Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

pañcamo'dhyāyaḥ |
kāśyapaḥ |
aniruddhājjagatsṛṣṭiḥ sākṣādabhagavatatstvayā |
uktā yatsṛjati brahmā lokānityanuśuśruma || 1 ||
[Analyze grammar]

tatsatyaṃ kimutāsatyaṃ mahat kautūhalaṃ hi me |
sartate jñātumadhunā kathyatāmakhilaṃ guro || 2 ||
[Analyze grammar]

viśvāmitraḥ |
devo narāyaṇaḥ śrīmān kṣīrārṇavaniketanaḥ |
ādau vinodamanvicchan svātantryeṇātmanaḥ prabhuḥ || 3 ||
[Analyze grammar]

apaḥ sṛṣṭā svalaṃ vīryaṃ nidadhe tāsu cojjavalam |
hairaṇyamaṇḍamabhavad ravikoṭisamaprabham || 4 ||
[Analyze grammar]

tasmādabhūt svayaṃ brahmā sarvakopitāmahaḥ |
taṃ ṭṭaṣṭavā bhagavān viṣṇurlokasṛṣṭyarthamādiśat || 5 ||
[Analyze grammar]

tathetyuktvā punarbrahmā sanakādīn tathāsṛjat |
tānuvācātha sa brahmā prajāḥ sṛjata putrakāḥ || 6 ||
[Analyze grammar]

ityuktā api te sarve tathā svāyaṃbhuvā dvija |
mano na pravaṇaṃ cakruḥ jagannirmāṇakarmaṇi || 7 ||
[Analyze grammar]

te tu sarve samabhavan yogino vijitendriyāḥ |
nirmamā nirahaṃkārā rāgadveṣavivarjitāḥ || 8 ||
[Analyze grammar]

viśuddhasatvāḥ satataṃ tattvacintāparāyaṇāḥ |
ityevaṃ teṣu sarveṣujagatsṛṣṭyarthameṣu ca || 9 ||
[Analyze grammar]

cukopa bhagavān brahmā svatantrān svasutān prati |
tataḥ kruddhasya devasya lalāṭāt kuṭilabhruvaḥ || 10 ||
[Analyze grammar]

prādurbabhūva puruṣo nīlalohitavarṇabhāk |
nāma mahmaṃ dadasveti so'rodīt pituragrataḥ || 11 ||
[Analyze grammar]

rudantaṃ tamatho ṭṛṣṭvā vyayāhāra prajāpatiḥ |
arodīriti yattena rudunāmā bhaviṣyasi || 12 ||
[Analyze grammar]

dvidhā kuru śarīraṃ te putraketyāha taṃ prabhuḥ |
tato hṛṣṭamanā rudraḥ śarīraṃ sa dvidhākarot || 13 ||
[Analyze grammar]

ardhena so'bhavannārī naro'pyardhena cābhavat |
tasmāttu mithunānnātā rudrāṇāṃ koṭayo'dbhutāḥ || 14 ||
[Analyze grammar]

caturbhujāḥ śūlahastāstrinetrāḥ krūramūrtayaḥ |
pradhānāsteṣu ca mune rudrā ekādaśābhāvan || 15 ||
[Analyze grammar]

brahmātha rudrasṛṣṭiṃ tāṃ vyarthāṃ vīkṣya tataḥ prabhuḥ |
marīcimaddhiṃ pulahaṃ pulastyaṃ ca bhuguṃ tathā || 16 ||
[Analyze grammar]

dakṣaṃ ca manasā devasṛṣṭyarthaṃ nirmame punaḥ |
taireva sakalaṃ sṛṣṭaṃ jagat sthāvaraṅgamam || 17 ||
[Analyze grammar]

ityevaṃ jagataḥ sṛṣṭiṃ vidhāya kamalāsanaḥ |
dhyānaṃ paraṃ samāsthāya paśyannāste paraṃ mahaḥ || 18 ||
[Analyze grammar]

iti te brahmaṇaḥ sṛṣṭiḥ kathitā dvijasattama |
brahmā haro viṣṇuriti bhedo naivāsti karhicit || 19 ||
[Analyze grammar]

guṇatrayaṃ samāsthāya bhagavān puruṣottamaḥ |
sṛṣṭiṃ sthiti saṃhṛtiṃ ca jagataḥ kurute svayam || 20 ||
[Analyze grammar]

mūtīrāsthāya bhagavān brahmaviṣṇuśivātmikāḥ |
vinā tena tṛṇāgraṃ ca na kiṃciccalituṃ kṣamam || 21 ||
[Analyze grammar]

kāśyapaḥ |
kiṃ guṇānāṃ tryaṃ proktamadhiṣṭhāya ca kaṃ guṇam |
kiṃ ca rūpaṃ samāsthāya kiṃ karma kurute paraḥ || 22 ||
[Analyze grammar]

viśvāmitraḥ |
sattvaṃ rajastama iti guṇatrayumudāhṛtam |
rajoguṇadhiṣṭhāya brahnāmā sṛjatyayam || 23 ||
[Analyze grammar]

sattvamāsthā viṣṇvākhyaḥ pālatyakhilaṃ jagat |
tamassaṃśrayaṇādrudrarūpī saṃharati prajāḥ || 24 ||
[Analyze grammar]

sṛṣṭisthitivināśānāmekameva hi kāraṇam |
kāśyapaḥ |
jānāmi kasmālloko'yamāvirbhavati suvrata || 25 ||
[Analyze grammar]

ante ca kasmin vasati kathyatāṃ dvijapuṃgava |
prasādapravaṇaṃ cittaṃ mayi cetad dvijottama || 26 ||
[Analyze grammar]

viśvāmitraḥ |
nārāyaṇasya dve rūpe puruṣaḥ prakṛtiśca te |
ātmecchayānupraviśya dvitayaṃ kṣobhayatyasau || 27 ||
[Analyze grammar]

anādireṣā prakṛtistriguṇā cāvināśinī |
carācaramidaṃ sūte jagat puruṣasaṃśrayāt || 28 ||
[Analyze grammar]

guṇasamyayutāt tasmāt puruṣeṇāpyadhiṣṭhitāt |
abhūt tattvaṃ mahannāma guṇaistaistrividhaṃ dvija || 29 ||
[Analyze grammar]

tasmādabhūdahaṃkāraḥ trividhaḥ saṃprakīrtitaḥ |
vaikāristaijasaśca bhūtādiśceti nāmataḥ || 30 ||
[Analyze grammar]

vaikārikāt sattvayutādahaṃkārāt babhūva ha |
śrotratvakcakṣujihvāgraghrāṇamindriyapañyakam || 31 ||
[Analyze grammar]

rajoyuktādahaṃkārāta taijasāt pañca jajñire |
karmendriyāṇi vākpāṇipāyūpasthapadāni ca || 32 ||
[Analyze grammar]

tamoyuktādahaṃkārāt bhūtādeḥ samajāyata |
śabdatanmātrametasmād ākāśaḥ saṃbabhūva ha || 33 ||
[Analyze grammar]

ākaśāt sparśatanmātraṃ vāyustasmādabhūd dvija |
vāyośca rūpatanmātraṃ krameṇāgnimajījanat || 34 ||
[Analyze grammar]

agreśca rasatanmātraṃ tasmādāpaḥ prajajñire |
adabhyaśca gandhatanmātramabhūt tasmādabhūnmahī || 35 ||
[Analyze grammar]

ākāśasya guṇaḥ śabda eka eva prakīrtitaḥ |
vāyoḥ sparśaśca śabdaśca dvau guṇau kīrtitau || 36 ||
[Analyze grammar]

agreḥ sparśaśca śabdaśca rūpaṃ ceti guṇatrayam |
catvāro'pāṃ guṇāḥ śabdarūparśarasāḥ smṛtāḥ || 37 ||
[Analyze grammar]

bhūmeḥ pañca guṇāḥ śabdasparśarūparasā api |
gandhaśca pañca bhūtāni jātānyevaṃ dvijottama || 38 ||
[Analyze grammar]

nānāvīryāṇi cānyonyasaṃsargeṇa vinā svayam |
nāśakan jagataḥ sṛṣṭau tasmāt saṃhatimāyayuḥ || 39 ||
[Analyze grammar]

mahadādyā viśeṣāntāḥ pradhāpanapuruṣeritāḥ |
aṇḍamutpādayanti sma te sarve lokakāraṇam || 40 ||
[Analyze grammar]

devasya pahmanābhasya nābhau hemamayaṃ bṛhat |
tasmāt svayaṃbhūrbhagavān tena sṛṣṭamidaṃ jagat || 41 ||
[Analyze grammar]

evaṃ yathā prakṛtito jagadāsīccarācaram |
tathā tatraiva viprendra layameti punaḥ punaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 5

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: