyaṃ gadāṃ pahmaṃ tathaiva ca || 81 ||
[Analyze grammar]

mūrdhabhiḥ svāyudhadharān kṛtāñjalipuṭān kramāt |
avaśiṣṭeṣu deśeṣu kṛṣṇasyāpi viceṣṭitam || 82 ||
[Analyze grammar]

saptame'pi tale kuryāccaturdikṣu yathākramam |
vāsudevādikān devāṃścaturo'pi mahāmune || 83 ||
[Analyze grammar]

karṇakūṭeṣu dharmādīn pañjareṣu yathākramam |
mahāṃśca caturo vedān kṛtatretādikānapi || 84 ||
[Analyze grammar]

divyāyudhāni kurvītahārāṇā mantareṣu ca |
koṇeṣu garuḍaṃ kuryāmune saptataleṣvapi || 85 ||
[Analyze grammar]

siṃhāneva tathā kuryādvīrasenaṃ suṣeṇakam |
vīranāthaṃ subhadraṃ ca bhujaiḥ prāsādadhāriṇau || 86 ||
[Analyze grammar]

kuryāccaturdiśaṃ vipra caṇḍādīn dvārapārśvataḥ |
śaṅkhapahmanidhīn kuryādevaṃ prāsādevatāḥ || 87 ||
[Analyze grammar]

kārayed dvijavaryāsya prāsādasya caturdiśam |
saṃbhavetyuryadi purā prathamāditaleṣvapi || 88 ||
[Analyze grammar]

tṛtīyāditaleṣūktadevatā eva kalpayet |
gopureṣu kṛteṣvevaṃ devatānyāsamācaret || 89 ||
[Analyze grammar]

prate rūrdhavapradeśe tu bhūtamālāṃ vidhāpayet |
haṃsamālāṃ ca viprāgrya yatheṣṭaṃ vidadhīta ca || 90 ||
[Analyze grammar]

adhiṣṭhāne'pi cādhastāllohitākṣādi cāṣṭakam |
cakrādi cāṣṭakaṃ caiva kalpayitvā tadantare || 91 ||
[Analyze grammar]

ārabhe dibhattibhāge'pi prādurbhāvagaṇānapi |
dhāmraḥ samantātkuvītaṃ mālikāvistṛtiṃ dvija || 92 ||
[Analyze grammar]

kārayet strapanārthaṃ ca tadbrahirmaṇṭapaṃ dvija |
pānīyaśalāṃ kuvīṃta viśālāṃ śītakāriṇīm || 93 ||
[Analyze grammar]

vāruṇe vāhanasthānaṃ mārute vāsumandiram |
śayanasyottare sthānamīśe kusumamaṇḍapam || 94 ||
[Analyze grammar]

tṛtīyāvaraṇe kuryādagreye nṛttamaṇḍapam |
yāmye gānālayaṃ kuryāt sabhāṃ niṛrtikoṇake || 95 ||
[Analyze grammar]

vāruṇe pustakakhthānaṃ vāyau dhānyālayaṃ bhavet |
uttarasyāṃ diśi bhavedadhikaṃ vaiṣṇavālayam || 96 ||
[Analyze grammar]

gośālāṃ madhyataḥ kuryāt someśānadiśi dvija |
mātṝṇāmālayaṃ kuryāt prāsādasya ca dakṣiṇe || 97 ||
[Analyze grammar]

mahānasasya ca puraḥ kūpaḥ kāryo vijānatā |
evaṃ vidadhyātprāsādaṃ garbhanyāsamatho śṛṇu || 98 ||
[Analyze grammar]

haimaṃ raupyaṃ tathā tāmrapātramāyasameva vā |
ṣoḍaśाṅgulavistāramathavā dvādaśāṅagulam || 99 ||
[Analyze grammar]

aṣṭāṅgulaṃ vā kuvīṃta yatheṣṭaṃ dvijapuṃgava |
vistārasyo cchrayaṃ kuryāt tadardhena dvijottama || 100 ||
[Analyze grammar]

vṛttaṃ vā caturaśraṃ vā catuṣpādaṃ dvijāthavā |
tripādamathavā kuryādyatheṣṭaṃ dvijasattama || 101 ||
[Analyze grammar]

athavā gartanavakaṃ vidadhīta vicakṣaṇaḥ |
vedikāṃ tatpuraḥ kuryāt tāmālipya ca gomayaiḥ || 102 ||
[Analyze grammar]

śālibhirmaṇḍalaṃ kuryādaṣṭabhārapramāṇakaiḥ |
tadardhataṇḍulayutaṃ vastrairācchādya cāpi tat || 103 ||
[Analyze grammar]

kumbhaṃ copari vinyasyedambhaḥpūrṇaṃ saratnakam |
pañcāyudhaṃ svarṇamayaṃ kumbhamamye ca vinyaset || 104 ||
[Analyze grammar]

arcayedgrandhapuṣpādyairbrahmabījena deśikaḥ |
paritastasya kalaśān nidhāyāṣṭau samabhājayet || 105 ||
[Analyze grammar]

indrādīśānaparyantaṃ kalaśeṣvaṣṭakeṣu ca |
kṣālayitvā pañcagavyaiḥ pātraṃ pūrvaṃ prakalpitam || 106 ||
[Analyze grammar]

kalaśaiḥ kumbhasahitaiḥ praṇavenābhiśecayet |
sthaṇḍilaṃ pūrvavatkṛtvā vastrairācchādya darbhakaiḥ || 107 ||
[Analyze grammar]

tanmadhye veṣṭayetpātraṃ veṣṭayitvāmbarairapi |
adrermṛdādi kharṇaṃ ca nyasetpātrāvaṭeṣvatha || 108 ||
[Analyze grammar]

sarveṣu ca suvarṇādīn dhyātvā brahmaṇamatra ca |
aṣṭākṣaraṃ japan mantraṃ prasṛtena spṛśecca tat || 109 ||
[Analyze grammar]

daiśikaḥ śīlasahito janān sarvān vilambaya ca |
garbhagehaṃ praviśyātha prāṅmukho vāpyudaṅmukhaḥ || 110 ||
[Analyze grammar]

dakṣiṇe dvārapārśve tu bhāgau dvau pariśiṣya ca |
tṛtīyabhāge vinyatya viśeṣeṇorumūlake || 111 ||
[Analyze grammar]

paṣṭikāyāṃ tu devānāṃ garbhanyāsaḥ praraśasyate |
dvijānāṃ paṭṭikādhastānnṛpāṇāṃ kumudopari || 112 ||
[Analyze grammar]

vaiśyānāṃ kumudādhastātturyāṇāṃjagatopari |
gāyatryā prokṣaṇaṃ kṛtvā vāruṇe homamācaret || 113 ||
[Analyze grammar]

svanāmrā keśavādīṃśca ghṛtena juhuyāttataḥ |
indrādīn brahmaparyantān pṛthagaśṭāhutīrhunet || 114 ||
[Analyze grammar]

hutvā vyāhṛtibhiścānte śāstracoditavartmanā |
vaiṣṇavaṃ śilpaśastrajñaṃ kriyāsu kuśalaṃ guruḥ || 115 ||
[Analyze grammar]

evaṃguṇasamāyuktaṃśṛṇuyāddvijapuṃgava |
saṃpātājyena siktvātha mūlavidyāṃ japan sudhīḥ || 116 ||
[Analyze grammar]

apidhāya ca tatpātraṃ praṇavena samāhitaḥ |
dakṣiṇāṅguṣṭhaśirasā spṛśannaṣṭākṣaraṃ japet || 117 ||
[Analyze grammar]

prāṅmukhaḥ secane tatra smaran bhūbhiṃ kṛtāñjaliḥ |
imāṃ gāthāṃ japenmantrarūpiṇīṃ deśikottamaḥ || 118 ||
[Analyze grammar]

sarvabhūtaghare kānte parvastanamaṇḍite |
samudraparidhānīye devi garbhaṃ samāśraya || 119 ||
[Analyze grammar]

anena vidhinā rātrau garbhanyāsaṃ samācaret |
mūrdheṣṭakāṃ vidhāyātha śilpaśāstroktavartmanā || 120 ||
[Analyze grammar]

sthūpikāṃ saṃniveśyātha sthāpayitvā śikhāghaṭam |
varṇakairlepayitvā ca prāsādaṃ cāpi sarvataḥ || 121 ||
[Analyze grammar]

pūjayitvā guruṃ pūrvaṃ pūjayecchilpinaṃ budhaḥ |
prāsādaṃ yo vidhānena vāsudevasya kārayet || 122 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 21

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: